Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 30.2 sarobhiḥ śītalajale paritaḥ pariveṣṭite //
ĀK, 1, 7, 107.1 tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt /
ĀK, 1, 15, 474.1 ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale /
ĀK, 1, 15, 504.1 stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam /
ĀK, 1, 15, 545.2 pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet //
ĀK, 1, 19, 51.1 prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /
ĀK, 1, 19, 98.1 tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ /
ĀK, 1, 19, 111.1 madhuraṃ śītalaṃ snigdhaṃ dravaṃ laghu hitaṃ bhajet /
ĀK, 1, 19, 126.2 paritaḥ pravahatkulyātaraṅgānilaśītale //
ĀK, 1, 19, 147.2 vyomni jhañjhāsamīreṇa śītalena tuṣāriṇā //
ĀK, 1, 19, 169.1 agastyodayasaṃśuddhanirviṣaṃ laghu śītalam /
ĀK, 1, 19, 177.2 madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam //
ĀK, 1, 20, 136.2 amṛtaṃ śītalaṃ tasya pibataśca jarā na hi //
ĀK, 1, 26, 26.1 itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam /
ĀK, 2, 1, 214.1 sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //
ĀK, 2, 4, 47.1 ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam /
ĀK, 2, 4, 55.1 ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam /
ĀK, 2, 5, 80.1 śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit /
ĀK, 2, 7, 7.1 kṛṣṇā kuṣṭhaharā yogāduṣṇavīryā ca śītalā /
ĀK, 2, 8, 19.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
ĀK, 2, 8, 39.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
ĀK, 2, 10, 35.1 gojihvā kaṭukā tīvrā śītalā pittanāśinī /