Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 46.2 caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 21, 36.1 dhanavāndānaśīlaśca nīrogo lokapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 33.1 bhogavāndānaśīlaśca jāyate pṛthivīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 62.2 vikrayo bhavitā tatra dharmaśīlo jano yataḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 6.1 vedābhyasanaśīlaṃ hi sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 83, 113.2 savatsā ca suśīlā ca sitavastrāvaguṇṭhitā //
SkPur (Rkh), Revākhaṇḍa, 90, 85.2 vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 86.1 nityaṃ yajanaśīlaiśca trisandhyāparipālakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 18.2 surūpaiśca suśīlaiśca svadāranirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 159.2 vedadveṣaṇaśīlāṃśca haitukān bakavṛttikān //
SkPur (Rkh), Revākhaṇḍa, 98, 24.2 samānavayase deyā kulaśīladhanaistathā //
SkPur (Rkh), Revākhaṇḍa, 136, 6.2 tapaḥsvādhyāyaśīlena kliśyantīva sulocane //
SkPur (Rkh), Revākhaṇḍa, 153, 15.1 pativratā sādhuśīlā tasya bhāryā manasvinī /
SkPur (Rkh), Revākhaṇḍa, 159, 64.2 pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām //
SkPur (Rkh), Revākhaṇḍa, 171, 21.1 ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 21.2 te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /
SkPur (Rkh), Revākhaṇḍa, 227, 30.2 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ //