Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 6, 21.2 varjayed annapānāni śiśire śītalāni ca //
Ca, Sū., 6, 30.1 divā śītagṛhe nidrāṃ niśi candrāṃśuśītale /
Ca, Sū., 6, 31.1 vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ /
Ca, Sū., 6, 46.1 divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam /
Ca, Sū., 13, 46.2 pibeyuḥ śītale kāle tailaṃ tailocitāśca ye //
Ca, Sū., 14, 12.1 muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi /
Ca, Sū., 14, 15.2 so 'tisvinnasya kartavyo madhuraḥ snigdhaśītalaḥ //
Ca, Sū., 22, 15.2 dravaṃ sūkṣmaṃ saraṃ snigdhaṃ picchilaṃ guru śītalam /
Ca, Sū., 26, 64.1 mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam /
Ca, Sū., 26, 93.2 viruddhaṃ vīryato jñeyaṃ vīryataḥ śītalātmakam //
Ca, Sū., 27, 21.1 saṃdhānakṛd vātaharo godhūmaḥ svāduśītalaḥ /
Ca, Sū., 27, 22.1 nāndīmukhī madhūlī ca madhurasnigdhaśītale /
Ca, Sū., 27, 27.1 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ /
Ca, Sū., 27, 31.1 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ /
Ca, Sū., 27, 74.2 śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam //
Ca, Sū., 27, 95.1 madhuro madhuraḥ pāke śītalastaṇḍulīyakaḥ /
Ca, Sū., 27, 110.2 trapusairvārukaṃ svādu guru viṣṭambhi śītalam //
Ca, Sū., 27, 117.1 śṛṅgāṭakāṅkaloḍyaṃ ca guru viṣṭambhi śītalam /
Ca, Sū., 27, 121.1 vidārīkando balyaśca mūtralaḥ svāduśītalaḥ /
Ca, Sū., 27, 126.2 mṛdvīkā bṛṃhaṇī vṛṣyā madhurā snigdhaśītalā //
Ca, Sū., 27, 127.1 madhuraṃ bṛṃhaṇaṃ vṛṣyaṃ kharjūraṃ guru śītalam /
Ca, Sū., 27, 128.1 tarpaṇaṃ bṛṃhaṇaṃ phalgu guru viṣṭambhi śītalam /
Ca, Sū., 27, 131.1 madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam /
Ca, Sū., 27, 136.1 kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam /
Ca, Sū., 27, 140.1 kaṣāyamadhuraprāyaṃ guru viṣṭambhi śītalam /
Ca, Sū., 27, 165.1 bhallātakāsthyagnisamaṃ tanmāṃsaṃ svādu śītalam /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Indr., 8, 16.1 hastau pādau ca manye ca tālu caivātiśītalam /
Ca, Cik., 3, 144.1 madyotthe paittike cātha śītalaṃ tiktakaiḥ śṛtam /
Ca, Cik., 4, 51.2 siddhaṃ vidārigandhādyairathavā śṛtaśītalam //
Ca, Cik., 5, 48.2 śītalairgurubhiḥ snigdhairgulme jāte kaphātmake //
Ca, Cik., 23, 126.1 viśeṣādrūkṣakaṭukamamloṣṇaṃ svādu śītalam /