Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 0, 1.1 śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyā radaprāntottambhitasaṃbhṛtābdagalitaiḥ śītair apāṃ śīkaraiḥ /
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 20.1 dravyaṃ vyādhiharaṃ balātiśayakṛt svādu sthiraṃ pārthivaṃ syād āpyaṃ kaṭukaṃ kaṣāyam akhilaṃ śītaṃ ca pittāpaham /
RājNigh, Guḍ, 39.1 jīvantī madhurā śītā raktapittānilāpahā /
RājNigh, Guḍ, 72.1 indravāruṇikā tiktā kaṭuśītā ca rocanī /
RājNigh, Guḍ, 95.1 indīvarā kaṭuḥ śītā pittaśleṣmāpahārikā /
RājNigh, Guḍ, 99.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
RājNigh, Guḍ, 105.1 gopālakarkaṭī śītā madhurā pittanāśanī /
RājNigh, Guḍ, 139.1 kaṭvī tu kaṭukā śītā kaphaśvāsārtināśanī /
RājNigh, Parp., 13.1 jīvako madhuraḥ śīto raktapittānilārtijit /
RājNigh, Parp., 16.1 ṛṣabho madhuraḥ śītaḥ pittaraktavirekanut /
RājNigh, Parp., 24.1 medā tu madhurā śītā pittadāhārtikāsanut /
RājNigh, Parp., 59.1 trāyantī śītamadhurā gulmajvarakaphāsranut /
RājNigh, Parp., 83.1 sthalādipadminī gaulyā tiktā śītā ca vāntinut /
RājNigh, Parp., 106.1 raktapādī kaṭuḥ śītā pittātīsāranāśanī /
RājNigh, Parp., 124.1 vasukau kaṭutiktoṣṇau pāke śītau ca dīpanau /
RājNigh, Parp., 132.2 śvetātimadhurā śītā stanyadā rucikṛt parā //
RājNigh, Parp., 136.1 dravantī madhurā śītā rasabandhakarī parā /
RājNigh, Pipp., 37.1 dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam /
RājNigh, Pipp., 65.2 vanajīraḥ kaṭuḥ śīto vraṇahā pañcanāmakaḥ //
RājNigh, Pipp., 78.2 pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca //
RājNigh, Pipp., 113.1 reṇukā tu kaṭuḥ śītā kharjūkaṇḍūtihāriṇī /
RājNigh, Pipp., 140.1 bhadramustā kaṣāyā ca tiktā śītā ca pācanī /
RājNigh, Pipp., 172.1 tvacaṃ tu kaṭukaṃ śītaṃ kaphakāsavināśanam /
RājNigh, Pipp., 212.1 lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut /
RājNigh, Pipp., 219.1 nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut /
RājNigh, Śat., 46.1 yāso madhuratikto 'sau śītaḥ pittārtidāhajit /
RājNigh, Śat., 49.1 vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit /
RājNigh, Śat., 92.1 rakto 'pāmārgakaḥ śītaḥ kaṭukaḥ kaphavātanut /
RājNigh, Śat., 159.1 putradā madhurā śītā nārīpuṣpādidoṣahā /
RājNigh, Śat., 161.2 svarṇulī kaṭukā śītā kaṣāyā ca vraṇāpahā //
RājNigh, Śat., 168.1 āhulyaṃ tiktaśītaṃ syāc cakṣuṣyaṃ pittadoṣanut /
RājNigh, Śat., 180.2 tvagdoṣakaṇḍūvraṇakuṣṭhabhūtagrahograśītajvaranāśinī ca //
RājNigh, Śat., 188.1 kārpāsī madhurā śītā stanyā pittakaphāpahā /
RājNigh, Śat., 192.1 kokilākṣas tu madhuraḥ śītaḥ pittātisāranut /
RājNigh, Śat., 201.1 jhiñjhirīṭā kaṭuḥ śītā kaṣāyā cātisārajit /
RājNigh, Mūl., 70.1 piṇḍālur madhuraḥ śīto mūtrakṛcchrāmayāpahaḥ /
RājNigh, Mūl., 72.1 raktapiṇḍālukaḥ śīto madhurāmlaḥ śramāpahaḥ /
RājNigh, Mūl., 77.2 nīlālur madhuraḥ śītaḥ pittadāhaśramāpahaḥ //
RājNigh, Mūl., 101.1 vidārī madhurā śītā guruḥ snigdhāsrapittajit /
RājNigh, Mūl., 114.1 triparṇī madhurā śītā śvāsakāsavināśanī /
RājNigh, Mūl., 116.1 musalī madhurā śītā vṛṣyā puṣṭibalapradā /
RājNigh, Mūl., 120.1 lakṣmaṇā madhurā śītā strīvandhyatvavināśanī /
RājNigh, Mūl., 170.1 kaliṅgo madhuraḥ śītaḥ pittadāhaśramāpahaḥ /
RājNigh, Mūl., 190.1 bimbī tu madhurā śītā pittaśvāsakaphāpahā /
RājNigh, Mūl., 199.1 bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam /
RājNigh, Mūl., 203.1 karkaṭī madhurā śītā tvak tiktā kaphapittajit /
RājNigh, Śālm., 23.1 khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ /
RājNigh, Śālm., 80.2 śītaṃ pittatṛṣāpaghnaṃ paśūnām abalapradam //
RājNigh, Śālm., 86.1 muñjas tu madhuraḥ śītaḥ kaphapittajadoṣajit /
RājNigh, Śālm., 90.2 miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ //
RājNigh, Śālm., 96.1 balvajā madhurā śītā pittadāhatṛṣāpahā /
RājNigh, Śālm., 103.1 nalaḥ śītakaṣāyaś ca madhuro rucikārakaḥ /
RājNigh, Śālm., 116.1 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
RājNigh, Śālm., 118.1 gaulyaṃ kundurumūlaṃ ca śītaṃ pittātisāranut /
RājNigh, Śālm., 123.2 snigdhaṃ madhuraśītaṃ ca kaphapittaśramāpaham //
RājNigh, Śālm., 128.2 śilpikā madhurā śītā tadbījaṃ balavṛṣyadam //
RājNigh, Śālm., 131.1 jaraḍī madhurā śītā sāraṇī dāhahāriṇī /
RājNigh, Śālm., 143.1 guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ /
RājNigh, Śālm., 145.2 raktapittapraśamanaḥ śīto dāhaśramāpahaḥ //
RājNigh, Prabh, 10.1 prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye /
RājNigh, Prabh, 18.1 nepālanimbaḥ śītoṣṇo yogavāhī laghus tathā /
RājNigh, Prabh, 47.1 āragvadho 'timadhuraḥ śītaḥ śūlāpahārakaḥ /
RājNigh, Prabh, 57.1 indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā /
RājNigh, Prabh, 60.1 śirīṣaḥ kaṭukaḥ śīto viṣavātaharaḥ paraḥ /
RājNigh, Prabh, 107.1 vetasaḥ kaṭukaḥ svāduḥ śīto bhūtavināśanaḥ /
RājNigh, Prabh, 130.1 kapilā śiṃśapā tiktā śītavīryā śramāpahā /
RājNigh, Prabh, 135.1 bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau /
RājNigh, Kar., 41.1 punnāgo madhuraḥ śītaḥ sugandhiḥ pittanāśakṛt /
RājNigh, Kar., 75.3 mālatī śītatiktā syāt kaphaghnī mukhapākanut /
RājNigh, Kar., 77.1 mudgaro madhuraḥ śītaḥ surabhiḥ saukhyadāyakaḥ /
RājNigh, Kar., 101.1 kubjakaḥ surabhiḥ śīto raktapittakaphāpahaḥ /
RājNigh, Kar., 112.1 kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ /
RājNigh, Kar., 116.1 kevikā madhurā śītā dāhapittaśramāpahā /
RājNigh, Kar., 140.2 tadbījaṃ madhuraṃ śītaṃ vṛṣyaṃ saṃtarpaṇaṃ smṛtam //
RājNigh, Kar., 199.1 nīlotpalam atisvādu śītaṃ surabhi saukhyakṛt /
RājNigh, Kar., 203.1 puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ /
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 49.1 nārikelo guruḥ snigdhaḥ śītaḥ pittavināśanaḥ /
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 92.1 madhukaṃ madhuraṃ śītaṃ pittadāhaśramāpaham /
RājNigh, Āmr, 94.2 vṛṣyo vāntiharaḥ śīto balakārī rasāyanaḥ //
RājNigh, Āmr, 101.1 drākṣātimadhurāmlā ca śītā pittārtidāhajit /
RājNigh, Āmr, 104.1 gostanī madhurā śītā hṛdyā ca madaharṣaṇī /
RājNigh, Āmr, 107.1 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
RājNigh, Āmr, 134.1 kākodumbarikā śītā pakvā gaulyāmlikā kaṭuḥ /
RājNigh, Āmr, 135.1 udumbaratvacā śītā kaṣāyā vraṇanāśinī /
RājNigh, Āmr, 159.1 kaṭu madhurakaṣāyaṃ kiṃcid amlaṃ kaphaghnaṃ rucikaram atiśītaṃ hanti pittāsratāpam /
RājNigh, Āmr, 161.2 śītaṃ pittāsradoṣaghnaṃ pūrvoktam adhikaṃ guṇaiḥ //
RājNigh, Āmr, 203.2 vātaprakopaṇaḥ kiṃcit saśītaḥ svarṇamārakaḥ //
RājNigh, 12, 9.2 svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam //
RājNigh, 12, 20.1 pattrāṅgaṃ kaṭukaṃ rūkṣam amlaṃ śītaṃ tu gaulyakam /
RājNigh, 12, 68.1 cīnakaḥ kaṭutiktoṣṇa īṣacchītaḥ kaphāpahaḥ /
RājNigh, 12, 73.1 vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit /
RājNigh, 12, 96.1 gandhamāṃsī tiktaśītā kaphakaṇṭhāmayāpahā /
RājNigh, 12, 130.1 murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt /
RājNigh, 12, 146.1 rohiṇīyugalaṃ śītaṃ kaṣāyaṃ krimināśanam /
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, 13, 11.1 svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /
RājNigh, 13, 31.1 śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī /
RājNigh, 13, 61.1 gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /
RājNigh, 13, 80.1 puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham /
RājNigh, 13, 88.1 śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /
RājNigh, 13, 97.1 srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /
RājNigh, 13, 122.1 śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
RājNigh, 13, 136.1 vālukā madhurā śītā saṃtāpaśramanāśinī /
RājNigh, 13, 169.1 puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /
RājNigh, 13, 170.1 sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /
RājNigh, Pānīyādivarga, 17.1 śītaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pāvanaṃ pāpahāri /
RājNigh, Pānīyādivarga, 57.2 hikkādhmānādidoṣeṣu śītāmbu parivarjayet //
RājNigh, Pānīyādivarga, 63.1 uṣṇaṃ kvāpi kvāpi śītaṃ kavoṣṇaṃ kvāpi kvāpi kvāthaśītaṃ ca pāthaḥ /
RājNigh, Pānīyādivarga, 63.1 uṣṇaṃ kvāpi kvāpi śītaṃ kavoṣṇaṃ kvāpi kvāpi kvāthaśītaṃ ca pāthaḥ /
RājNigh, Pānīyādivarga, 75.1 sāmudrasalilaṃ śītaṃ kaphavātapradaṃ guru /
RājNigh, Pānīyādivarga, 80.1 kvacid uṣṇaṃ kvacicchītaṃ kvacit kvathitaśītalam /
RājNigh, Pānīyādivarga, 86.1 puṇḍro 'timadhuraḥ śītaḥ kaphakṛt pittanāśanaḥ /
RājNigh, Pānīyādivarga, 104.1 śarkarā madhurā śītā pittadāhaśramāpahā /
RājNigh, Pānīyādivarga, 113.2 śvāsaṃ nivārayati tarpayatīndriyāṇi śītaḥ sadā sumadhuraḥ khalu siddhikhaṇḍaḥ //
RājNigh, Pānīyādivarga, 128.1 kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt /
RājNigh, Pānīyādivarga, 148.0 saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā //
RājNigh, Pānīyādivarga, 153.1 śarkarādhātakītoye kṛtaṃ śītaṃ manoharam /
RājNigh, Kṣīrādivarga, 15.2 snigdhaṃ sthairyakaraṃ śītaṃ cakṣuṣyaṃ balavardhanam //
RājNigh, Kṣīrādivarga, 22.2 dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam //
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 31.1 snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet /
RājNigh, Kṣīrādivarga, 39.1 śītaṃ snigdhaṃ gurur gaulyaṃ vṛṣyaṃ pittāpahaṃ param /
RājNigh, Kṣīrādivarga, 40.1 dadhi gavyam atipavitraṃ śītaṃ snigdhaṃ ca dīpanaṃ balakṛt /
RājNigh, Kṣīrādivarga, 63.1 śītaṃ varṇabalāvahaṃ sumadhuraṃ vṛṣyaṃ ca saṃgrāhakaṃ vātaghnaṃ kaphahārakaṃ rucikaraṃ sarvāṅgaśūlāpaham /
RājNigh, Kṣīrādivarga, 65.2 śītaṃ vṛṣyapradaṃ grāhi pittaghnaṃ tu balapradam //
RājNigh, Kṣīrādivarga, 75.1 śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham /
RājNigh, Kṣīrādivarga, 121.1 śītaṃ harītakītailaṃ kaṣāyaṃ madhuraṃ kaṭu /
RājNigh, Śālyādivarga, 39.0 kuṅkumā madhurā śītā raktapittātisārajit //
RājNigh, Śālyādivarga, 72.1 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
RājNigh, Śālyādivarga, 87.1 kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt /
RājNigh, Śālyādivarga, 91.1 caṇodakaṃ candramarīciśītaṃ pītaṃ prage pittarujāpahāri /
RājNigh, Śālyādivarga, 95.1 masūro madhuraḥ śītaḥ saṃgrahī kaphapittajit /
RājNigh, Śālyādivarga, 97.2 rucipuṣṭipradaḥ śītaḥ kaṣāyaścāmadoṣakṛt //
RājNigh, Śālyādivarga, 137.0 tikto madhurakaṣāyaḥ śītaḥ pittāsranāśano baladaḥ //
RājNigh, Māṃsādivarga, 31.0 eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam //
RājNigh, Māṃsādivarga, 39.1 chāgapotabhavaṃ māṃsaṃ laghu śītaṃ pramehajit /
RājNigh, Māṃsādivarga, 40.0 aurabhraṃ madhuraṃ śītaṃ guru viṣṭambhi bṛṃhaṇam //
RājNigh, Māṃsādivarga, 52.2 kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param //
RājNigh, Māṃsādivarga, 55.0 caṭakāyāḥ palaṃ śītaṃ laghu vṛṣyaṃ balapradam //
RājNigh, Māṃsādivarga, 68.2 sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī //
RājNigh, Māṃsādivarga, 73.2 śīto rucyaḥ puṣṭikṛddīpano'sau nāśaṃ dhatte kiṃca doṣatrayasya //
RājNigh, Rogādivarga, 15.1 dvaṃdvajā dvaṃdvadoṣotthāḥ śītādyā viṣamajvarāḥ /
RājNigh, Sattvādivarga, 17.1 vātaḥ svairaḥ syāllaghuḥ śītarūkṣaḥ sūkṣmasparśajñānakas todakārī /
RājNigh, Sattvādivarga, 19.1 śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān /
RājNigh, Sattvādivarga, 91.2 sakaṣāyarasaḥ śīto doṣāṇāṃ ca prakopaṇaḥ //
RājNigh, Miśrakādivarga, 65.1 saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ /