Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.9 bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase /
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 2, 9.1 antare caiva samprāpte kalidvāparayor abhūt /
MBh, 1, 59, 43.2 kaliḥ pañcadaśaścaiva nāradaścaiva ṣoḍaśaḥ /
MBh, 1, 61, 80.1 kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ /
MBh, 1, 61, 81.1 jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ /
MBh, 1, 69, 16.4 durācāre kalir bhūyān na kalir dharmacāriṣu //
MBh, 1, 69, 16.4 durācāre kalir bhūyān na kalir dharmacāriṣu //
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 1, 114, 46.1 kaliḥ pañcadaśaścātra nāradaścaiva ṣoḍaśaḥ /
MBh, 1, 213, 12.14 subhadrā nu kalir jātā vṛṣṇīnāṃ nidhanāya ca /
MBh, 2, 45, 50.1 tacchrutvā viduro dhīmān kalidvāram upasthitam /
MBh, 3, 3, 22.1 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ /
MBh, 3, 55, 1.3 yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha //
MBh, 3, 55, 2.1 athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā /
MBh, 3, 55, 2.2 dvāpareṇa sahāyena kale brūhi kva yāsyasi //
MBh, 3, 55, 3.1 tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram /
MBh, 3, 55, 5.1 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ /
MBh, 3, 55, 7.1 evam ukte tu kalinā pratyūcus te divaukasaḥ /
MBh, 3, 55, 10.2 evaṃguṇaṃ nalaṃ yo vai kāmayecchapituṃ kale //
MBh, 3, 55, 11.2 evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ //
MBh, 3, 55, 12.1 tato gateṣu deveṣu kalir dvāparam abravīt /
MBh, 3, 56, 1.2 evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha /
MBh, 3, 56, 2.2 athāsya dvādaśe varṣe dadarśa kalir antaram //
MBh, 3, 56, 3.2 akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat //
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 56, 6.2 kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt //
MBh, 3, 56, 9.2 āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā //
MBh, 3, 56, 16.2 āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃcana //
MBh, 3, 59, 22.2 ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate //
MBh, 3, 59, 24.1 so 'pakṛṣṭastu kalinā mohitaḥ prādravan nalaḥ /
MBh, 3, 59, 25.1 naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ /
MBh, 3, 70, 27.1 tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ /
MBh, 3, 70, 28.1 kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ /
MBh, 3, 70, 29.1 tato viṣavimuktātmā svarūpam akarot kaliḥ /
MBh, 3, 70, 30.1 tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ /
MBh, 3, 70, 34.2 tato bhītaḥ kaliḥ kṣipraṃ praviveśa vibhītakam /
MBh, 3, 70, 34.3 kalis tvanyena nādṛśyat kathayan naiṣadhena vai //
MBh, 3, 70, 35.2 saṃpranaṣṭe kalau rājan saṃkhyāyātha phalānyuta //
MBh, 3, 70, 36.3 vibhītakaścāpraśastaḥ saṃvṛttaḥ kalisaṃśrayāt //
MBh, 3, 70, 38.2 nale tu samatikrānte kalir apyagamad gṛhān //
MBh, 3, 70, 39.2 vimuktaḥ kalinā rājan rūpamātraviyojitaḥ //
MBh, 3, 74, 16.2 kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam //
MBh, 3, 74, 18.1 sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ /
MBh, 3, 77, 21.2 kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase /
MBh, 3, 78, 10.1 itihāsam imaṃ cāpi kalināśanam ucyate /
MBh, 3, 92, 10.2 daiteyān dānavāṃś caiva kalir apyāviśat tataḥ //
MBh, 3, 92, 11.1 tān alakṣmīsamāviṣṭān dānavān kalinā tathā /
MBh, 3, 148, 32.2 pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ //
MBh, 3, 148, 37.1 etat kaliyugaṃ nāma acirād yat pravartate /
MBh, 3, 171, 9.2 uṣitāni mayā rājan smaratā dyūtajaṃ kalim //
MBh, 3, 186, 21.1 sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam /
MBh, 3, 186, 22.1 kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam /
MBh, 3, 186, 27.2 brāhmaṇāḥ sarvabhakṣāśca bhaviṣyanti kalau yuge //
MBh, 3, 187, 31.2 rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā //
MBh, 3, 188, 5.1 asmin kaliyuge 'pyasti punaḥ kautūhalaṃ mama /
MBh, 5, 37, 13.2 nānarthakṛt tyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargam upaiti vidvān //
MBh, 5, 70, 49.1 yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge /
MBh, 5, 122, 33.2 madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate //
MBh, 5, 131, 27.2 kaliṃ putrapravādena saṃjaya tvām ajījanam //
MBh, 5, 151, 21.2 akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān //
MBh, 6, 62, 39.1 dvāparasya yugasyānte ādau kaliyugasya ca /
MBh, 9, 59, 21.1 prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca /
MBh, 11, 8, 27.2 kaler aṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa //
MBh, 12, 12, 27.2 aśaraṇyaḥ prajānāṃ yaḥ sa rājā kalir ucyate //
MBh, 12, 12, 29.2 vayaṃ te rājakalayo bhaviṣyāmo viśāṃ pate //
MBh, 12, 70, 18.2 prajāḥ kliśnātyayogena praviśyati tadā kaliḥ //
MBh, 12, 70, 19.1 kalāvadharmo bhūyiṣṭhaṃ dharmo bhavati tu kvacit /
MBh, 12, 70, 27.2 kaleḥ pravartanād rājā pāpam atyantam aśnute //
MBh, 12, 92, 6.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 92, 27.1 yatra pāpā jñāyamānāścaranti satāṃ kalir vindati tatra rājñaḥ /
MBh, 12, 139, 10.1 kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha /
MBh, 12, 200, 37.2 tathā kaliyuge rājan dvaṃdvam āpedire janāḥ //
MBh, 12, 224, 18.2 kṛte tretāyuge caiva dvāpare ca kalau tathā //
MBh, 12, 224, 26.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 224, 27.2 dvāpare yajñam evāhur dānam eva kalau yuge //
MBh, 12, 224, 62.2 dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā //
MBh, 12, 224, 66.1 dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ /
MBh, 12, 230, 7.1 tretāyāṃ dvāpare caiva kalijāśca sasaṃśayāḥ /
MBh, 12, 230, 15.1 dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā /
MBh, 12, 230, 15.2 dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ //
MBh, 12, 252, 8.2 anye kaliyuge dharmā yathāśaktikṛtā iva //
MBh, 12, 259, 6.1 mamedam iti nāsyaitat pravarteta kalau yuge /
MBh, 12, 259, 33.1 tathā kaliyuge prāpte rājñāṃ duścaritena ha /
MBh, 12, 326, 82.1 dvāparasya kaleścaiva saṃdhau paryavasānike /
MBh, 12, 327, 76.1 tatastiṣye 'tha samprāpte yuge kalipuraskṛte /
MBh, 13, 17, 91.2 naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ //
MBh, 13, 24, 4.1 laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yat kṛtam /
MBh, 13, 60, 19.2 taṃ sma rājakaliṃ hanyuḥ prajāḥ sambhūya nirghṛṇam //
MBh, 13, 76, 32.2 vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā //
MBh, 13, 143, 9.2 balaṃ tvāsīd dvāpare pārtha kṛṣṇaḥ kalāvadharmaḥ kṣitim ājagāma //
MBh, 14, 59, 25.2 āhartāraṃ kalestasya jaghānāmitavikramaḥ //
MBh, 15, 39, 10.1 kaliṃ duryodhanaṃ viddhi śakuniṃ dvāparaṃ tathā /