Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Mātṛkābhedatantra
Narmamālā
Rasaratnākara
Rājanighaṇṭu
Smaradīpikā
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Kauśikasūtrakeśavapaddhati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 48, 2.1 na te bāhvo raso asti na śīrṣe nota madhyataḥ /
AVP, 4, 4, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVP, 4, 15, 6.2 vṛkṣād vā yad avasad daśaśīrṣa ṛbhū rathasyeva saṃ dadhāmi te paruḥ //
AVP, 5, 21, 2.2 atihāya tam atha no hinassi grāhiḥ kila tvā grahīṣyati kilāsaśīrṣaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 7.2 athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu //
AVŚ, 4, 6, 1.1 brāhmaṇo jajñe prathamo daśaśīrṣo daśāsyaḥ /
AVŚ, 4, 34, 1.1 brahmāsya śīrṣaṃ bṛhad asya pṛṣṭhaṃ vāmadevyam udaram odanasya /
AVŚ, 6, 131, 1.1 ni śīrṣato ni pattata ādhyo ni tirāmi te /
AVŚ, 7, 56, 6.1 na te bāhvor balam asti na śīrṣe nota madhyataḥ /
AVŚ, 8, 3, 15.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
AVŚ, 14, 1, 55.1 bṛhaspatiḥ prathamaḥ sūryāyāḥ śīrṣe keśāṁ akalpayat /
AVŚ, 15, 18, 4.0 ahorātre nāsike ditiś cāditiś ca śīrṣakapāle saṃvatsaraḥ śiraḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
Gopathabrāhmaṇa
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 9.0 dve śīrṣe iti brahmaudanapravargyāv eva //
Jaiminīyabrāhmaṇa
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 2, 41, 4.0 teṣāṃ ha vaṣaṭkāraḥ śīrṣāṇi cicheda //
Kauśikasūtra
KauśS, 4, 6, 9.0 śīrṣaphāṇṭākṣaiḥ //
KauśS, 5, 8, 13.0 paścād uttarato 'gneḥ pratyakśīrṣīm udakpādīṃ nividhyati //
Kāṭhakasaṃhitā
KS, 11, 10, 26.0 teṣāṃ śīrṣāṇi parāpatan //
KS, 20, 5, 31.0 sarpaśīrṣair upatiṣṭhate //
KS, 20, 5, 35.0 yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān //
KS, 20, 8, 1.0 ekaviṃśatiṃ māṣān pratinyupya puruṣaśīrṣam āharati //
KS, 20, 8, 3.0 amedhyaṃ puruṣaśīrṣam //
KS, 20, 8, 21.0 mṛtaśīrṣam iti vā etad āhuḥ //
KS, 20, 8, 26.0 sahasradā asi sahasrāya tveti puruṣaśīrṣam upadadhāti //
KS, 20, 8, 29.0 yan madhye puruṣaśīrṣam upadadhāti sayatvāya //
KS, 20, 8, 30.0 athaitāni paśuśīrṣāṇi //
KS, 20, 8, 40.0 nāntarā paśuśīrṣāṇi vyaveyād adhvaryuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 1, 10, 12, 21.0 teṣāṃ vā etāni śīrṣāṇi yat kharjūrāḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
Taittirīyasaṃhitā
TS, 5, 1, 8, 1.1 ekaviṃśatyā māṣaiḥ puruṣaśīrṣam acchaiti //
TS, 5, 1, 8, 2.1 amedhyā vai māṣā amedhyam puruṣaśīrṣam //
TS, 5, 1, 8, 7.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 1, 8, 25.1 yat saṃsthāpayed yātayāmāni śīrṣāṇi syuḥ //
TS, 5, 2, 8, 50.1 śmaśānaṃ vā etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
TS, 5, 2, 9, 15.1 madhye puruṣaśīrṣam upadadhāti //
TS, 5, 2, 9, 19.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 2, 9, 29.1 paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 9, 30.1 paśavo vai paśuśīrṣāṇi //
TS, 5, 2, 9, 42.1 tān vā etad agnau pradadhāti yat paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 9, 47.1 sarpaśīrṣam upadadhāti //
TS, 5, 2, 9, 49.1 yat samīcīnam paśuśīrṣair upadadhyād grāmyān paśūn daṃśukāḥ syuḥ //
TS, 5, 5, 3, 15.0 prācīnam uttānam puruṣaśīrṣam upadadhāti //
TS, 6, 1, 9, 30.0 yatra khalu vā etaṃ śīrṣṇā haranti tasmācchīrṣahāryaṃ girau jīvanam //
TS, 6, 2, 9, 30.0 śīrṣata eva yajñasya yajamāna āśiṣo 'varunddhe //
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
Taittirīyopaniṣad
TU, 1, 6, 1.3 yatrāsau keśānto vivartate vyapohya śīrṣakapāle bhūrityagnau pratitiṣṭhati bhuva iti vāyau //
Vasiṣṭhadharmasūtra
VasDhS, 14, 41.1 vikṛtarūpāḥ sarpaśīrṣāś ca //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 8.1 hatvā bhittvā ca śīrṣāṇi rudatīṃ rudadbhyo haret sa rākṣasaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 5, 5, 4, 3.2 surāpāṇam ekam anyasmā aśanāyaikaṃ tamindro didveṣa tasya tāni śīrṣāṇi pracicheda //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 38.2 amṛteṣṭakā iti vadantas tā ha tā anṛteṣṭakā na hi tāni paśuśīrṣāṇi //
Ṛgveda
ṚV, 1, 33, 5.1 parā cicchīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ /
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 6, 62, 10.2 sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam //
ṚV, 7, 18, 19.2 ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni //
ṚV, 8, 74, 13.2 śardhāṃsīva stukāvinām mṛkṣā śīrṣā caturṇām //
ṚV, 10, 8, 9.2 tvāṣṭrasya cid viśvarūpasya gonām ā cakrāṇas trīṇi śīrṣā parā vark //
ṚV, 10, 87, 16.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
ṚV, 10, 88, 16.1 dve samīcī bibhṛtaś carantaṃ śīrṣato jātam manasā vimṛṣṭam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 51.0 kumāraśīrṣayor ṇiniḥ //
Buddhacarita
BCar, 13, 19.2 ekekṣaṇā naikamukhās triśīrṣā lambodarāścaiva pṛṣodarāśca //
Carakasaṃhitā
Ca, Sū., 1, 79.2 śvetā jyotiṣmatī caiva yojyā śīrṣavirecane //
Ca, Sū., 2, 5.2 jyotiṣmatīṃ nāgaraṃ ca dadyācchīrṣavirecane //
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Śār., 8, 46.4 athātaḥ śīrṣataḥ sthāpayedudakumbhaṃ mantropamantritam //
Lalitavistara
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
LalVis, 7, 97.4 uṣṇīṣaśīrṣo mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 52, 20.1 saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare /
MBh, 1, 52, 20.1 saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare /
MBh, 1, 52, 20.1 saptaśīrṣā dviśīrṣāśca pañcaśīrṣāstathāpare /
MBh, 1, 52, 20.2 śataśīrṣāstathā nāgāḥ kālānalaviṣolbaṇāḥ /
MBh, 1, 52, 20.3 daśaśīrṣāḥ śataśīrṣāstathānye bahuśīrṣakāḥ /
MBh, 1, 52, 20.3 daśaśīrṣāḥ śataśīrṣāstathānye bahuśīrṣakāḥ /
MBh, 1, 215, 11.125 bahuśīrṣāstathā nāgāḥ śirobhir jalavṛṣṭayaḥ /
MBh, 2, 40, 9.2 patiṣyataḥ kṣititale pañcaśīrṣāvivoragau //
MBh, 3, 12, 48.1 śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ /
MBh, 3, 54, 6.2 ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ //
MBh, 3, 79, 19.1 niṣkāṅgadakṛtāpīḍau pañcaśīrṣāvivoragau /
MBh, 3, 105, 22.1 chinnaśīrṣā videhāśca bhinnajānvasthimastakāḥ /
MBh, 3, 146, 67.1 kiṃcic cābhugnaśīrṣeṇa dīrgharomāñcitena ca /
MBh, 3, 154, 56.1 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam /
MBh, 3, 155, 88.1 vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ /
MBh, 3, 170, 39.3 lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan //
MBh, 3, 198, 35.1 uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca /
MBh, 3, 214, 11.1 dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ /
MBh, 3, 217, 13.1 ṣaṇṇāṃ tu pravaraṃ tasya śīrṣāṇām iha śabdyate /
MBh, 5, 27, 23.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ yaśomuṣaṃ pāpaphalodayaṃ ca /
MBh, 5, 36, 66.1 avyādhijaṃ kaṭukaṃ śīrṣarogaṃ pāpānubandhaṃ paruṣaṃ tīkṣṇam ugram /
MBh, 5, 69, 6.1 sahasraśīrṣaṃ puruṣaṃ purāṇam anādimadhyāntam anantakīrtim /
MBh, 5, 101, 6.2 śataśīrṣāstathā kecit kecit triśiraso 'pi ca //
MBh, 6, 3, 3.2 dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo 'śivāḥ //
MBh, 6, 3, 18.2 pañcaśīrṣā yavāścaiva śataśīrṣāśca śālayaḥ //
MBh, 6, 3, 18.2 pañcaśīrṣā yavāścaiva śataśīrṣāśca śālayaḥ //
MBh, 6, 52, 4.1 aśvatthāmā kṛpaścaiva śīrṣam āstāṃ yaśasvinau /
MBh, 6, 65, 9.1 śīrṣaṃ tasyābhavad vīraḥ sātyakiḥ satyavikramaḥ /
MBh, 6, 99, 35.1 śīrṣopalasamākīrṇā hastigrāhasamākulā /
MBh, 7, 20, 34.3 manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām //
MBh, 7, 48, 49.2 manuṣyaśīrṣopalamāṃsakardamā praviddhanānāvidhaśastramālinī //
MBh, 7, 53, 17.1 evam uktastvavākśīrṣo vimanāḥ sa suyodhanaḥ /
MBh, 7, 72, 7.2 cakrāte droṇapāñcālyau nṛṇāṃ śīrṣāṇyanekaśaḥ //
MBh, 7, 91, 44.2 vasuṃdharadharād bhraṣṭau pañcaśīrṣāvivoragau //
MBh, 7, 150, 6.2 mahākāyo mahābāhur mahāśīrṣo mahābalaḥ //
MBh, 7, 150, 58.2 punaścāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ //
MBh, 7, 161, 6.2 ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat //
MBh, 7, 161, 11.1 tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān /
MBh, 7, 161, 22.1 tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu /
MBh, 8, 19, 20.1 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ /
MBh, 8, 36, 30.1 śīrṣapāṣāṇasaṃchannāḥ keśaśaivalaśādvalāḥ /
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 9, 16, 64.1 tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt /
MBh, 9, 44, 87.1 nānāvṛkṣabhujāḥ kecit kaṭiśīrṣāstathāpare /
MBh, 12, 48, 4.2 naraśīrṣakapālaiśca śaṅkhair iva samācitam //
MBh, 12, 102, 17.2 piṇḍaśīrṣāhivaktrāśca vṛṣadaṃśamukhā iva //
MBh, 12, 193, 12.3 viṣṇuḥ sahasraśīrṣaśca devo 'cintyaḥ samāgamat //
MBh, 12, 289, 39.1 nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ /
MBh, 12, 292, 5.2 śīrṣaroge 'kṣiroge ca dantaśūle galagrahe //
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 13, 10, 28.1 kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ /
MBh, 13, 14, 123.1 saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ /
MBh, 13, 18, 4.1 catuḥśīrṣastataḥ prāha śakrasya dayitaḥ sakhā /
MBh, 13, 44, 7.1 hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt /
MBh, 13, 57, 4.2 avākśīrṣāḥ patiṣyāmo narake nātra saṃśayaḥ //
MBh, 13, 107, 35.1 ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ /
MBh, 16, 5, 13.1 sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya /
Rāmāyaṇa
Rām, Bā, 21, 7.2 viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau /
Rām, Bā, 39, 14.2 khedāc cālayate śīrṣaṃ bhūmikampas tadā bhavet //
Rām, Bā, 45, 15.2 nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ //
Rām, Su, 8, 16.2 vikṣiptau śayane śubhre pañcaśīrṣāvivoragau //
Rām, Su, 22, 35.2 antrāṇyapi tathā śīrṣaṃ khādeyam iti me matiḥ //
Rām, Su, 47, 8.2 bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ //
Rām, Yu, 23, 38.1 antardhānaṃ tu tacchīrṣaṃ tacca kārmukam uttamam /
Rām, Yu, 41, 31.1 rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha /
Rām, Yu, 47, 5.2 svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam //
Rām, Yu, 47, 81.2 dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ //
Rām, Yu, 57, 85.2 sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram //
Rām, Yu, 58, 40.1 sa tasya śīrṣāṇyasinā śitena kirīṭajuṣṭāni sakuṇḍalāni /
Rām, Yu, 61, 7.2 ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ //
Rām, Yu, 87, 37.1 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ /
Rām, Yu, 88, 14.2 dhvajaṃ manuṣyaśīrṣaṃ tu tasya cicheda naikadhā //
Rām, Yu, 96, 23.1 chinnamātraṃ ca tacchīrṣaṃ punar anyat sma dṛśyate /
Rām, Utt, 7, 38.2 kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat //
Rām, Utt, 7, 47.1 cakraprahārair vinikṛttaśīrṣāḥ saṃcūrṇitāṅgāśca gadāprahāraiḥ /
Rām, Utt, 9, 22.1 daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam /
Rām, Utt, 9, 25.2 daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati //
Rām, Utt, 10, 21.1 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha /
Rām, Utt, 10, 22.2 agnau hutāni śīrṣāṇi yāni tānyutthitāni vai //
Śira'upaniṣad
ŚiraUpan, 1, 33.1 bhas te ādir madhyaṃ bhuvas te svas te śīrṣaṃ viśvarūpo 'si brahmaikas tvaṃ dvidhā tridhā vṛddhis tvaṃ śāntis tvaṃ puṣṭis tvaṃ hutam ahutaṃ dattam adattaṃ sarvam asarvaṃ viśvam aviśvaṃ kṛtam akṛtaṃ param aparaṃ parāyaṇaṃ ca tvam /
Amarakośa
AKośa, 2, 360.1 uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako 'striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 52.2 jñeyaḥ kroṣṭukaśīrṣaśca sthūlaḥ kroṣṭukaśīrṣavat //
Divyāvadāna
Divyāv, 2, 44.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśīrṣaḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāsaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 10.1 sahasraśīrṣanayanaḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 14, 38.1 sahasraśīrṣapādaṃ ca sahasrākṣaṃ mahābhujam /
Liṅgapurāṇa
LiPur, 1, 70, 309.1 sthūlaśīrṣān aṣṭadaṃṣṭrān dvijihvāṃs tāṃs trilocanān /
LiPur, 2, 18, 4.2 ante tvaṃ viśvarūpo 'si śīrṣaṃ tu jagataḥ sadā //
Matsyapurāṇa
MPur, 23, 43.2 rudraḥ kopādbrahmaśīrṣaṃ mumoca somo'pi somāstramamoghavīryam //
MPur, 119, 31.1 aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam /
MPur, 133, 30.1 tadyugaṃ yugasaṃkāśaṃ rathaśīrṣe pratiṣṭhitam /
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 152, 30.1 śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum /
MPur, 163, 4.1 dvijihvakā vakraśīrṣāstatholkāmukhasaṃsthitāḥ /
MPur, 163, 55.2 catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ //
MPur, 163, 55.2 catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ //
MPur, 163, 55.2 catuḥśīrṣāḥ pañcaśīrṣāḥ saptaśīrṣāśca pannagāḥ //
MPur, 163, 57.1 sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ /
Nāradasmṛti
NāSmṛ, 2, 5, 32.2 pratiśīrṣapradānena mucyate tulyakarmaṇā //
Nāṭyaśāstra
NāṭŚ, 2, 38.2 samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet //
NāṭŚ, 2, 72.2 raṅgaśīrṣaṃ tu kartavyaṃ ṣaḍdārukasamanvitam //
NāṭŚ, 2, 76.1 evaṃvidhaiḥ prakartavyaṃ raṅgaśīrṣaṃ prayatnataḥ /
NāṭŚ, 2, 77.1 śuddhādarśatalākāraṃ raṅgaśīrṣaṃ praśasyate /
NāṭŚ, 2, 104.1 samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
Suśrutasaṃhitā
Su, Cik., 7, 31.2 hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ //
Su, Cik., 17, 13.1 visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathāsyasya nihanti pānāt /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Utt., 20, 9.2 viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇusmṛti
ViSmṛ, 1, 3.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ //
ViSmṛ, 1, 56.2 saptaśīrṣādhvaraguro purāṇapuruṣottama //
ViSmṛ, 9, 20.1 abhiyoktā vartayecchīrṣam //
ViSmṛ, 9, 22.1 rājadrohasāhaseṣu vināpi śīrṣavartanāt //
ViSmṛ, 96, 90.1 bāhudvayaṃ jaṅghādvayaṃ madhyaṃ śīrṣam iti ṣaḍaṅgāni //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 6.2 triṣaḍekādaśaśīrṣodayeṣu mārgeṣu ca jayaḥ syāt //
Ṭikanikayātrā, 5, 5.1 śīrṣodayeṣu vijayo bhaṅgaḥ ṣaṣṭhodayeṣu lagneṣu /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 28.2 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ //
BhāgPur, 3, 6, 27.1 śīrṣṇo 'sya dyaur dharā padbhyāṃ khaṃ nābher udapadyata /
Bhāratamañjarī
BhāMañj, 7, 156.2 saratnamukuṭaiḥ śīrṣaiḥ saprāsāsiśaraiḥ karaiḥ //
BhāMañj, 11, 25.1 sahasraśīrṣanayanaṃ sahasracaraṇādbhutam /
BhāMañj, 11, 76.3 apāṇḍavaṃ jagatkartuṃ brahmaśīrṣāstramādade //
BhāMañj, 16, 25.1 sahasraśīrṣaṃ bhujagaṃ śvetaṃ śvetācalopamam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 52.2 dṛkśīrṣaviṣadoṣaghnaṃ bhūtāpasmāranāśanam //
DhanvNigh, Candanādivarga, 121.2 kaphapittāsrajān hanti grahaghnaḥ śīrṣaroganut //
Garuḍapurāṇa
GarPur, 1, 13, 11.2 karaśīrṣādyaṅgulīṣu satya tvaṃ bāhupañjaram //
GarPur, 1, 35, 2.1 brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā /
GarPur, 1, 69, 34.1 ṣaṣṭirnikaraśīrṣaṃ syāttasyā mūlyaṃ caturdaśa /
GarPur, 1, 110, 13.2 mūrdhni vā sarvalokānāṃ śīrṣataḥ patito vane //
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 7.2 hatvā chittvā ca śīrṣāṇi rudantīṃ rudadbhyo haret /
Mātṛkābhedatantra
MBhT, 12, 34.2 sarvadevasya śīrṣe tu cārdhadānaphalaṃ labhet //
Narmamālā
KṣNarm, 3, 106.2 bhasmapraliptaśīrṣāṃsavakṣaḥpārśvo gatatrapaḥ //
Rasaratnākara
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 5, 39.2 māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet //
Rājanighaṇṭu
RājNigh, 12, 85.2 śīrṣaṃ kālāgaru keśyaṃ vasukaṃ kṛṣṇakāṣṭhakam /
Smaradīpikā
Smaradīpikā, 1, 56.2 kṣatraśīrṣe prasannaṃ ca liṅgāni syuḥ śubhāni ṣaṭ //
Smaradīpikā, 1, 60.4 śīrṣe sarvaśarīre tu vaset kāmas tithikramāt //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 43.2 nirmālyaṃ dhārayet śīrṣe candanaṃ ca lalāṭake //
Ānandakanda
ĀK, 1, 2, 264.2 saptahastaṃ catuḥśṛṅgaṃ dviśīrṣaṃ ca tripādakam //
ĀK, 1, 3, 100.2 spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum //
ĀK, 1, 15, 493.2 vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ //
ĀK, 1, 16, 62.1 uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet /
ĀK, 1, 16, 85.2 tailena lepayecchīrṣaṃ kāravallīdalaiḥ purā //
ĀK, 1, 16, 94.1 punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
Śukasaptati
Śusa, 11, 10.1 chidyatāṃ śīrṣamatha bhavatu bandhanaṃ calatu sarvathā lakṣmīḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 51.1 śīrṣaṃ phaṇiphaṇākāraṃ śastaṃ grīvā tathonnatā /
Dhanurveda
DhanV, 1, 64.1 śikhigrīvāptavarṇābhaṃ taptaśīrṣaṃ tathauṣadham /
Gheraṇḍasaṃhitā
GherS, 2, 42.2 karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 9.1 maṇibhadro 'py adhaḥśīrṣaḥ pādābhyāṃ bhūmim aspṛśan /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 1.3 rudraśīrṣe sthitā devī puṇyā kathamihāgatā //
Sātvatatantra
SātT, 2, 20.1 svārociṣe tuṣitayā dvijavedaśīrṣāj jāto vibhuḥ sakaladharmabhṛtāṃ variṣṭhaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 70.2 dvādaśādityaśīrṣaikamaṇir dikpālabhūṣaṇaḥ //