Occurrences

Ṛgveda
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Ṛtusaṃhāra
Madanapālanighaṇṭu
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Kaiyadevanighaṇṭu

Ṛgveda
ṚV, 10, 34, 9.2 divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nir dahanti //
Carakasaṃhitā
Ca, Sū., 27, 10.1 śītā rase vipāke ca madhurāścālpamārutāḥ /
Ca, Sū., 27, 72.2 kaṣāyaviśadāḥ śītā raktapittanibarhaṇāḥ //
Ca, Sū., 27, 74.1 śītāḥ saṃgrāhiṇaścaiva svalpamūtrakarāśca te /
Ca, Sū., 27, 78.1 laghavo baddhaviṇmūtrāḥ śītāścaiṇāḥ prakīrtitāḥ /
Ca, Sū., 27, 106.1 kaṣāyāḥ stambhanāḥ śītā hitāḥ pittātisāriṇām /
Ca, Sū., 27, 118.1 śītāḥ svādukaṣāyāstu kaphamārutakopanāḥ /
Ca, Cik., 3, 266.2 vāyavaścandrapādāśca śītā dāhajvarāpahāḥ //
Ca, Cik., 4, 106.2 vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ //
Ca, Cik., 4, 108.2 dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ //
Rāmāyaṇa
Rām, Ār, 15, 11.1 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ /
Rām, Ār, 15, 12.2 śītā vṛddhatarāyāmās triyāmā yānti sāmpratam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 55.2 tatra baddhamalāḥ śītā laghavo jāṅgalā hitāḥ //
AHS, Sū., 6, 62.1 śītā mahāmṛgās teṣu kravyādaprasahāḥ punaḥ /
AHS, Sū., 13, 34.2 atyuṣṇavarṣaśītā hi grīṣmavarṣāhimāgamāḥ //
AHS, Cikitsitasthāna, 6, 68.2 rasāśca bṛṃhaṇāḥ śītā vidāryādigaṇāmbu ca //
AHS, Cikitsitasthāna, 7, 101.1 śītāḥ pradehā maṇayaḥ sekā vyajanamārutāḥ /
AHS, Cikitsitasthāna, 18, 19.2 atyarthaśītās tanavas tanuvastrāntarāsthitāḥ //
AHS, Cikitsitasthāna, 19, 90.2 śītāḥ pradehasekā vyadhanavirekau ghṛtaṃ tiktam //
AHS, Cikitsitasthāna, 21, 18.2 śītāḥ pradehā raktasthe vireko raktamokṣaṇam //
AHS, Utt., 24, 12.1 śītāḥ śiromukhālepasekaśodhanavastayaḥ /
AHS, Utt., 37, 70.1 sekalepāstataḥ śītā bodhiśleṣmātakākṣakaiḥ /
Kirātārjunīya
Kir, 8, 10.2 priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ //
Suśrutasaṃhitā
Su, Sū., 26, 21.1 svabhāvaśītā mṛdavo ye cānye 'pīdṛśā matāḥ /
Su, Sū., 28, 17.2 dahyante cāntaratyarthaṃ bahiḥ śītāś ca ye vraṇāḥ //
Su, Sū., 42, 7.3 tatra madhurāmlalavaṇāḥ snigdhā guravaś ca kaṭutiktakaṣāyā rūkṣā laghavaś ca saumyāḥ śītā āgneyāścoṣṇāḥ //
Su, Sū., 44, 28.1 vairecanikaniḥkvāthabhāgāḥ śītāstrayo matāḥ /
Su, Sū., 45, 148.1 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti /
Su, Sū., 46, 5.1 madhurā vīryataḥ śītā laghupākā balāvahāḥ /
Su, Sū., 46, 28.1 kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ /
Su, Sū., 46, 68.2 pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ //
Su, Sū., 46, 106.1 raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ /
Su, Sū., 46, 110.2 śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ //
Su, Sū., 46, 253.2 śītāḥ saṃgrāhiṇaḥ śastā raktapittātisāriṇām //
Su, Sū., 46, 275.1 svādupākarasāḥ śītāḥ kaphaghnā nātipittalāḥ /
Su, Sū., 46, 330.1 cakṣuṣyā maṇayaḥ śītā lekhanā viṣasūdanāḥ /
Su, Utt., 39, 310.1 śarkarāmadhurāḥ śītāḥ pittajvaraharā matāḥ /
Su, Utt., 46, 14.1 sekāvagāhau maṇayaḥ sahārāḥ śītāḥ pradehā vyajanānilāśca /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 2, 1.0 śuklamadhuraśītā eva rūparasasparśāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 22.1 śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 60.1 cakṣuṣyā lekhanāḥ śītāḥ kaṣāyā madhurāḥ sarāḥ /
MPālNigh, 4, 63.3 laghuśaṅkhādayaḥ śītā netraruksphoṭanāśanāḥ //
Rājanighaṇṭu
RājNigh, Śālm., 143.1 guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ /
Ānandakanda
ĀK, 1, 17, 43.1 sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ /
Bhāvaprakāśa
BhPr, 7, 3, 249.1 maṇayo vīryataḥ śītā madhurāstuvarā rasāt /
Kaiyadevanighaṇṭu
KaiNigh, 2, 144.1 kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /