Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 3, 15.1 kṛtaṃ tretā dvāparaś ca kaliś caiva caturyugam /
ViPur, 2, 3, 19.2 kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit //
ViPur, 3, 2, 59.1 vedāṃstu dvāpare vyasya kalerante punarhariḥ /
ViPur, 3, 7, 21.1 kalikaluṣamalena yasya nātmā vimalamatermalinīkṛto 'stamohe /
ViPur, 3, 12, 23.1 nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet /
ViPur, 4, 1, 54.1 sāmprataṃ hi bhū'ṣṭāviṃśatitamasya manoś caturyugam atītaprāyam āsanno hi tatra kaliḥ //
ViPur, 4, 2, 57.2 mayā mayeti kṣitipātmajānāṃ tadartham atyarthakalir babhūva //
ViPur, 4, 21, 18.2 kṣemakaṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau /
ViPur, 4, 24, 97.1 na ca kaścit trayo viṃśativarṣāṇi jīviṣyati anavarataṃ cātra kaliyuge kṣayam āyātyakhila evaiṣa janaḥ //
ViPur, 4, 24, 98.1 śrautasmārte ca dharme viplavam atyantam upagate kṣīṇaprāye ca kalāvaśeṣajagatsraṣṭuścarācaraguror ādimadhyāntarahitasya brahmamayasyātmarūpiṇo bhagavato vāsudevasyāṃśaḥ /
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 4, 24, 106.2 tadā pravṛttaś ca kalir dvādaśābdaśatātmakaḥ //
ViPur, 4, 24, 107.2 vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ //
ViPur, 4, 24, 108.2 tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ //
ViPur, 4, 24, 111.2 tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati //
ViPur, 4, 24, 112.2 pratipannaṃ kaliyugaṃ tasya saṃkhyāṃ nibodha me //
ViPur, 4, 24, 113.2 ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ //
ViPur, 4, 24, 120.1 kalau tu bījabhūtās te kecit tiṣṭhanti bhūtale /
ViPur, 5, 24, 5.1 tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ nṛpastapaḥ /
ViPur, 5, 38, 8.2 tasmin evāvatīrṇo 'yaṃ kālakāyo balī kaliḥ //
ViPur, 6, 1, 5.1 kṛtaṃ tretā dvāparaṃ ca kaliś caiva caturyugam /
ViPur, 6, 1, 6.2 ādyaṃ kṛtayugaṃ muktvā maitreyāntyaṃ tathā kalim //
ViPur, 6, 1, 7.2 kriyate copasaṃhāras tathānte ca kalau yuge //
ViPur, 6, 1, 8.2 kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi /
ViPur, 6, 1, 9.2 kaleḥ svarūpaṃ maitreya yad bhavān praṣṭum icchati /
ViPur, 6, 1, 10.1 varṇāśramācāravatī pravṛttir na kalau nṛṇām /
ViPur, 6, 1, 11.1 vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ /
ViPur, 6, 1, 12.1 yatra tatra kule jāto balī sarveśvaraḥ kalau /
ViPur, 6, 1, 13.1 yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
ViPur, 6, 1, 13.2 yaiva saiva ca maitreya prāyaścittakriyā kalau //
ViPur, 6, 1, 14.1 sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvija /
ViPur, 6, 1, 14.2 devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ //
ViPur, 6, 1, 15.1 upavāsas tathāyāso vittotsargas tathā kalau /
ViPur, 6, 1, 16.1 vittena bhavitā puṃsāṃ svalpenāḍhyamadaḥ kalau /
ViPur, 6, 1, 17.2 kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ //
ViPur, 6, 1, 18.2 bhartā bhaviṣyati kalau vittavān eva yoṣitām //
ViPur, 6, 1, 20.2 arthāś cātmopabhogāntā bhaviṣyanti kalau yuge //
ViPur, 6, 1, 21.1 striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ /
ViPur, 6, 1, 23.1 samānapauruṣaṃ ceto bhāvi vipreṣu vai kalau /
ViPur, 6, 1, 26.2 prāpsyanti vyāhatasukhapramodā mānavāḥ kalau //
ViPur, 6, 1, 27.2 kariṣyanti kalau prāpte na ca pitryodakakriyām //
ViPur, 6, 1, 28.2 bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ //
ViPur, 6, 1, 30.2 paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ //
ViPur, 6, 1, 34.2 hāriṇo janavittānāṃ samprāpte tu kalau yuge //
ViPur, 6, 1, 35.2 yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge //
ViPur, 6, 1, 41.2 navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau //
ViPur, 6, 1, 42.2 nātijīvati vai kaścit kalau varṣāṇi viṃśatiḥ //
ViPur, 6, 1, 43.1 alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau /
ViPur, 6, 1, 44.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 45.2 tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ //
ViPur, 6, 1, 46.2 tadānumeyaṃ prādhānyaṃ kaler maitreya paṇḍitaiḥ //
ViPur, 6, 1, 47.2 ijyate puruṣair yajñais tadā jñeyaṃ kaler balam //
ViPur, 6, 1, 48.2 kaler vṛddhis tadā prājñair anumeyā dvijottama //
ViPur, 6, 1, 49.1 kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram /
ViPur, 6, 1, 51.2 phalaṃ tathālpasāraṃ ca vipra prāpte kalau yuge //
ViPur, 6, 1, 52.2 śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge //
ViPur, 6, 1, 53.2 bhaviṣyati kalau prāpte uśīraṃ cānulepanam //
ViPur, 6, 1, 54.1 śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau /
ViPur, 6, 1, 57.2 yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati //
ViPur, 6, 2, 6.2 vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ /
ViPur, 6, 2, 12.1 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ /
ViPur, 6, 2, 15.2 dvāpare tacca māsena ahorātreṇa tat kalau //
ViPur, 6, 2, 16.2 prāpnoti puruṣas tena kaliḥ sādhv iti bhāṣitam //
ViPur, 6, 2, 17.2 yad āpnoti tad āpnoti kalau saṃkīrtya keśavam //
ViPur, 6, 2, 18.1 dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau /
ViPur, 6, 2, 18.2 svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kaleḥ //
ViPur, 6, 2, 34.1 svalpena hi prayatnena dharmaḥ sidhyati vai kalau /
ViPur, 6, 2, 39.2 atyantaduṣṭasya kaler ayam eko mahān guṇaḥ //
ViPur, 6, 8, 21.1 kalikalmaṣam atyugraṃ narakārtipradaṃ nṛṇām /
ViPur, 6, 8, 50.1 tvam apy etacchinīkāya kaler ante vadiṣyasi //
ViPur, 6, 8, 51.1 ity etat paramaṃ guhyaṃ kalikalmaṣanāśanam /