Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Viṣṇupurāṇa
Haribhaktivilāsa
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
Atharvaveda (Paippalāda)
AVP, 4, 7, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāl lalāṭād vi vṛhāmasi //
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 4.1 anvāntryaṃ śīrṣaṇyam atho pārṣṭeyaṃ krimīn /
AVŚ, 2, 33, 1.2 yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te //
AVŚ, 9, 8, 1.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 2.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 3.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 4.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 9, 8, 5.2 sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe //
AVŚ, 14, 2, 68.2 apāsyāḥ keśyaṃ malam apa śīrṣaṇyaṃ likhāt //
Gautamadharmasūtra
GautDhS, 1, 1, 40.0 khāni copaspṛśecchīrṣaṇyāni //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 22.0 sakṛd upaspṛśet pādāvabhyukṣya śiraśca śīrṣaṇyān prāṇān upaspṛśet //
JaimGS, 1, 4, 8.0 bhūmim ārabhya śīrṣaṇyān prāṇān upaspṛśet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 5, 8.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ //
JUB, 2, 5, 9.2 sapta hi śīrṣaṇyāḥ prāṇā dvau avāñcau //
JUB, 2, 5, 10.2 sapta śīrṣaṇyāḥ prāṇā dvau avāñcau nābhyāṃ daśamaḥ //
JUB, 2, 6, 7.2 sapta hīme śīrṣaṇyāḥ prāṇāḥ /
JUB, 2, 6, 8.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau /
JUB, 2, 6, 9.2 sapta śīrṣaṇyāḥ prāṇā dvāv avāñcau nābhyāṃ daśamaḥ /
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 17.0 agneḥ purīṣam iti nivapati gulgulusugandhitejanavṛṣṇestukāś copari śīrṣaṇyā abhāve 'nyāḥ //
Kāṭhakasaṃhitā
KS, 8, 1, 12.0 śīrṣaṇyo mukhyo bhavati //
KS, 8, 1, 14.0 sapta śīrṣaṇyāḥ prāṇāḥ prāṇā indriyāṇi //
KS, 19, 6, 52.0 tasmāt sapta śīrṣaṇyāḥ prāṇāḥ //
KS, 20, 8, 10.0 sapta śīrṣaṇyāḥ prāṇāḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
Pāraskaragṛhyasūtra
PārGS, 3, 6, 2.3 yakṣmaṃ śīrṣaṇyaṃ rarāṭād vivṛhāmīmam iti /
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 3.1 sapta vai śīrṣaṇyāḥ prāṇāḥ /
TB, 2, 3, 6, 4.1 tā upauhant sapta śīrṣaṇyān prāṇān /
TB, 2, 3, 7, 4.3 sapta cātmanaḥ śīrṣaṇyān prāṇān spṛṇoti /
Taittirīyasaṃhitā
TS, 5, 1, 7, 2.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 1, 8, 9.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 2, 6, 22.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
Taittirīyāraṇyaka
TĀ, 5, 4, 4.8 sapta vai śīrṣaṇyāḥ prāṇāḥ /
Vārāhagṛhyasūtra
VārGS, 6, 36.2 khāni copaspṛśecchīrṣaṇyāni //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
Ṛgveda
ṚV, 1, 162, 8.1 yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
ṚV, 10, 163, 1.2 yakṣmaṃ śīrṣaṇyam mastiṣkāj jihvāyā vi vṛhāmi te //
Viṣṇupurāṇa
ViPur, 3, 11, 21.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca nṛpālabhet /
Haribhaktivilāsa
HBhVil, 3, 186.1 śīrṣaṇyāni tataḥ khāni mūrdhānaṃ ca mṛdā labhet /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 222.0 śīrṣaṇyo mukhyo bhavati ya evaṃ veda //