Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Rasaratnākara
Ānandakanda
Gheraṇḍasaṃhitā

Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
Kāṭhakasaṃhitā
KS, 20, 8, 1.0 ekaviṃśatiṃ māṣān pratinyupya puruṣaśīrṣam āharati //
KS, 20, 8, 26.0 sahasradā asi sahasrāya tveti puruṣaśīrṣam upadadhāti //
KS, 20, 8, 29.0 yan madhye puruṣaśīrṣam upadadhāti sayatvāya //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 6.1 śīrṣaṃ gatvā trīn iṣūn asyed ut tvā mandantu soma ity etena /
Taittirīyasaṃhitā
TS, 5, 1, 8, 1.1 ekaviṃśatyā māṣaiḥ puruṣaśīrṣam acchaiti //
TS, 5, 2, 9, 15.1 madhye puruṣaśīrṣam upadadhāti //
TS, 5, 2, 9, 47.1 sarpaśīrṣam upadadhāti //
TS, 5, 5, 3, 15.0 prācīnam uttānam puruṣaśīrṣam upadadhāti //
Mahābhārata
MBh, 7, 161, 11.1 tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān /
MBh, 8, 19, 20.1 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ /
MBh, 8, 53, 11.1 suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ vilokya karṇo 'tha tadārtarūpaḥ /
MBh, 9, 16, 64.1 tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt /
MBh, 13, 107, 35.1 ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ /
Rāmāyaṇa
Rām, Bā, 39, 14.2 khedāc cālayate śīrṣaṃ bhūmikampas tadā bhavet //
Rām, Su, 22, 35.2 antrāṇyapi tathā śīrṣaṃ khādeyam iti me matiḥ //
Rām, Yu, 47, 5.2 svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam //
Rām, Utt, 7, 38.2 kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat //
Matsyapurāṇa
MPur, 23, 43.2 rudraḥ kopādbrahmaśīrṣaṃ mumoca somo'pi somāstramamoghavīryam //
MPur, 152, 30.1 śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum /
Nāṭyaśāstra
NāṭŚ, 2, 38.2 samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet //
NāṭŚ, 2, 104.1 samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet /
Viṣṇusmṛti
ViSmṛ, 9, 20.1 abhiyoktā vartayecchīrṣam //
Rasaratnākara
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 5, 39.2 māsaikaṃ bhūgataṃ kuryāttena śīrṣaṃ pralepayet //
Ānandakanda
ĀK, 1, 3, 100.2 spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum //
ĀK, 1, 16, 62.1 uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet /
ĀK, 1, 16, 85.2 tailena lepayecchīrṣaṃ kāravallīdalaiḥ purā //
ĀK, 1, 16, 94.1 punaḥ piṣṭvā lihecchīrṣaṃ kṣālayet triphalāṃbunā /
Gheraṇḍasaṃhitā
GherS, 2, 42.2 karatalābhyāṃ dharāṃ dhṛtvā ūrdhvaṃ śīrṣaṃ phaṇīva hi //