Occurrences

Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 10, 37.1 śūdrāputro 'pyanapatyasya śuśrūṣuś cellabhate vṛttimūlam antevāsividhinā //
Jaiminīyabrāhmaṇa
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
Taittirīyabrāhmaṇa
TB, 2, 3, 11, 4.13 tasmācchuśrūṣuḥ putrāṇāṃ hṛdyatamaḥ /
Buddhacarita
BCar, 12, 84.1 viśeṣamatha śuśrūṣur udrakasyāśramaṃ yayau /
Carakasaṃhitā
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Mahābhārata
MBh, 1, 3, 88.1 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma //
MBh, 1, 56, 22.2 putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ //
MBh, 1, 62, 2.5 janma karma ca śuśrūṣustan me śaṃsitum arhasi /
MBh, 1, 75, 3.2 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MBh, 1, 111, 2.1 śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ /
MBh, 1, 143, 1.9 ahaṃ śuśrūṣur iccheyaṃ tava gātraṃ niṣevitum //
MBh, 1, 143, 11.11 apramattā pramatteṣu śuśrūṣur anahaṃvadā //
MBh, 1, 145, 37.3 medhāvinīm adoṣāṃ ca śuśrūṣum anahaṃkṛtām /
MBh, 1, 152, 19.12 asya śuśrūṣavaḥ pādau paricarya upāsmahe /
MBh, 1, 160, 14.1 śuśrūṣur anahaṃvādī śuciḥ pauravanandanaḥ /
MBh, 2, 48, 32.2 upājahrur viśaścaiva śūdrāḥ śuśrūṣavo 'pi ca /
MBh, 3, 110, 10.2 vaktum arhasi śuśrūṣor ṛṣyaśṛṅgasya ceṣṭitam //
MBh, 3, 122, 27.1 agnīnām atithīnāṃ ca śuśrūṣur anasūyikā /
MBh, 3, 132, 6.3 śuśrūṣur ācāryavaśānuvartī dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra //
MBh, 3, 133, 7.1 śuśrūṣavaś cāpi jitendriyāś ca jñānāgame cāpi gatāḥ sma niṣṭhām /
MBh, 3, 144, 27.1 smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ /
MBh, 3, 180, 42.1 śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ /
MBh, 3, 184, 4.2 evaṃ pṛṣṭā prītiyuktena tena śuśrūṣum īkṣyottamabuddhiyuktam /
MBh, 3, 197, 41.1 mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ /
MBh, 3, 198, 74.2 guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta //
MBh, 3, 222, 19.2 śuśrūṣur nirabhīmānā patīnāṃ cittarakṣiṇī //
MBh, 3, 245, 10.1 tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ /
MBh, 5, 41, 1.3 tanme śuśrūṣave brūhi vicitrāṇi hi bhāṣase //
MBh, 5, 88, 35.2 bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā //
MBh, 5, 88, 37.2 śuśrūṣuṃ mama vārṣṇeya mādrīputraṃ pracakṣva me //
MBh, 5, 134, 13.1 ahaṃ hi vacanaṃ tvattaḥ śuśrūṣur aparāparam /
MBh, 5, 137, 3.2 śuśrūṣum anasūyaṃ ca brahmaṇyaṃ satyasaṃgaram /
MBh, 10, 5, 1.2 śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ /
MBh, 10, 5, 3.1 śuśrūṣustveva medhāvī puruṣo niyatendriyaḥ /
MBh, 12, 60, 34.1 yaśca kaścid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet /
MBh, 12, 61, 18.2 ekasmin eva ācārye śuśrūṣur malapaṅkavān //
MBh, 12, 73, 17.2 śuśrūṣur anahaṃvādī kṣatradharmavrate sthitaḥ //
MBh, 12, 103, 13.1 śuśrūṣavaś cānabhimāninaśca parasparaṃ sauhṛdam āsthitāśca /
MBh, 12, 118, 17.2 śuśrūṣuḥ śrutavāñ śrotā ūhāpohaviśāradaḥ //
MBh, 12, 124, 34.2 te mā kavyapade saktaṃ śuśrūṣum anasūyakam //
MBh, 12, 168, 32.1 buddhimantaṃ kṛtaprajñaṃ śuśrūṣum anasūyakam /
MBh, 12, 221, 30.2 guruśuśrūṣavo dāntā brahmaṇyāḥ satyavādinaḥ //
MBh, 12, 243, 2.1 sarvān vedān adhīyīta śuśrūṣur brahmacaryavān /
MBh, 12, 283, 2.1 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūṣur ucyate /
MBh, 12, 314, 40.1 brāhmaṇāya sadā deyaṃ brahma śuśrūṣave bhavet /
MBh, 12, 328, 2.1 vaktum arhasi śuśrūṣoḥ prajāpatipater hareḥ /
MBh, 13, 32, 15.2 śuśrūṣavo 'nasūyantastānnamasyāmi yādava //
MBh, 13, 74, 39.2 na ca paśyeta narakaṃ guruśuśrūṣur ātmavān //
MBh, 15, 28, 6.1 viduraḥ kimavasthaśca bhrātuḥ śuśrūṣur ātmavān /
MBh, 15, 33, 11.2 api me jananī ceyaṃ śuśrūṣur vigataklamā /
MBh, 15, 35, 6.1 kaccit kuntī ca rājaṃstvāṃ śuśrūṣur anahaṃkṛtā /
MBh, 17, 2, 9.1 yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ /
Manusmṛti
ManuS, 2, 109.1 ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ /
ManuS, 2, 218.2 tathā gurugatāṃ vidyāṃ śuśrūṣur adhigacchati //
ManuS, 9, 331.1 śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ /
Rāmāyaṇa
Rām, Ay, 18, 20.1 śuśrūṣur jananīṃ putra svagṛhe niyato vasan /
Harivaṃśa
HV, 4, 23.3 ekāgraḥ prayataś caiva śuśrūṣur janamejaya //
Harṣacarita
Harṣacarita, 1, 139.1 vayamapi śuśrūṣavo vṛttāntamāyuṣmatyoḥ //
Kūrmapurāṇa
KūPur, 1, 1, 121.2 śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya //
KūPur, 2, 14, 39.1 ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ /
Liṅgapurāṇa
LiPur, 1, 62, 2.3 mārkaṇḍeyaḥ purā prāha mahyaṃ śuśrūṣave dvijāḥ //
LiPur, 1, 85, 92.2 śuśrūṣum anahaṅkāram upavāsakṛśaṃ śucim //
Matsyapurāṇa
MPur, 7, 50.2 vihāya devasadanaṃ tacchuśrūṣuravasthitaḥ //
MPur, 29, 5.1 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MPur, 95, 4.3 nārado'pi hi śuśrūṣurapṛcchannandikeśvaram /
MPur, 114, 58.3 śuśrūṣavastamūcuste prakāmaṃ laumaharṣaṇim //
MPur, 114, 62.2 śuśrūṣavastu yadviprāḥ śuśrūṣadhvamatandritāḥ /
MPur, 165, 3.2 kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ //
MPur, 167, 63.1 śuśrūṣurmama dharmāṃśca kukṣau cara sukhaṃ mama /
MPur, 167, 67.1 sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam /
MPur, 171, 11.2 śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāñjaliḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
Viṣṇupurāṇa
ViPur, 1, 12, 84.2 mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ //
ViPur, 1, 21, 35.2 śuśrūṣustām athāgacchad vinayād amarādhipaḥ //
ViPur, 2, 13, 75.2 tatsarvaṃ kathyatāṃ vidvanmahyaṃ śuśrūṣave tvayā //
ViPur, 6, 8, 4.1 tubhyaṃ yathāvan maitreya proktaṃ śuśrūṣave 'vyayam /
Viṣṇusmṛti
ViSmṛ, 28, 46.1 tadabhāve 'gniśuśrūṣur naiṣṭhiko brahmacārī syāt //
ViSmṛ, 31, 3.1 teṣāṃ nityam eva śuśrūṣuṇā bhavitavyam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.4 sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt //
BhāgPur, 1, 2, 16.1 śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ /
BhāgPur, 3, 21, 4.2 sasarja katidhā vīryaṃ tan me śuśrūṣave vada //
BhāgPur, 4, 13, 5.2 mahyaṃ śuśrūṣave brahmankārtsnyenācaṣṭumarhasi //
Bhāratamañjarī
BhāMañj, 13, 1655.1 sadācārāḥ satyavanto jyeṣṭhaśuśrūṣavo narāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 17.1 śūdro 'pi dvijaśuśrūṣustoṣayitvā maheśvaram /