Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Avadānaśataka
AvŚat, 13, 4.5 tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti /
AvŚat, 13, 4.6 sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam śītalāś ca vāyavaḥ preṣitāḥ yatas teṣāṃ vaṇijāṃ tṛṣā vigatā dāhaś ca praśāntaḥ /
AvŚat, 13, 6.3 śītalāś ca vāyavaḥ pravātā iti /
Aṣṭasāhasrikā
ASāh, 4, 1.50 uṣṇe cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśaḥ śītalo bhavet /
Carakasaṃhitā
Ca, Sū., 6, 21.2 varjayed annapānāni śiśire śītalāni ca //
Ca, Sū., 6, 30.1 divā śītagṛhe nidrāṃ niśi candrāṃśuśītale /
Ca, Sū., 6, 31.1 vyajanaiḥ pāṇisaṃsparśaiścandanodakaśītalaiḥ /
Ca, Sū., 6, 46.1 divā sūryāṃśusaṃtaptaṃ niśi candrāṃśuśītalam /
Ca, Sū., 13, 46.2 pibeyuḥ śītale kāle tailaṃ tailocitāśca ye //
Ca, Sū., 14, 12.1 muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi /
Ca, Sū., 14, 15.2 so 'tisvinnasya kartavyo madhuraḥ snigdhaśītalaḥ //
Ca, Sū., 22, 15.2 dravaṃ sūkṣmaṃ saraṃ snigdhaṃ picchilaṃ guru śītalam /
Ca, Sū., 26, 64.1 mṛdutīkṣṇagurulaghusnigdharūkṣoṣṇaśītalam /
Ca, Sū., 26, 93.2 viruddhaṃ vīryato jñeyaṃ vīryataḥ śītalātmakam //
Ca, Sū., 27, 21.1 saṃdhānakṛd vātaharo godhūmaḥ svāduśītalaḥ /
Ca, Sū., 27, 22.1 nāndīmukhī madhūlī ca madhurasnigdhaśītale /
Ca, Sū., 27, 27.1 madhurā madhurāḥ pāke grāhiṇo rūkṣaśītalāḥ /
Ca, Sū., 27, 31.1 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ /
Ca, Sū., 27, 74.2 śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam //
Ca, Sū., 27, 95.1 madhuro madhuraḥ pāke śītalastaṇḍulīyakaḥ /
Ca, Sū., 27, 110.2 trapusairvārukaṃ svādu guru viṣṭambhi śītalam //
Ca, Sū., 27, 117.1 śṛṅgāṭakāṅkaloḍyaṃ ca guru viṣṭambhi śītalam /
Ca, Sū., 27, 121.1 vidārīkando balyaśca mūtralaḥ svāduśītalaḥ /
Ca, Sū., 27, 126.2 mṛdvīkā bṛṃhaṇī vṛṣyā madhurā snigdhaśītalā //
Ca, Sū., 27, 127.1 madhuraṃ bṛṃhaṇaṃ vṛṣyaṃ kharjūraṃ guru śītalam /
Ca, Sū., 27, 128.1 tarpaṇaṃ bṛṃhaṇaṃ phalgu guru viṣṭambhi śītalam /
Ca, Sū., 27, 131.1 madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam /
Ca, Sū., 27, 136.1 kaṣāyamadhuraṃ ṭaṅkaṃ vātalaṃ guru śītalam /
Ca, Sū., 27, 140.1 kaṣāyamadhuraprāyaṃ guru viṣṭambhi śītalam /
Ca, Sū., 27, 165.1 bhallātakāsthyagnisamaṃ tanmāṃsaṃ svādu śītalam /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Indr., 8, 16.1 hastau pādau ca manye ca tālu caivātiśītalam /
Ca, Cik., 3, 144.1 madyotthe paittike cātha śītalaṃ tiktakaiḥ śṛtam /
Ca, Cik., 4, 51.2 siddhaṃ vidārigandhādyairathavā śṛtaśītalam //
Ca, Cik., 5, 48.2 śītalairgurubhiḥ snigdhairgulme jāte kaphātmake //
Ca, Cik., 23, 126.1 viśeṣādrūkṣakaṭukamamloṣṇaṃ svādu śītalam /
Lalitavistara
LalVis, 3, 8.5 śītalakāle cāsyā uṣṇasaṃsparśāni gātrāṇi bhavanti uṣṇakāle ca śītasaṃsparśāni /
LalVis, 14, 4.2 tatra yo graiṣmikaḥ sa ekāntaśītalaḥ /
Mahābhārata
MBh, 1, 22, 5.3 rasātalam anuprāptaṃ śītalaṃ vimalaṃ jalam /
MBh, 1, 68, 57.6 anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam /
MBh, 1, 68, 57.7 putragātrapariṣvaṅgaścandanād api śītalaḥ /
MBh, 2, 8, 6.4 śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata //
MBh, 2, 19, 3.1 ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ /
MBh, 3, 126, 15.1 sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ /
MBh, 3, 179, 12.1 paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ /
MBh, 3, 295, 15.1 śītalacchāyam āsādya nyagrodhaṃ gahane vane /
MBh, 3, 296, 13.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 19.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 5, 11, 12.3 mārutaḥ surabhir vāti manojñaḥ sukhaśītalaḥ //
MBh, 6, 8, 16.2 candraśītalagātryaśca nṛttagītaviśāradāḥ //
MBh, 6, 116, 11.2 bhakṣyān uccāvacāṃstatra vārikumbhāṃśca śītalān //
MBh, 7, 159, 37.2 nidrāndhā vasudhāṃ cakrur ghrāṇaniḥśvāsaśītalām //
MBh, 12, 329, 28.1 tasyāṃ dvaidhībhūtāyāṃ brahmavadhyāyāṃ bhayād indro devarājyaṃ parityajya apsu saṃbhavāṃ śītalāṃ mānasasarogatāṃ nalinīṃ prapede /
MBh, 13, 54, 8.1 śītalāni ca toyāni kvacid uṣṇāni bhārata /
MBh, 13, 84, 69.1 padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ /
MBh, 14, 6, 33.2 śītalacchāyam āsādya nyagrodhaṃ bahuśākhinam //
MBh, 18, 3, 6.2 vavau devasamīpasthaḥ śītalo 'tīva bhārata //
Rāmāyaṇa
Rām, Ay, 49, 12.2 śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam //
Rām, Ay, 74, 20.2 śītalāmalapānīyāṃ mahāmīnasamākulām //
Rām, Ār, 15, 15.1 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam /
Rām, Ār, 15, 15.2 pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ //
Rām, Ki, 1, 9.1 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ /
Rām, Ki, 27, 8.1 meghodaravinirmuktāḥ kahlārasukhaśītalāḥ /
Rām, Utt, 35, 28.2 sūryadāhabhayād rakṣaṃstuṣāracayaśītalaḥ //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Amarakośa
AKośa, 1, 107.2 tuṣāraḥ śītalaḥ śīto himaḥ saptānyaliṅgakāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 33.1 sasitaṃ māhiṣaṃ kṣīraṃ candranakṣatraśītalam /
AHS, Sū., 3, 43.1 satuṣāreṇa marutā sahasā śītalena ca /
AHS, Sū., 5, 18.1 anabhiṣyandi laghu ca toyaṃ kvathitaśītalam /
AHS, Sū., 5, 21.1 vātapittaharaṃ vṛṣyaṃ śleṣmalaṃ guru śītalam /
AHS, Sū., 5, 79.1 dhānyāmlaṃ bhedi tīkṣṇoṣṇaṃ pittakṛt sparśaśītalam /
AHS, Sū., 6, 85.2 vidārī vātapittaghnī mūtralā svāduśītalā //
AHS, Sū., 6, 95.2 śītalaṃ sṛṣṭaviṇmūtraṃ prāyo viṣṭabhya jīryati //
AHS, Sū., 6, 121.1 urumāṇaṃ priyālaṃ ca bṛṃhaṇaṃ guru śītalam /
AHS, Sū., 6, 127.2 jāmbavaṃ guru viṣṭambhi śītalaṃ bhṛśavātalam //
AHS, Sū., 6, 134.1 bhallātakasya tvaṅmāṃsaṃ bṛṃhaṇaṃ svādu śītalam /
AHS, Sū., 10, 37.1 tiktaḥ kaṣāyo madhuras tadvad eva ca śītalāḥ /
AHS, Sū., 22, 15.1 uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ /
AHS, Sū., 23, 25.2 atyarthaśītalaṃ taptam añjanaṃ nāvacārayet //
AHS, Sū., 26, 48.1 śatadhautājyapicavas tato lepāśca śītalāḥ /
AHS, Sū., 29, 40.1 yaccānyad api viṣṭambhi vidāhi guru śītalam /
AHS, Sū., 29, 57.2 āvikājinakauśeyam uṣṇaṃ kṣaumaṃ tu śītalam //
AHS, Śār., 2, 1.4 puṣpe dṛṣṭe 'thavā śūle bāhyāntaḥ snigdhaśītalam //
AHS, Śār., 5, 61.2 grīvālalāṭahṛdayaṃ yasya svidyati śītalam //
AHS, Nidānasthāna, 1, 17.1 svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ /
AHS, Nidānasthāna, 9, 14.1 vastir nistudyata iva śleṣmaṇā śītalo guruḥ /
AHS, Nidānasthāna, 10, 2.2 svādvamlalavaṇasnigdhagurupicchilaśītalam //
AHS, Nidānasthāna, 10, 12.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
AHS, Nidānasthāna, 13, 25.2 atimātram athānyasya gurvamlasnigdhaśītalam //
AHS, Nidānasthāna, 13, 35.1 kaṇḍūmān pāṇḍuromatvak kaṭhinaḥ śītalo guruḥ /
AHS, Nidānasthāna, 16, 3.1 vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vimārgagaḥ /
AHS, Cikitsitasthāna, 2, 21.2 annasvarūpavijñāne yad uktaṃ laghuśītalam //
AHS, Cikitsitasthāna, 3, 106.2 pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale //
AHS, Cikitsitasthāna, 7, 81.1 tālavṛntanalinīdalānilaiḥ śītalīkṛtam atīva śītalaiḥ /
AHS, Cikitsitasthāna, 7, 96.1 śītopacārair vividhair madhurasnigdhaśītalaiḥ /
AHS, Cikitsitasthāna, 14, 94.2 kaṇākarṣau tathā śuṇṭhyāḥ siddhe lehe tu śītale //
AHS, Cikitsitasthāna, 17, 31.1 kṣīraṃ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ /
AHS, Cikitsitasthāna, 22, 24.2 stambhākṣepakaśūlārtaṃ koṣṇair dāhe tu śītalaiḥ //
AHS, Cikitsitasthāna, 22, 39.1 vātaśleṣmottare koṣṇā lepādyās tatra śītalaiḥ /
AHS, Cikitsitasthāna, 22, 56.2 pañcamūlakaṣāyeṇa vāriṇā śītalena vā //
AHS, Kalpasiddhisthāna, 2, 31.1 rājavṛkṣo 'dhikaṃ pathyo mṛdur madhuraśītalaḥ /
AHS, Kalpasiddhisthāna, 4, 15.1 piṣṭair ghṛtakṣaudrayutair nirūhaṃ sasaindhavaṃ śītalam eva dadyāt /
AHS, Utt., 9, 19.2 vamanaṃ nāvanaṃ sarpiḥ śṛtaṃ madhuraśītalaiḥ //
AHS, Utt., 18, 43.1 utpāte śītalair lepo jalaukohṛtaśoṇite /
AHS, Utt., 20, 11.2 pariṣekān pradehāṃśca śītaiḥ kurvīta śītalān //
AHS, Utt., 22, 39.2 kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam //
AHS, Utt., 27, 20.2 pratataṃ sekalepāṃśca vidadhyād bhṛśaśītalān //
AHS, Utt., 27, 21.2 prātaḥ prātaḥ pibed bhagnaḥ śītalaṃ lākṣayā yutam //
AHS, Utt., 33, 7.1 śleṣmaṇā kaṭhinaḥ snigdhaḥ kaṇḍūmāñchītalo guruḥ /
AHS, Utt., 33, 44.2 śītalāṃ kaṇḍulāṃ pāṇḍupicchilāṃ tadvidhasrutim //
AHS, Utt., 35, 67.1 paittikaṃ sraṃsanaiḥ sekapradehair bhṛśaśītalaiḥ /
AHS, Utt., 36, 2.2 viśeṣād rūkṣakaṭukam amloṣṇaṃ svāduśītalam //
AHS, Utt., 36, 51.2 lepasekaiḥ subahuśaḥ stambhayed bhṛśaśītalaiḥ //
AHS, Utt., 37, 21.1 paittikaṃ stambhayet sekaiḥ pradehaiścātiśītalaiḥ /
AHS, Utt., 39, 67.2 aṣṭāṃśaśiṣṭaṃ tatkvāthaṃ sakṣīraṃ śītalaṃ pibet //
AHS, Utt., 39, 90.2 sāyam asnehalavaṇāṃ yavāgūṃ śītalāṃ pibet //
Bodhicaryāvatāra
BoCA, 7, 44.1 vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ /
BoCA, 8, 86.1 dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu /
BoCA, 10, 5.1 śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ /
BoCA, 10, 18.1 saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 4.2 sukhibhiḥ sa hi nirdiṣṭaś candanād api śītalaḥ //
BKŚS, 9, 47.1 nīlaśītalamūlasya dūrvayā vaṭaśākhinaḥ /
BKŚS, 12, 12.2 harmyāgre krīḍayāmi sma candrikāsaṅgaśītale //
Daśakumāracarita
DKCar, 1, 1, 70.4 prasavavedanayā vicetanā sā pracchāyaśītale tarutale nivasati /
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 1.1 deva bhavaccaraṇakamalasevābhilāṣībhūto 'haṃ bhramannekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pibannujjvalākāraṃ ratnaṃ tatraikamadrākṣam /
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 17.2 tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra /
DKCar, 1, 5, 18.4 tasmādalamalamāyāsena śītalopacāre /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 6, 160.1 imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Divyāvadāna
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 12, 325.1 adhaḥkāyaṃ prajvālayati uparimāt kāyācchītalā vāridhārāḥ syandante //
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Divyāv, 19, 103.1 yathā hyamī śītavanonmukhotsukāḥ pravānti vātā himapaṅkaśītalāḥ /
Divyāv, 19, 133.2 jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harṣacarita
Harṣacarita, 1, 120.1 na kevalam ānanaṃ hṛdayamapi ca te candramayamiva sudhāśīkaraśītalair āhlādayati vacobhiḥ //
Kumārasaṃbhava
KumSaṃ, 2, 24.1 amī ca katham ādityāḥ pratāpakṣatiśītalāḥ /
KumSaṃ, 8, 18.2 śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 450.1 pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 40.1 candanodakacandrāṃśucandrakāntādiśītalaḥ /
Kūrmapurāṇa
KūPur, 1, 16, 52.2 vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam //
KūPur, 1, 16, 56.1 athāṇḍabhedānnipapāta śītalaṃ mahājalaṃ tat puṇyakṛdbhiśca juṣṭam /
Laṅkāvatārasūtra
LAS, 1, 13.2 prāgbhāraiḥ śītalaiḥ ramyai ratnajālavitānakaiḥ //
Liṅgapurāṇa
LiPur, 1, 27, 11.2 teṣu teṣvatha sarveṣu kṣipettoyaṃ suśītalam //
LiPur, 1, 30, 24.2 suśobhanaṃ suśītalaṃ supuṣpavarṣamaṃbarāt //
Matsyapurāṇa
MPur, 113, 54.2 candraśītalagātrāśca striyo hyutpalagandhikāḥ //
MPur, 115, 20.0 tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām //
MPur, 118, 65.1 praṇālikāni coṣṇāni śītalāni ca bhāgaśaḥ /
Meghadūta
Megh, Uttarameghaḥ, 38.1 tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair jālakair mālatīnām /
Suśrutasaṃhitā
Su, Sū., 12, 25.1 atidagdhe viśīrṇāni māṃsānyuddhṛtya śītalām /
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 21, 13.2 āmāśaye sambhavati śleṣmā madhuraśītalaḥ //
Su, Sū., 27, 11.2 śītalena jalenainaṃ mūrchantam avasecayet /
Su, Sū., 28, 18.1 dahyante bahir atyarthaṃ bhavantyantaś ca śītalāḥ /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 37, 4.2 śītalāś ca gaṇāḥ sarve pralepaḥ pittaśophahṛt //
Su, Sū., 44, 39.2 teṣām eva kaṣāyeṇa śītalena suyojitam //
Su, Sū., 45, 20.1 nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam /
Su, Sū., 45, 27.1 rakṣoghnaṃ śītalaṃ hlādi jvaradāhaviṣāpaham /
Su, Sū., 45, 59.2 prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam //
Su, Sū., 45, 92.1 navanītaṃ punaḥ sadyaskaṃ laghu sukumāraṃ madhuraṃ kaṣāyamīṣadamlaṃ śītalaṃ medhyaṃ dīpanaṃ hṛdyaṃ saṃgrāhi pittānilaharaṃ vṛṣyamavidāhi kṣayakāsavraṇaśoṣārśo'rditāpahaṃ cirotthitaṃ guru kaphamedovivardhanaṃ balakaraṃ bṛṃhaṇaṃ śoṣaghnaṃ viśeṣeṇa bālānāṃ praśasyate //
Su, Sū., 45, 135.2 kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam //
Su, Sū., 46, 56.2 śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ //
Su, Sū., 46, 80.2 nātiśītalavīryatvād vātasādhāraṇo mataḥ //
Su, Sū., 46, 95.2 śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ //
Su, Sū., 46, 102.1 svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru /
Su, Sū., 46, 156.2 vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam //
Su, Sū., 46, 157.2 pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam //
Su, Sū., 46, 165.1 kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam /
Su, Sū., 46, 180.1 nālikeraṃ guru snigdhaṃ pittaghnaṃ svādu śītalam /
Su, Sū., 46, 181.2 maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam /
Su, Sū., 46, 183.2 teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā //
Su, Sū., 46, 185.2 kṣatakṣayāpahaṃ hṛdyaṃ śītalaṃ tarpaṇaṃ guru //
Su, Sū., 46, 190.2 viṣṭambhi durjaraṃ rūkṣaṃ śītalaṃ vātakopanam //
Su, Sū., 46, 215.1 alāburbhinnaviṭkā tu rūkṣā gurvyatiśītalā /
Su, Sū., 46, 276.2 saṃgrāhi śītalaṃ cāpi laghu doṣāpahaṃ tathā /
Su, Sū., 46, 285.2 madhuraṃ picchilaṃ snigdhaṃ kumudaṃ hlādi śītalam /
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 327.2 tāmraṃ kaṣāyaṃ madhuraṃ lekhanaṃ śītalaṃ saram //
Su, Sū., 46, 328.2 vātakṛcchītalaṃ lohaṃ tṛṣṇāpittakaphāpaham //
Su, Sū., 46, 363.1 kṣuttṛṣṇāpaharaḥ śreṣṭhaḥ saurāvaḥ svāduśītalaḥ /
Su, Sū., 46, 430.2 anupānaṃ hitaṃ cāpi pitte madhuraśītalam //
Su, Sū., 46, 435.1 uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam /
Su, Sū., 46, 453.1 kācasphaṭikapātreṣu śītaleṣu śubheṣu ca /
Su, Nid., 1, 47.1 prāgrūpe śithilau svinnau śītalau saviparyayau /
Su, Nid., 7, 10.2 yacchītalaṃ śuklasirāvanaddhaṃ guru sthiraṃ śuklanakhānanasya //
Su, Nid., 7, 22.1 pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni /
Su, Nid., 12, 14.1 purāṇodakabhūyiṣṭhāḥ sarvartuṣu ca śītalāḥ /
Su, Nid., 16, 7.2 kaṇḍūmantau kaphācchūnau picchilau śītalau gurū //
Su, Śār., 7, 18.3 asṛgvahāstu rohiṇyaḥ sirā nātyuṣṇaśītalāḥ //
Su, Śār., 8, 10.2 vyabhre varṣāsu vidhyeta grīṣmakāle tu śītale /
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Cik., 1, 50.1 yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ /
Su, Cik., 2, 28.1 śītamālepanaṃ kāryaṃ pariṣekaśca śītalaḥ /
Su, Cik., 3, 14.1 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ /
Su, Cik., 5, 32.1 nidrayā cārditau stabdhau śītalāvapracetanau /
Su, Cik., 13, 27.2 asnehalavaṇāṃ sāyaṃ yavāgūṃ śītalāṃ pibet //
Su, Cik., 18, 9.1 kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi /
Su, Cik., 22, 22.2 tataḥ kṣāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ //
Su, Cik., 22, 72.2 sarvaḥ pittaharaḥ kāryo vidhirmadhuraśītalaḥ //
Su, Cik., 24, 28.2 sadaiva śītalaṃ jantor mūrdhni tailaṃ pradāpayet //
Su, Cik., 24, 104.1 uṣṇaṃ haime vasante ca kāmaṃ grīṣme tu śītalam /
Su, Cik., 24, 105.2 yūṣaṃ varṣati tasyānte prapibecchītalaṃ jalam //
Su, Cik., 31, 21.1 snehasātmyaḥ kleśasahaḥ kāle nātyuṣṇaśītale /
Su, Cik., 32, 28.1 svidyamānasya ca muhurhṛdayaṃ śītalaiḥ spṛśet /
Su, Cik., 36, 13.2 śiraḥkāyavirekau ca tīkṣṇau sekāṃśca śītalān //
Su, Cik., 37, 124.2 kṣīravṛkṣakaṣāyeṇa payasā śītalena ca //
Su, Ka., 1, 80.2 sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam //
Su, Ka., 2, 44.1 vegāntare tvanyatame kṛte karmaṇi śītalām /
Su, Ka., 3, 30.2 ataḥ sarvaviṣeṣūktaḥ pariṣekastu śītalaḥ //
Su, Ka., 8, 115.1 picchilaṃ kasanādaṃśād rudhiraṃ śītalaṃ sravet /
Su, Utt., 17, 57.1 snigdhasvinnasya tasyātha kāle nātyuṣṇaśītale /
Su, Utt., 18, 39.2 aplutau śītalau cāśrustambharuggharṣakārakau //
Su, Utt., 23, 8.2 dīpte roge paittikaṃ saṃvidhānaṃ kuryāt sarvaṃ svādu yacchītalaṃ ca //
Su, Utt., 24, 27.1 pariṣekān pradehāṃśca kuryād api ca śītalān /
Su, Utt., 26, 12.2 śirolepaiḥ sasarpiṣkaiḥ pariṣekaiśca śītalaiḥ //
Su, Utt., 33, 5.2 sarvagandhaiḥ pradehaśca gātreṣv akṣṇośca śītalaiḥ //
Su, Utt., 38, 17.1 śleṣmalā picchilā yoniḥ kaṇḍūyuktātiśītalā /
Su, Utt., 38, 22.1 karkaśāṃ śītalāṃ stabdhāmalpasparśāṃ ca maithune /
Su, Utt., 39, 108.2 pittamadyaviṣottheṣu śītalaṃ tiktakaiḥ śṛtam //
Su, Utt., 39, 182.1 antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ /
Su, Utt., 39, 312.1 supūtaṃ śītalaṃ bastiṃ dahyamānāya dāpayet /
Su, Utt., 40, 3.1 gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ /
Su, Utt., 40, 87.2 pūrvavat kūlitāt tasmād rasamādāya śītalam //
Su, Utt., 42, 104.2 śītalāni ca seveta sarvāṇyuṣṇāni varjayet //
Su, Utt., 47, 51.2 pibenmāgadhikonmiśraṃ tatrāmbho himaśītalam //
Su, Utt., 47, 53.1 pakvamabhyañjane śreṣṭhaṃ seke kvāthaśca śītalaḥ /
Su, Utt., 47, 55.2 tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena //
Su, Utt., 54, 3.2 avyāyāmadivāsvapnagurvatisnigdhaśītalaiḥ //
Su, Utt., 55, 34.2 tṛṣṇāghāte pibenmanthaṃ yavāgūṃ vāpi śītalām //
Su, Utt., 64, 21.2 hemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 3.2 viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam //
Viṣṇusmṛti
ViSmṛ, 85, 69.2 nadīṣu bahutoyāsu śītalāsu viśeṣataḥ //
Śatakatraya
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
ŚTr, 3, 25.1 gaṅgātaraṅgakaṇaśīkaraśītalāni vidyādharādhyuṣitacāruśilātalāni /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 17.2 sasīkarāmbhodharasaṅgaśītalaḥ samīraṇaḥ kaṃ na karoti sotsukam //
ṚtuS, Pañcamaḥ sargaḥ, 3.1 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam /
ṚtuS, Pañcamaḥ sargaḥ, 3.2 na vāyavaḥ sāndratuṣāraśītalā janasya cittaṃ ramayanti sāmpratam //
ṚtuS, Pañcamaḥ sargaḥ, 4.1 tuṣārasaṃghātanipātaśītalāḥ śaśāṅkabhābhiḥ śiśirīkṛtāḥ punaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.2 harmyaṃ prayāti śayituṃ sukhaśītalaṃ ca kāntāṃ ca gāḍhamupagūhati śītalatvāt //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 17.1 nirapekṣo nirvikāro nirbharaḥ śītalāśayaḥ /
Aṣṭāvakragīta, 18, 22.2 sa śītalamanā nityaṃ videha iva rājate //
Aṣṭāvakragīta, 18, 23.2 ātmārāmasya dhīrasya śītalācchatarātmanaḥ //
Aṣṭāvakragīta, 18, 81.2 dhīrasya śītalaṃ cittam amṛtenaiva pūritam //
Bhāratamañjarī
BhāMañj, 18, 13.2 kṣaṇamekamito rājanmā nivartasva śītalaiḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 45.1 parpaṭaḥ śītalastiktaḥ pittaśleṣmajvarāpahaḥ /
DhanvNigh, 1, 47.1 bālakaṃ śītalaṃ tiktaṃ pittaśleṣmavisarpajit /
DhanvNigh, 1, 82.1 kaṣāyānurasaḥ svāduḥ śītalo mūtrakṛcchrahā /
DhanvNigh, 1, 133.1 māṣaparṇī rase tiktā śītalā raktapittajit /
DhanvNigh, 1, 164.1 vākucī śītalā tiktā śleṣmakuṣṭhakṛmīñjayet /
DhanvNigh, 1, 174.1 urvārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam /
DhanvNigh, 1, 179.1 ḍaṅgarī śītalā rucyā dāhapittāsradoṣajit /
DhanvNigh, 1, 197.2 kaṣāyā śītalā vṛṣyā tridoṣaghnyatisārajit //
DhanvNigh, 2, 14.1 kuṭajaḥ kaṭukastiktaḥ kaṣāyo rūkṣaśītalaḥ /
DhanvNigh, Candanādivarga, 2.1 śrīkhaṇḍaṃ śītalaṃ svādu tiktaṃ pittavināśanam /
DhanvNigh, Candanādivarga, 5.1 raktacandanamapyāhū rakṣoghnaṃ tiktaśītalam /
DhanvNigh, Candanādivarga, 9.1 kālīyakaṃ pavitrāḍhyaṃ śītalaṃ raktapittajit /
DhanvNigh, Candanādivarga, 14.1 uśīraṃ śītalaṃ tiktaṃ dāhakāntiharaṃ ca tat /
DhanvNigh, Candanādivarga, 16.1 priyaṅguḥ śītalā tiktā mohadāhavināśinī /
DhanvNigh, Candanādivarga, 40.1 lavaṅgakusumaṃ hṛdyaṃ śītalaṃ pittanāśanam /
DhanvNigh, Candanādivarga, 92.1 prapauṇḍarīkaṃ madhuraṃ kaṣāyaṃ tiktaśītalam /
DhanvNigh, Candanādivarga, 153.1 katakaṃ śītalaṃ prāhustṛṣṇāviṣavināśanam /
DhanvNigh, Candanādivarga, 154.1 katakasya phalaṃ tiktaṃ cakṣuṣyaṃ śītalaṃ mṛdu /
DhanvNigh, 6, 46.2 rauhiṇeyaṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase //
Garuḍapurāṇa
GarPur, 1, 48, 42.1 imaṃ me gaṅge mantreṇa netrayoḥ śītalakriyā /
GarPur, 1, 114, 32.2 śītakāle bhaveduṣṇamuṣṇakāle ca śītalam //
GarPur, 1, 146, 18.1 svādvamlalavaṇasnigdhagurvabhiṣyandiśītalaiḥ /
GarPur, 1, 147, 82.2 tadardhaṃ śītalaṃ dehe hyardhaṃ coṣṇaṃ prajāyate //
GarPur, 1, 158, 14.2 bastirnistudyata iva śleṣmaṇā śītalo guruḥ //
GarPur, 1, 159, 24.2 śītamehī subahuśo madhuraṃ bhṛśaśītalam //
GarPur, 1, 162, 26.1 atimātraṃ yadāseved gurum atyantaśītalam /
GarPur, 1, 162, 35.1 kaṇḍūmānpāṇḍuromā tvakkaṭhinaḥ śītalo guruḥ /
GarPur, 1, 167, 3.2 vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ //
GarPur, 1, 167, 35.2 sparśa ācchāditetyuṣṇaśītalaśca tvanāvṛte /
GarPur, 1, 169, 14.2 nāḍīcaḥ kaphapittaghnaḥ cuñcur madhuraśītalaḥ //
Gītagovinda
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 7, 44.2 marakatavalayam madhukaranicayam vitarati himaśītale //
GītGov, 9, 10.1 sajalanalinīdalaśītalaśayane /
Hitopadeśa
Hitop, 3, 47.3 atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ //
Kathāsaritsāgara
KSS, 1, 6, 42.1 tatra śrāntāgatāyāmbhaḥ śītalaṃ caṇakāṃśca tān /
KSS, 3, 6, 25.1 taṃ kalyāṇaghanacchāyācchannasūryāṃśuśītalam /
KSS, 5, 2, 11.2 ekānte śītalasvacchasalilaṃ sumahat saraḥ //
Kālikāpurāṇa
KālPur, 54, 28.1 candanaṃ śītalaṃ caiva kālīyakasamanvitam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 57.2 gokṣuraḥ śītalaḥ svādur balakṛd vastiśodhanaḥ //
MPālNigh, Abhayādivarga, 73.2 bṛṃhaṇaṃ śītalam pittaraktakṣayasamīranut //
MPālNigh, Abhayādivarga, 78.1 jīvantī śītalā svāduḥ snigdhā doṣatrayāpahā /
MPālNigh, Abhayādivarga, 101.2 hanti recī kaṭūṣṇaśca tacchākaṃ grāhi śītalam //
MPālNigh, Abhayādivarga, 118.1 āragvadho guruḥ svāduḥ śītalomṛdurecanaḥ /
MPālNigh, Abhayādivarga, 125.3 tatphalaṃ śītalaṃ svādu śleṣmalam bṛṃhaṇaṃ guru //
MPālNigh, Abhayādivarga, 142.1 indrayavas tridoṣaghnaḥ saṃgrāhī śītalaḥ kaṭuḥ /
MPālNigh, Abhayādivarga, 152.1 sātalā kaṭukā pāke vātalā śītalā laghuḥ /
MPālNigh, Abhayādivarga, 208.1 pāṣāṇabhedastuvaraḥ śītalo vastiśodhanaḥ /
MPālNigh, Abhayādivarga, 214.1 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
MPālNigh, Abhayādivarga, 241.2 saṃgrāhī śītalastikto dāhanudvātalo laghuḥ //
MPālNigh, Abhayādivarga, 263.1 lajjāluḥ śītalā tiktā kaṣāyā śleṣmapittajit /
MPālNigh, Abhayādivarga, 299.1 mocakaḥ śītalo grāhī gururvṛṣyo'tisārajit /
MPālNigh, 2, 12.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
MPālNigh, 2, 51.1 bṛṃhaṇī vaṃśajā vṛṣyā śītalā madhurā jayet /
MPālNigh, 2, 52.2 saindhavaṃ madhuraṃ hṛdyaṃ dīpanaṃ śītalaṃ laghu //
MPālNigh, 4, 3.0 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam //
MPālNigh, 4, 12.2 jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /
MPālNigh, 4, 65.2 paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ /
Mātṛkābhedatantra
MBhT, 2, 7.1 madhyanālaṃ suṣumṇāntaṃ vṛntākāraṃ suśītalam /
MBhT, 9, 23.2 kuṇḍe suśītale jāta utthāpya bahuyatnataḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 29.0 tadyathā kāmajvaraḥ krodhajvaro mṛtpāṇḍuroga ityādi tathātīsāre gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ ityādi pratirogaṃ nirdiṣṭāni //
Rasamañjarī
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
RMañj, 3, 86.1 kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /
RMañj, 5, 35.0 tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //
RMañj, 6, 49.2 tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //
RMañj, 6, 109.1 sacandracandanarasollepanaṃ kuru śītalam /
RMañj, 6, 242.1 vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /
RMañj, 9, 16.2 śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam //
RMañj, 10, 6.1 śarīraṃ śītalaṃ yasya prakṛter vikṛtir bhavet /
RMañj, 10, 22.1 caraṇau śītalau yasya śītalaṃ nābhimaṇḍalam /
RMañj, 10, 22.1 caraṇau śītalau yasya śītalaṃ nābhimaṇḍalam /
RMañj, 10, 23.1 huṅkāraḥ śītalo yasya phutkāro vahṇisannibhaḥ /
Rasaprakāśasudhākara
RPSudh, 5, 105.1 bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /
RPSudh, 5, 107.1 tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /
Rasaratnasamuccaya
RRS, 2, 84.1 guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /
RRS, 5, 193.2 pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //
RRS, 5, 226.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RRS, 9, 22.2 taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //
RRS, 9, 49.1 itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
RRS, 12, 138.1 vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam /
RRS, 12, 147.1 taṃ golaṃ śītalaṃ kṛtvā bhṛṅgarājena mardayet /
RRS, 14, 40.1 snānaṃ śītalatoyena mūrdhni dhārāṃ vinikṣipet /
RRS, 16, 66.2 viṣūcīmaratiṃ hikkāṃ sevyaṃ svādu ca śītalam //
Rasaratnākara
RRĀ, R.kh., 8, 68.2 ūrdhve dattvā niruddhyāya dhmātairgrāhyaṃ suśītalam //
RRĀ, R.kh., 8, 71.2 tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //
RRĀ, Ras.kh., 4, 12.2 triṃśatpale gavāṃ kṣīre tat pacec cātha śītalam //
RRĀ, Ras.kh., 4, 57.2 svāṅgaśītalamuddhṛtya sadravāṇi phalāni ca //
RRĀ, Ras.kh., 8, 74.2 svabhāvaśītalā grāhyā guṭikā phalamadhyagā //
RRĀ, Ras.kh., 8, 77.2 svabhāvaśītalaṃ grāhyaṃ tadrasaṃ madhusarpiṣā //
RRĀ, V.kh., 5, 53.2 tadaṅgārān samādāya śītalāṃśca punardhamet //
RRĀ, V.kh., 19, 42.2 kṣiptvā cālyamayodarvyā hyavatārya suśītalam //
RRĀ, V.kh., 19, 51.2 tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //
RRĀ, V.kh., 19, 57.0 svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet //
RRĀ, V.kh., 19, 87.2 jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam //
RRĀ, V.kh., 19, 91.0 svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //
RRĀ, V.kh., 19, 92.2 tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //
RRĀ, V.kh., 19, 99.2 tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet //
RRĀ, V.kh., 19, 108.1 anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /
Rasendracintāmaṇi
RCint, 6, 72.1 madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam /
RCint, 7, 111.1 kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /
Rasendracūḍāmaṇi
RCūM, 5, 26.1 itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /
RCūM, 14, 65.1 ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam /
RCūM, 14, 164.2 krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //
RCūM, 14, 192.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
Rasendrasārasaṃgraha
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
RSS, 1, 241.2 marīcacūrṇasaṃyuktaṃ kṣālayecchītalāmbunā /
RSS, 1, 338.1 kuṇḍastho bhasmanācchanna ākraṣṭavyaḥ suśītalaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 214.2, 2.0 yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ //
RAdhyṬ zu RAdhy, 275.2, 2.0 tato jvalitvā śītale jāte sati tāmraṃ mṛtaṃ grāhyam //
RAdhyṬ zu RAdhy, 413.2, 6.0 tataḥ svayaṃ śītalāḥ pūpāḥ samuddhṛtya tāsāṃ madhyād dhānyābhrakasaṃbhavā drutirgrāhyā //
Rasārṇava
RArṇ, 17, 142.2 tatastacchītale kṛtvā toye nirvāpayettataḥ //
Ratnadīpikā
Ratnadīpikā, 2, 6.1 śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam /
Rājanighaṇṭu
RājNigh, Guḍ, 33.2 śukravṛddhikarī balyā śītalā puṣṭivardhinī //
RājNigh, Guḍ, 135.2 āvartakī kaṣāyāmlā śītalā pittahāriṇī //
RājNigh, Parp., 10.1 parpaṭaḥ śītalas tiktaḥ pittaśleṣmajvarāpahaḥ /
RājNigh, Parp., 32.1 ṛddhir vṛddhiś ca madhurā susnigdhā tiktaśītalā /
RājNigh, Parp., 40.2 tṛḍdāhamūtrakṛcchraghnaḥ śītalaś cāśmarīharaḥ //
RājNigh, Pipp., 29.1 kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu /
RājNigh, Pipp., 87.1 elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri /
RājNigh, Pipp., 143.1 tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut /
RājNigh, Pipp., 145.1 madhuraṃ yaṣṭimadhukaṃ kiṃcit tiktaṃ ca śītalam /
RājNigh, Pipp., 148.2 śītalaṃ guru cakṣuṣyam asrapittāpahaṃ param //
RājNigh, Pipp., 189.1 gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu /
RājNigh, Śat., 86.1 gojihvā kaṭukā tīvrā śītalā pittanāśanī /
RājNigh, Mūl., 36.1 vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau /
RājNigh, Mūl., 40.1 karīraṃ kaṭutiktāmlaṃ kaṣāyaṃ laghu śītalam /
RājNigh, Mūl., 118.2 gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ //
RājNigh, Mūl., 123.1 vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit /
RājNigh, Mūl., 133.1 pālakyam īṣat kaṭukaṃ madhuraṃ pathyaśītalam /
RājNigh, Mūl., 135.1 rājaśākinikā rucyā pittaghnī śītalā ca sā /
RājNigh, Mūl., 135.2 saivātiśītalā rucyā vijñeyā sthūlaśākinī //
RājNigh, Mūl., 184.2 vraṇadoṣāpahantrī ca śītalā rucidīpanī //
RājNigh, Mūl., 198.1 ḍaṅgarī śītalā rucyā vātapittāsradoṣajit /
RājNigh, Śālm., 10.1 śālmalī picchilo vṛṣyo balyo madhuraśītalaḥ /
RājNigh, Śālm., 155.2 śaivālaṃ śītalaṃ snigdhaṃ saṃtāpavraṇanāśanam //
RājNigh, Prabh, 14.1 kaiḍaryaḥ kaṭukas tiktaḥ kaṣāyaḥ śītalo laghuḥ /
RājNigh, Prabh, 30.1 śyonākayugalaṃ tiktaṃ śītalaṃ ca tridoṣajit /
RājNigh, Prabh, 41.1 aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit /
RājNigh, Prabh, 98.2 śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ //
RājNigh, Prabh, 120.1 haridruḥ śītalas tikto maṅgalyaḥ pittavāntijit /
RājNigh, Kar., 65.1 bakulaḥ śītalo hṛdyo viṣadoṣavināśanaḥ /
RājNigh, Kar., 66.1 bakulakusumaṃ ca rucyaṃ kṣīrāḍhyaṃ surabhi śītalaṃ madhuram /
RājNigh, Kar., 101.2 puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit //
RājNigh, Kar., 143.1 tagaraṃ śītalaṃ tiktaṃ dṛṣṭidoṣavināśanam /
RājNigh, Kar., 146.1 damanaḥ śītalatiktaḥ kaṣāyakaṭukaś ca kuṣṭhadoṣaharaḥ /
RājNigh, Kar., 166.1 bālakaṃ śītalaṃ tiktaṃ pittavāntitṛṣāpaham /
RājNigh, Kar., 172.1 ārāmaśītalā tiktā śītalā pittahāriṇī /
RājNigh, Kar., 175.1 kamalaṃ śītalaṃ svādu raktapittaśramārtinut /
RājNigh, Kar., 181.1 nīlābjaṃ śītalaṃ svādu sugandhi pittanāśakṛt /
RājNigh, Kar., 197.1 kumudaṃ śītalaṃ svādu pāke tiktaṃ kaphāpaham /
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 75.2 grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ śramaharaṃ rucidāyi //
RājNigh, Āmr, 82.2 raktadoṣapraśamanaḥ śītalaḥ kaphakopanaḥ //
RājNigh, Āmr, 114.1 pippalaḥ sumadhuras tu kaṣāyaḥ śītalaś ca kaphapittavināśī /
RājNigh, Āmr, 115.1 aśvatthavṛkṣasya phalāni pakvāny atīvahṛdyāni ca śītalāni /
RājNigh, Āmr, 181.1 kapittho madhurāmlaś ca kaṣāyas tiktaśītalaḥ /
RājNigh, Āmr, 199.2 kaphapittaharaṃ grāhi cakṣuṣyaṃ laghu śītalam //
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 12, 12.1 beṭṭacandanam atīva śītalaṃ dāhapittaśamanaṃ jvarāpaham /
RājNigh, 12, 15.1 kairātam uṣṇaṃ kaṭuśītalaṃ ca śleṣmānilaghnaṃ śramapittahāri /
RājNigh, 12, 17.1 pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham /
RājNigh, 12, 22.1 raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut /
RājNigh, 12, 24.1 barbaraṃ śītalaṃ tiktaṃ kaphamārutapittajit /
RājNigh, 12, 82.1 lavaṃgaṃ śītalaṃ tiktaṃ cakṣuṣyaṃ bhaktarocanam /
RājNigh, 12, 86.1 kṛṣṇāgaru kaṭūṣṇaṃ ca tiktaṃ lepe ca śītalam /
RājNigh, 12, 94.1 surabhis tu jaṭāmāṃsī kaṣāyā kaṭuśītalā /
RājNigh, 12, 138.1 padmakaṃ śītalaṃ tiktaṃ raktapittavināśanam /
RājNigh, 12, 140.1 prapauṇḍarīkaṃ cakṣuṣyaṃ madhuraṃ tiktaśītalam /
RājNigh, 12, 152.1 uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param /
RājNigh, 13, 19.1 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
RājNigh, 13, 30.1 rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase /
RājNigh, 13, 131.1 khaṭinī madhurā tiktā śītalā pittadāhanut /
RājNigh, 13, 153.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
RājNigh, 13, 164.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
RājNigh, Pānīyādivarga, 21.1 salilaṃ śītalaṃ supathyaṃ kurute pittakaphaprakopaṇam /
RājNigh, Pānīyādivarga, 58.2 jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu //
RājNigh, Pānīyādivarga, 80.1 kvacid uṣṇaṃ kvacicchītaṃ kvacit kvathitaśītalam /
RājNigh, Pānīyādivarga, 88.1 karaṅkaśālirmadhuraḥ śītalo rucikṛnmṛduḥ /
RājNigh, Pānīyādivarga, 92.1 lohitekṣuśca madhuraḥ pāke syācchītalo mṛduḥ /
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 105.2 vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kāntikarī rasālajanitā raktekṣujā pittajit //
RājNigh, Pānīyādivarga, 151.1 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
RājNigh, Kṣīrādivarga, 11.1 gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru /
RājNigh, Kṣīrādivarga, 69.1 aiḍakaṃ navanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
RājNigh, Kṣīrādivarga, 70.1 hastinīnavanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
RājNigh, Kṣīrādivarga, 73.1 auṣṭraṃ tu navanītaṃ syādvipāke laghu śītalam /
RājNigh, Kṣīrādivarga, 85.1 ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam /
RājNigh, Kṣīrādivarga, 116.2 śītalaṃ kāntidaṃ balyaṃ śleṣmalaṃ keśavardhanam //
RājNigh, Kṣīrādivarga, 124.2 kaphavātaharaṃ rucyaṃ kaṣāyaṃ nātiśītalam //
RājNigh, Kṣīrādivarga, 131.1 pāyaṃ pāyaṃ madhuravimalāṃ śītalāṃ yasya kīrtisrotodhārāṃ jahati sujanā durjanāsaṃgadausthyam /
RājNigh, Śālyādivarga, 12.1 gauro nīlaḥ ṣaṣṭiko'yaṃ dvidhā syād ādyo rucyaḥ śītalo doṣahārī /
RājNigh, Śālyādivarga, 25.1 nirapo madhuraḥ snigdhaḥ śītalo dāhapittajit /
RājNigh, Śālyādivarga, 77.2 raktamūtrāmayaghnaś ca śītalo laghudīpanaḥ //
RājNigh, Śālyādivarga, 86.1 āmaścaṇaḥ śītalarucyakārī saṃtarpaṇo dāhatṛṣāpahārī /
RājNigh, Śālyādivarga, 106.1 kṣavaḥ kaṣāyamadhuraḥ śītalaḥ kaphapittahṛt /
RājNigh, Śālyādivarga, 127.1 śyāmāko madhuraḥ snigdhaḥ kaṣāyo laghuśītalaḥ /
RājNigh, Śālyādivarga, 133.1 priyaṅgurmadhuro rucyaḥ kaṣāyaḥ svāduśītalaḥ /
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 51.1 pārāvatapalaṃ snigdhaṃ madhuraṃ guru śītalam /
RājNigh, Māṃsādivarga, 57.0 caṭakācchītalaṃ rucyaṃ vṛṣyaṃ kāpiñjalāmiṣam //
RājNigh, Sattvādivarga, 53.1 ātapaḥ kaṭuko rūkṣaśchāyā madhuraśītalā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 2.0 hemante madhurasnigdhaśītalaiḥ saṃskṛtaśarīras tānyaṣṭāv aṣṭaguṇe jale kvāthayet //
SarvSund zu AHS, Utt., 39, 114.2, 6.0 tathā śītalairmadhuraiścopaskṛtaḥ saṃskṛtaḥ āśayo yasya sa evam //
Skandapurāṇa
SkPur, 13, 92.1 atyarthaśītalāmbhobhiḥ plāvayantau gireḥ śilāḥ /
Smaradīpikā
Smaradīpikā, 1, 42.1 sthūlā kaṭhinakucā krūrā nātyuṣṇā nātiśītalā /
Smaradīpikā, 1, 43.1 viśālajaghanā krūrā phullanāsātiśītalā /
Smaradīpikā, 1, 58.1 śītalaṃ coṣṇam atyuṣṇaṃ gojihvāsadṛśaṃ kharam /
Smaradīpikā, 1, 59.1 śītalaṃ sukhadaṃ proktam uṣṇaṃ ca madhyamaṃ smṛtam /
Ānandakanda
ĀK, 1, 2, 30.2 sarobhiḥ śītalajale paritaḥ pariveṣṭite //
ĀK, 1, 7, 107.1 tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt /
ĀK, 1, 15, 474.1 ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale /
ĀK, 1, 15, 504.1 stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam /
ĀK, 1, 15, 545.2 pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet //
ĀK, 1, 19, 51.1 prakṛtyā śītalā vṛṣṭyā vāyusomāmbudāḥ param /
ĀK, 1, 19, 98.1 tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ /
ĀK, 1, 19, 111.1 madhuraṃ śītalaṃ snigdhaṃ dravaṃ laghu hitaṃ bhajet /
ĀK, 1, 19, 126.2 paritaḥ pravahatkulyātaraṅgānilaśītale //
ĀK, 1, 19, 147.2 vyomni jhañjhāsamīreṇa śītalena tuṣāriṇā //
ĀK, 1, 19, 169.1 agastyodayasaṃśuddhanirviṣaṃ laghu śītalam /
ĀK, 1, 19, 177.2 madhau rūkṣoṣṇamaśnīyād grīṣme snigdhaṃ ca śītalam //
ĀK, 1, 20, 136.2 amṛtaṃ śītalaṃ tasya pibataśca jarā na hi //
ĀK, 1, 26, 26.1 itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam /
ĀK, 2, 1, 214.1 sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //
ĀK, 2, 4, 47.1 ūrdhvaṃ dattvā nirudhyātha dhmāte grāhyaṃ suśītalam /
ĀK, 2, 4, 55.1 ativāntau bhajed bhraṣṭam ikṣudaṇḍaṃ suśītalam /
ĀK, 2, 5, 80.1 śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit /
ĀK, 2, 7, 7.1 kṛṣṇā kuṣṭhaharā yogāduṣṇavīryā ca śītalā /
ĀK, 2, 8, 19.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
ĀK, 2, 8, 39.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
ĀK, 2, 10, 35.1 gojihvā kaṭukā tīvrā śītalā pittanāśinī /
Āryāsaptaśatī
Āsapt, 2, 42.1 atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ /
Āsapt, 2, 103.2 na tu śīlaśītaleyaṃ priyetarad vaktum api veda //
Āsapt, 2, 166.1 kiṃ karavāṇi divāniśam api lagnā sahajaśītalaprakṛtiḥ /
Āsapt, 2, 206.1 gotraskhalitapraśne'py uttaram atiśīlaśītalaṃ dattvā /
Āsapt, 2, 223.1 capalabhujaṅgībhuktojjhita śītalagandhavaha niśi bhrānta /
Āsapt, 2, 615.1 sā vicchāyā niśi niśi sutanur bahutuhinaśītale talpe /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 26.2, 4.0 dvirasādīni utpattisiddhadvirasatrirasādīni dvirasaṃ yathā kaṣāyamadhuro mudgaḥ trirasaṃ yathā madhurāmlakaṣāyaṃ ca viṣṭambhi guru śītalam //
ĀVDīp zu Ca, Sū., 27, 124.2, 1.0 kelūṭe hārītavacanaṃ kelūṭaṃ svādu viṭapaṃ tatkandaḥ svāduśītalaḥ iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 1.0 mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam //
Śukasaptati
Śusa, 23, 12.1 candanaṃ śucivastraṃ ca pānīyaṃ śuci śītalam /
Śyainikaśāstra
Śyainikaśāstra, 4, 8.2 netre nirmudrya pānīye kṣālayet sukhaśītale //
Śyainikaśāstra, 5, 18.1 yantranirmuktaparyantapānīyāsāraśītale /
Śyainikaśāstra, 5, 31.2 mātrāsaṃvardhanair nityam upacāraiḥ suśītalaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 212.1 dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 15.0 etena śītalajalapānaṃ tajjalenāpi hṛdayanetraproñchanamiti sampradāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 1.3 vahniḥ śītalatāṃ himaṃ dahanatām āyāti yasyecchayā /
ACint, 1, 109.1 nāgakeśaram atīva śītalaṃ pittadāhaśamanaṃ ca tiktakam /
ACint, 1, 126.1 vāte 'tyuṣṇaṃ kaphe coṣṇaṃ pitte rakte 'tiśītalam /
Bhāvaprakāśa
BhPr, 6, 2, 57.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
BhPr, 6, 2, 118.1 vaṃśajā bṛṃhaṇī vṛṣyā balyā svādvī ca śītalā /
BhPr, 6, 2, 120.1 samudraphenaścakṣuṣyo lekhanaḥ śītalaśca saḥ /
BhPr, 6, 2, 131.2 bṛṃhaṇaṃ śītalaṃ pittaraktavātajvarapraṇut //
BhPr, 6, 2, 149.2 āragvadho guruḥ svāduḥ śītalaḥ sraṃsanottamaḥ //
BhPr, 6, 2, 157.1 kirātaḥ sārako rūkṣaḥ śītalas tiktako laghuḥ /
BhPr, 6, 2, 160.0 indrayavaṃ tridoṣaghnaṃ saṃgrāhi kaṭu śītalam //
BhPr, 6, 2, 170.1 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
BhPr, 6, 2, 237.2 syāt khākhasaphalādbhūtaṃ valkalaṃ śītalaṃ laghu //
BhPr, 6, 2, 247.3 śleṣmalaṃ vātanuttīkṣṇamarūkṣaṃ nātiśītalam //
BhPr, 6, 2, 252.2 kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam //
BhPr, 6, Karpūrādivarga, 2.1 karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ /
BhPr, 6, Karpūrādivarga, 13.1 candanaṃ śītalaṃ rūkṣaṃ tiktam āhlādanaṃ laghu /
BhPr, 6, Karpūrādivarga, 30.2 padmakaṃ tuvaraṃ tiktaṃ śītalaṃ vātalaṃ laghu //
BhPr, 6, Karpūrādivarga, 83.2 bālakaṃ śītalaṃ rūkṣaṃ laghu dīpanapācanam /
BhPr, 6, Karpūrādivarga, 91.1 śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu /
BhPr, 6, Karpūrādivarga, 102.2 priyaṅguḥ śītalā tiktā tuvarānilapittahṛt //
BhPr, 6, Karpūrādivarga, 104.1 tatphalaṃ madhu rūkṣaṃ kaṣāyaṃ śītalaṃ guru /
BhPr, 6, Karpūrādivarga, 121.1 elālu kaṭukaṃ pāke kaṣāyaṃ śītalaṃ laghu /
BhPr, 6, Karpūrādivarga, 130.1 nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt /
BhPr, 6, Guḍūcyādivarga, 45.2 gokṣuraḥ śītalaḥ svādurbalakṛdvastiśodhanaḥ //
BhPr, 6, Guḍūcyādivarga, 51.1 jīvantī śītalā svāduḥ snigdhā doṣatrayāpahā /
BhPr, 6, 8, 10.1 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /
BhPr, 6, 8, 33.2 yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /
BhPr, 6, 8, 156.3 kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ //
BhPr, 6, 8, 184.4 mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //
BhPr, 7, 3, 18.1 suvarṇaṃ śītalaṃ vṛṣyaṃ balyaṃ guru rasāyanam /
BhPr, 7, 3, 81.1 yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /
Caurapañcaśikā
CauP, 1, 2.2 paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 96.2 niṣevyate śītalamadhyadhārā kāpālike khaṇḍamate 'marolī //
Kaiyadevanighaṇṭu
KaiNigh, 2, 81.1 kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /
KaiNigh, 2, 89.1 śaileyaṃ śītalaṃ rucyaṃ laghu śleṣmajvarāpaham /
Kokilasaṃdeśa
KokSam, 1, 11.2 pāre cūrṇyāḥ parisarasamāsīnagovindavakṣolakṣmīvīkṣāvivalanasudhāśītalaḥ keraleṣu //
KokSam, 1, 15.1 ākarṣantaḥ pratinavalatāpuṣpagandhopahārān āsiñcantaḥ saraṇimabhitaḥ śītalaiḥ śīthuleśaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 23.2 yāmaikena taduttārya kartavyaḥ śītalo rasaḥ //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 45.2 nāḍī tantusamā mandā śītalā śleṣmadoṣajā //
Nāḍīparīkṣā, 1, 50.2 nāḍī tantusamā mandā śītalā śītadoṣajā //
Nāḍīparīkṣā, 1, 68.3 śītalā snigdhavegā ca rogiṇastasya mārikā //
Nāḍīparīkṣā, 1, 78.1 mukhe nāḍī vahettīvrā kadācicchītalā vahet /
Nāḍīparīkṣā, 1, 95.1 śarīraṃ śītalaṃ nāḍī nūnaṃ coṣṇatarā bhavet /
Rasakāmadhenu
RKDh, 1, 1, 35.2 yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ //
RKDh, 1, 1, 133.1 pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /
RKDh, 1, 1, 136.1 itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam /
RKDh, 1, 1, 141.1 taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet /
RKDh, 1, 2, 20.1 uṣṇenaiva hi vāñchanti śītalaṃ ca na vāñchati /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
Rasataraṅgiṇī
RTar, 2, 47.1 jvalanasthitameveha śītalatvamupaiti yat /
RTar, 4, 10.1 taptaṃ niṣkāsayettoyaṃ śītalaṃ ca vinikṣipet /
RTar, 4, 15.1 pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /
Rasārṇavakalpa
RAK, 1, 366.1 āraṇyopalapākena śītalaṃ bhāvayettrayam /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 59.1 tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.2 narmadā tena cokteyaṃ suśītalajalā śivā //
SkPur (Rkh), Revākhaṇḍa, 54, 12.1 lokoktyā śrūyate caitaccandanaṃ kila śītalam /
SkPur (Rkh), Revākhaṇḍa, 54, 12.2 putragātrapariṣvaṅgaścandanād api śītalaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 79.1 mārutaḥ śītalo vāti vanaṃ spṛṣṭvā suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 90, 17.1 amī ca kathamādityāḥ pratāpakṣatiśītalāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 121.1 suśītalaistaṃ bahubhiśca vātair revābhyaṣiñcatsvajalena bhītā /
SkPur (Rkh), Revākhaṇḍa, 103, 129.1 mṛṣāyaṃ vadate lokaścandanaṃ kila śītalam /
SkPur (Rkh), Revākhaṇḍa, 103, 129.2 putragātrapariṣvaṅgaścandanādapi śītalaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 73.2 śītalaṃ salilaṃ yatra pibanti hyamṛtopamam //
Yogaratnākara
YRā, Dh., 321.2 śītalāni kaṣāyāṇi madhurāṇi śubhāni ca //
YRā, Dh., 335.1 samudraphenaścakṣuṣyo lekhanaḥ śītalaḥ saraḥ /