Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 2, 11.1 prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ /
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
SaundĀ, 13, 19.1 etāvacchīlamityuktamācāro 'yaṃ samāsataḥ /
SaundĀ, 13, 21.1 śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ /
SaundĀ, 13, 26.1 ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci /
SaundĀ, 13, 26.2 ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya //
SaundĀ, 13, 26.2 ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya //
SaundĀ, 13, 27.1 śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi /
SaundĀ, 13, 28.1 śīlaṃ hi śaraṇaṃ saumya kāntāra iva daiśikaḥ /
SaundĀ, 13, 29.1 yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi /
SaundĀ, 13, 29.1 yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi /
SaundĀ, 14, 41.1 svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ /
SaundĀ, 16, 30.2 sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena //
SaundĀ, 16, 31.2 idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya //
SaundĀ, 16, 34.1 kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ /
SaundĀ, 16, 34.2 śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti //
SaundĀ, 17, 5.2 jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau //
SaundĀ, 17, 23.1 sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ /
SaundĀ, 17, 27.2 viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa //
SaundĀ, 17, 29.2 śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva //