Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasādhyāyaṭīkā
Rasārṇava
Smaradīpikā
Sūryaśatakaṭīkā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 2, 1.0 pūrve khalvarocakinaḥ śiṣyāḥ śāsanīyā vivekitvādvivecanaśīlatvāt //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 3, 1.0 itare satṛṇābhyavahāriṇo na śiṣyāstadviparyayādavivecanaśīlatvāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 2.0 śrutaśīle vijñāya brahmacāriṇe 'rthine dīyate sa brāhmaḥ //
BaudhDhS, 2, 4, 24.2 na divāsvapnaśīlena na ca sarvānnabhojinā /
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 8.0 saṃvatsaraṃ ha sma pūrve 'nyonyasya krodham ākrośaṃ nibhṛtaṃ śīlamiti saṃvijñāya dīkṣante //
Gautamadharmasūtra
GautDhS, 1, 1, 2.0 tadvidāṃ ca smṛtiśīle //
GautDhS, 1, 3, 12.1 dhruvaśīlo varṣāsu //
GautDhS, 1, 3, 25.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ //
GautDhS, 1, 4, 4.1 brāhmo vidyācāritrabandhuśīlasampannāya dadyādācchādyālaṃkṛtām //
GautDhS, 1, 9, 3.1 nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ //
GautDhS, 1, 9, 73.1 nityam ahiṃsro mṛdur dṛḍhakārī damadānaśīlaḥ //
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
GautDhS, 2, 6, 9.1 śrotriyān vāgrūpavayaḥśīlasampannān //
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
GautDhS, 2, 9, 31.1 tena hi bhartavyaḥ śrutaśīlasampannaś cet //
Gobhilagṛhyasūtra
GobhGS, 2, 4, 6.0 gṛhagatāṃ patiputraśīlasampannā brāhmaṇyo 'varopyānaḍuhe carmaṇy upaveśayantīha gāvaḥ prajāyadhvam iti //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 3.1 svaṃ kulaṃ prāptāṃ kalyāṇaśīlāḥ kalyāṇaprajāḥ samavajīrṇāḥ pratyavaropayantīha priyaṃ prajayā te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
Kauśikasūtra
KauśS, 8, 8, 3.0 eṣa ha vā ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 8, 9.1 śraddhāśīlo 'spṛhayālur alam agnyādheyāya nānāhitāgniḥ syāt //
VasDhS, 11, 29.2 śrutaśīlopasaṃpannaṃ sarvālakṣaṇavarjitam //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 13.0 ajanavādaśīlaḥ //
ĀpDhS, 1, 3, 14.0 rahaḥśīlaḥ //
ĀpDhS, 2, 11, 17.0 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya //
ĀpDhS, 2, 16, 13.0 ṣaṣṭhe 'dhvaśīlo 'kṣaśīlaś ca //
ĀpDhS, 2, 16, 13.0 ṣaṣṭhe 'dhvaśīlo 'kṣaśīlaś ca //
ĀpDhS, 2, 25, 13.0 āryāḥ śucayaḥ satyaśīlā dīvitāraḥ syuḥ //
ĀpDhS, 2, 26, 4.0 grāmeṣu nagareṣu cāryāñśucīn satyaśīlān prajāguptaye nidadhyāt //
Āpastambagṛhyasūtra
ĀpGS, 3, 19.1 bandhuśīlalakṣaṇasampannām arogām upayaccheta //
ĀpGS, 3, 20.1 bandhuśīlalakṣaṇasampannaḥ śrutavān aroga iti varasampat //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 3.1 buddhirūpaśīlalakṣaṇasampannām arogām upayacchet //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 2.1 vāgrūpavayaḥśrutaśīlavṛttāni guṇāḥ //
Arthaśāstra
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
ArthaŚ, 1, 18, 14.1 atyaktaṃ tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhyānayeyuḥ //
ArthaŚ, 2, 10, 5.1 jātiṃ kulaṃ sthānavayaḥśrutāni karmarddhiśīlānyatha deśakālau /
ArthaŚ, 4, 4, 16.1 tena kṛtyābhicāraśīlau vyākhyātau //
ArthaŚ, 4, 8, 15.1 tulyaśīlapuṃścalīprāpāvikakathāvakāśabhojanadātṛbhir apasarpayet //
Aṣṭasāhasrikā
ASāh, 3, 21.2 na śīlapāramitāyāḥ na kṣāntipāramitāyāḥ na vīryapāramitāyāḥ /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 5, 12.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan anāgate 'dhvani prajñāpāramitāprativarṇikā veditavyā iyaṃ sā prajñāpāramitāprativarṇikopadiśyata iti evamukte bhagavān śakraṃ devānāmindrametadavocat bhaviṣyanti kauśika anāgate 'dhvani eke bhikṣavaḥ abhāvitakāyā abhāvitaśīlā abhāvitacittā abhāvitaprajñā eḍamūkajātīyāḥ prajñāparihīṇāḥ /
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.1 punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ /
ASāh, 6, 17.7 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.8 anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta /
ASāh, 6, 17.9 etena paryāyeṇa sarve 'pi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya varteran /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.14 tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 8, 13.10 evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 10, 11.17 tasyā yadā kāyo veṣṭate adhimātraṃ vā kāyaklamatho jāyate na ca sā caṃkramaṇaśīlā bhavati /
ASāh, 10, 11.24 na ca saṃvāsaśīlā bhavati /
ASāh, 10, 22.5 śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti bahujanasya ca te'rthaṃ kariṣyanti yaduta imāmevānuttarāṃ samyaksaṃbodhimārabhya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 134.0 ā kveḥ tacchīlataddharmatatsādhukāriṣu //
Aṣṭādhyāyī, 5, 2, 132.0 dharmaśīlavarṇāntāc ca //
Buddhacarita
BCar, 1, 31.1 viprāśca khyātāḥ śrutaśīlavāgbhiḥ śrutvā nimittāni vicārya samyak /
BCar, 1, 71.1 prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām /
BCar, 2, 26.1 kulāttato 'smai sthiraśīlayuktātsādhvīṃ vapurhrīvinayopapannām /
BCar, 11, 66.1 bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā /
BCar, 12, 46.2 samudācāravistīrṇaṃ śīlamādāya vartate //
Carakasaṃhitā
Ca, Sū., 7, 58.1 buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 26.1 nādhīro nātyucchritasattvaḥ syāt nābhṛtabhṛtyaḥ nāviśrabdhasvajanaḥ naikaḥ sukhī na duḥkhaśīlācāropacāraḥ na sarvaviśrambhī na sarvābhiśaṅkī na sarvakālavicārī //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 24, 26.1 malināhāraśīlasya rajomohāvṛtātmanaḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 7, 5.1 unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 2, 24.1 savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Ca, Śār., 4, 38.3 mahāśanaṃ straiṇaṃ strīrahaskāmamaśuciṃ śucidveṣiṇaṃ bhīruṃ bhīṣayitāraṃ vikṛtavihārāhāraśīlaṃ paiśācaṃ vidyāt /
Ca, Śār., 4, 38.5 āhārakāmam atiduḥkhaśīlācāropacāram asūyakam asaṃvibhāginam atilolupam akarmaśīlaṃ praitaṃ vidyāt /
Ca, Śār., 4, 38.5 āhārakāmam atiduḥkhaśīlācāropacāram asūyakam asaṃvibhāginam atilolupam akarmaśīlaṃ praitaṃ vidyāt /
Ca, Śār., 4, 39.1 nirākariṣṇumamedhasaṃ jugupsitācārāhāraṃ maithunaparaṃ svapnaśīlaṃ pāśavaṃ vidyāt /
Ca, Śār., 4, 39.2 bhīrum abudham āhāralubdham anavasthitam anuṣaktakāmakrodhaṃ saraṇaśīlaṃ toyakāmaṃ mātsyaṃ vidyāt /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 11, 7.1 bhaktiḥ śīlaṃ smṛtistyāgo buddhirbalamahetukam /
Ca, Indr., 12, 49.1 śīlaṃ vyāvartate 'tyarthaṃ bhaktiśca parivartate /
Ca, Indr., 12, 66.2 āturācāraśīleṣṭadravyasaṃpattilakṣaṇaiḥ //
Ca, Cik., 3, 29.2 śīlavaikṛtamalpaṃ ca jvaralakṣaṇamagrajam //
Ca, Cik., 2, 3, 22.1 kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ /
Ca, Cik., 2, 3, 23.0 ye tulyaśīlā ye bhaktā ye priyā ye priyaṃvadāḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 5.1 smara kulakulīnā śamathaṃ śīlavrataṃ kṣamā damaṃ caiva /
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 4, 4.14 śīlānusmṛtir dharmālokamukhaṃ praṇidhānaparipūrtyai saṃvartate /
LalVis, 4, 4.90 śīlapāramitā dharmālokamukhaṃ sarvākṣaṇāpāyasamatikramāya duḥśīlasattvaparipācanatāyai saṃvartate /
LalVis, 4, 15.2 śrutaśīladānaniratā kṣāntyā saurabhyasampannāḥ //
LalVis, 4, 17.2 sarvaśubhakarmahetoḥ śīlena śrutena cāpramādena //
LalVis, 4, 18.1 anuśiṣyadhvaṃ mahyaṃ śīlena śrutena cāpramādena /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 92.2 jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti //
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 60.1 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām /
MBh, 1, 1, 68.2 araṇye mṛgayāśīlo nyavasat sajanas tadā //
MBh, 1, 36, 9.2 babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ /
MBh, 1, 36, 20.3 na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ /
MBh, 1, 38, 10.1 tasmāccarethāḥ satataṃ kṣamāśīlo jitendriyaḥ /
MBh, 1, 42, 13.2 daridro duḥkhaśīlaśca pitṛbhiḥ saṃniyojitaḥ //
MBh, 1, 43, 10.1 tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat /
MBh, 1, 43, 15.2 duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām //
MBh, 1, 43, 16.1 kopo vā dharmaśīlasya dharmalopo 'thavā punaḥ /
MBh, 1, 43, 24.2 kiṃ punar dharmaśīlasya mama vā madvidhasya vā /
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 56, 17.1 akṣudrān dānaśīlāṃśca satyaśīlān anāstikān /
MBh, 1, 56, 17.1 akṣudrān dānaśīlāṃśca satyaśīlān anāstikān /
MBh, 1, 56, 31.16 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam /
MBh, 1, 56, 31.21 śravyaṃ śrutisukhaṃ caiva pāvanaṃ śīlavardhanam /
MBh, 1, 57, 10.1 dharmaśīlā janapadāḥ susaṃtoṣāśca sādhavaḥ /
MBh, 1, 65, 3.4 rūpayauvanasampannā śīlācāravatī śubhā /
MBh, 1, 68, 13.26 varjitākāryakaraṇair dānaśīlair dayāparaiḥ /
MBh, 1, 68, 47.6 teṣāṃ śīlaguṇācārāḥ saṃparkācca śubhāśubhāt //
MBh, 1, 68, 69.19 sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ /
MBh, 1, 69, 26.4 gatiḥ svaraḥ smṛtiḥ sattvaṃ śīlaṃ vidyā ca vikramaḥ /
MBh, 1, 71, 14.2 śīladākṣiṇyamādhuryair ācāreṇa damena ca /
MBh, 1, 74, 6.9 tasyaitānyapayāsyanti krodhaśīlasya niścitam //
MBh, 1, 75, 3.2 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MBh, 1, 77, 13.1 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā /
MBh, 1, 77, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyām aninditām /
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 89, 2.1 na hyasmiñ śīlahīno vā nirvīryo vā narādhipaḥ /
MBh, 1, 92, 24.30 babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ /
MBh, 1, 92, 38.1 sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca /
MBh, 1, 93, 14.1 sā vismayasamāviṣṭā śīladraviṇasaṃpadā /
MBh, 1, 93, 15.2 upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca //
MBh, 1, 94, 7.4 yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ //
MBh, 1, 94, 82.2 kaumārikāṇāṃ śīlena vakṣyāmyaham ariṃdama //
MBh, 1, 100, 24.3 upacāreṇa śīlena rūpayauvanasaṃpadā /
MBh, 1, 102, 6.1 dānakriyādharmaśīlā yajñavrataparāyaṇāḥ /
MBh, 1, 103, 16.1 gāndhāryapi varārohā śīlācāraviceṣṭitaiḥ /
MBh, 1, 113, 10.28 prajāraṇī tu patnī te kulaśīlasamādhinī /
MBh, 1, 125, 12.2 eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ /
MBh, 1, 134, 26.1 te vayaṃ mṛgayāśīlāścarāma vasudhām imām /
MBh, 1, 138, 28.3 duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā /
MBh, 1, 145, 33.1 kulīnāṃ śīlasampannām apatyajananīṃ mama /
MBh, 1, 160, 10.2 bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ //
MBh, 1, 168, 12.2 śīlarūpaguṇopetām ikṣvākukulavṛddhaye //
MBh, 1, 190, 18.3 sarve 'pyatuṣyan nṛpa pāṇḍaveyās tasyāḥ śubhaiḥ śīlasamādhivṛttaiḥ /
MBh, 1, 191, 4.1 rūpalakṣaṇasampannāṃ śīlācārasamanvitām /
MBh, 1, 192, 7.215 ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ /
MBh, 1, 201, 4.2 ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau //
MBh, 2, 5, 101.3 ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam //
MBh, 2, 58, 34.2 tathā syācchīlasaṃpattyā yām icchet puruṣaḥ striyam //
MBh, 2, 70, 4.2 strīdharmāṇām abhijñāsi śīlācāravatī tathā //
MBh, 3, 1, 26.1 nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu /
MBh, 3, 9, 11.1 athavā jāyamānasya yacchīlam anujāyate /
MBh, 3, 25, 15.2 tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ //
MBh, 3, 25, 24.1 sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya /
MBh, 3, 36, 18.1 śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa /
MBh, 3, 43, 22.1 sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām /
MBh, 3, 61, 25.1 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam /
MBh, 3, 65, 23.1 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām /
MBh, 3, 69, 12.1 tejobalasamāyuktān kulaśīlasamanvitān /
MBh, 3, 69, 17.2 tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān /
MBh, 3, 75, 12.1 rājañśīlanidhiḥ sphīto damayantyā surakṣitaḥ /
MBh, 3, 80, 33.1 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ /
MBh, 3, 82, 1.3 tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ /
MBh, 3, 92, 13.2 abhyagacchan dharmaśīlāḥ puṇyānyāyatanāni ca //
MBh, 3, 94, 25.1 yauvanasthām api ca tāṃ śīlācārasamanvitām /
MBh, 3, 94, 26.2 toṣayāmāsa pitaraṃ śīlena svajanaṃ tathā //
MBh, 3, 129, 22.2 kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ //
MBh, 3, 133, 19.3 vijñātavīryaiḥ śakyam evaṃ pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ //
MBh, 3, 137, 4.1 sā tasya śīlam ājñāya tasmācchāpācca bibhyatī /
MBh, 3, 138, 11.1 tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu /
MBh, 3, 142, 13.1 satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'pyaṇīyasā /
MBh, 3, 161, 28.2 tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ //
MBh, 3, 173, 8.2 taṃ vañcayitvādhamabuddhiśīlam ajñātavāsaṃ sukham āpnuyāmaḥ //
MBh, 3, 176, 31.2 dharmaśīlā mayā te hi bādhyante rājyagṛddhinā //
MBh, 3, 177, 16.2 satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā /
MBh, 3, 177, 28.2 tasmācchīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ //
MBh, 3, 181, 29.1 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ /
MBh, 3, 181, 36.1 ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān /
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 186, 35.1 bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ /
MBh, 3, 186, 54.2 taruṇānāṃ ca yacchīlaṃ tad vṛddheṣu prajāyate //
MBh, 3, 189, 3.1 tacchīlam anuvartsyante manuṣyā lokavāsinaḥ /
MBh, 3, 190, 68.2 notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti //
MBh, 3, 194, 24.2 dharme tapasi dāne ca śīlasattvadameṣu ca //
MBh, 3, 197, 1.3 tapasvī dharmaśīlaś ca kauśiko nāma bhārata //
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 3, 200, 28.1 apuṇyaśīlāś ca bhavanti puṇyā narottamāḥ pāpakṛto bhavanti /
MBh, 3, 201, 9.2 ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ //
MBh, 3, 203, 5.1 avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ /
MBh, 3, 205, 3.1 patiśuśrūṣaparayā dāntayā satyaśīlayā /
MBh, 3, 205, 4.2 pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata /
MBh, 3, 214, 1.2 śivā bhāryā tvaṅgirasaḥ śīlarūpaguṇānvitā /
MBh, 3, 222, 34.1 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ /
MBh, 3, 224, 5.1 na hyevaṃ śīlasampannā naivaṃ pūjitalakṣaṇāḥ /
MBh, 3, 228, 27.2 narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 229, 20.2 vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ //
MBh, 3, 231, 19.2 ye śīlam anuvartante te paśyanti parābhavam //
MBh, 3, 248, 3.1 pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam /
MBh, 3, 264, 42.2 upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā /
MBh, 3, 264, 62.2 svabhāvācchīladoṣeṇa sarveṣāṃ bhayavardhanaḥ //
MBh, 3, 266, 58.2 upavāsatapaḥśīlā bhartṛdarśanalālasā /
MBh, 3, 278, 20.2 saṃkṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate //
MBh, 3, 283, 15.1 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā /
MBh, 3, 284, 12.1 viditaṃ tena śīlaṃ te sarvasya jagatas tathā /
MBh, 3, 287, 10.2 śīlavṛttānvitā sādhvī niyatā na ca māninī //
MBh, 3, 287, 11.2 tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi //
MBh, 3, 289, 9.1 tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ /
MBh, 3, 290, 17.2 śīlavṛttam avijñāya dhāsyāmi vinayaṃ param //
MBh, 3, 297, 50.3 satyam ekapadaṃ svargyaṃ śīlam ekapadaṃ sukham //
MBh, 3, 297, 73.1 dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ /
MBh, 4, 1, 14.2 dharmaśīlo vadānyaśca vṛddhaśca sumahādhanaḥ /
MBh, 4, 4, 44.1 saṃvatsaram imaṃ tāta tathāśīlā bubhūṣavaḥ /
MBh, 4, 7, 8.1 balena tulyaśca na vidyate mayā niyuddhaśīlaśca sadaiva pārthiva /
MBh, 4, 8, 31.2 duḥkhaśīlā hi gandharvāste ca me balavattarāḥ //
MBh, 4, 20, 23.1 dharme sthitāsmi satataṃ kulaśīlasamanvitā /
MBh, 4, 65, 8.2 brahmaṇyaḥ śrutavāṃstyāgī yajñaśīlo dṛḍhavrataḥ //
MBh, 4, 67, 27.1 gāyanākhyānaśīlāś ca naṭā vaitālikās tathā /
MBh, 5, 1, 24.1 tasmād ito gacchatu dharmaśīlaḥ śuciḥ kulīnaḥ puruṣo 'pramattaḥ /
MBh, 5, 12, 16.3 dharmajñāṃ dharmaśīlāṃ ca na tyaje tvām anindite //
MBh, 5, 12, 17.2 śrutadharmā satyaśīlo jānan dharmānuśāsanam //
MBh, 5, 29, 23.2 priyaṃ kurvan brāhmaṇakṣatriyāṇāṃ dharmaśīlaḥ puṇyakṛd āvased gṛhān //
MBh, 5, 29, 31.1 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām /
MBh, 5, 30, 13.1 yasmiñ śauryam ānṛśaṃsyaṃ tapaśca prajñā śīlaṃ śrutisattve dhṛtiśca /
MBh, 5, 30, 15.1 jyeṣṭhaḥ putro dhṛtarāṣṭrasya mando mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ /
MBh, 5, 30, 24.2 anṛśaṃsāḥ śīlavṛttopapannās teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 33, 93.2 na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam //
MBh, 5, 33, 94.2 dattvā na paścāt kurute 'nutāpaṃ na katthate satpuruṣāryaśīlaḥ //
MBh, 5, 34, 46.1 śīlaṃ pradhānaṃ puruṣe tad yasyeha praṇaśyati /
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 35, 49.1 satyaṃ rūpaṃ śrutaṃ vidyā kaulyaṃ śīlaṃ balaṃ dhanam /
MBh, 5, 36, 39.2 śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā //
MBh, 5, 37, 29.1 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
MBh, 5, 37, 31.1 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
MBh, 5, 38, 22.2 anavajñātaśīlasya svādhīnā pṛthivī nṛpa //
MBh, 5, 38, 31.1 vidyāśīlavayovṛddhān buddhivṛddhāṃśca bhārata /
MBh, 5, 39, 51.1 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam /
MBh, 5, 39, 60.1 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ /
MBh, 5, 51, 10.1 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi /
MBh, 5, 71, 12.1 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam /
MBh, 5, 71, 13.1 tathāśīlasamācāre rājanmā praṇayaṃ kṛthāḥ /
MBh, 5, 72, 8.2 yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ //
MBh, 5, 81, 37.2 upavāsatapaḥśīlā sadā svastyayane ratā //
MBh, 5, 88, 20.2 śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ //
MBh, 5, 88, 42.2 kulīnā śīlasampannā sarvaiḥ samuditā guṇaiḥ //
MBh, 5, 88, 53.2 kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati //
MBh, 5, 95, 15.1 dhik khalvalaghuśīlānām ucchritānāṃ yaśasvinām /
MBh, 5, 96, 11.2 eṣa taṃ śīlavṛttena śaucena ca viśiṣyate //
MBh, 5, 102, 1.3 śuciḥ śīlaguṇopetastejasvī vīryavān balī //
MBh, 5, 102, 5.2 sattvaśīlaguṇopetā guṇakeśīti viśrutā //
MBh, 5, 102, 10.3 sumukhasya guṇaiścaiva śīlaśaucadamādibhiḥ //
MBh, 5, 120, 5.1 yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam /
MBh, 5, 120, 5.1 yat phalaṃ dānaśīlasya kṣamāśīlasya yat phalam /
MBh, 5, 126, 9.1 kulīnā śīlasampannā prāṇebhyo 'pi garīyasī /
MBh, 5, 136, 10.1 jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ /
MBh, 5, 173, 9.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām /
MBh, 5, 180, 14.2 guruṇā dharmaśīlena jayam āśāssva me vibho //
MBh, 5, 187, 23.2 āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām //
MBh, 6, BhaGī 6, 16.2 na cātisvapnaśīlasya jāgrato naiva cārjuna //
MBh, 6, 86, 23.2 āruhya śīlasampannān vayaḥsthāṃsturagottamān //
MBh, 7, 45, 26.1 kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca /
MBh, 7, 55, 20.1 yajvanāṃ dānaśīlānāṃ brāhmaṇānāṃ kṛtātmanām /
MBh, 7, 55, 27.1 vratināṃ dharmaśīlānāṃ guruśuśrūṣiṇām api /
MBh, 7, 80, 22.1 saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ /
MBh, 7, 118, 11.2 āśu tacchīlatām eti tad idaṃ tvayi dṛśyate //
MBh, 7, 121, 19.1 tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ /
MBh, 8, 20, 11.1 tato duryodhano rājā dharmaśīlasya māriṣa /
MBh, 8, 30, 15.2 apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ //
MBh, 8, 35, 57.2 karmataḥ śīlato vāpi sa tacchrāvayate yudhi //
MBh, 8, 47, 1.2 tad dharmaśīlasya vaco niśamya rājñaḥ kruddhasyādhirathau mahātmā /
MBh, 9, 3, 7.2 kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ //
MBh, 9, 3, 46.1 vaicitravīryavacanāt kṛpāśīlo yudhiṣṭhiraḥ /
MBh, 9, 28, 26.2 sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ //
MBh, 9, 41, 24.1 tasya tad vacanaṃ śrutvā kṛpāśīlasya sā sarit /
MBh, 9, 60, 40.2 karṇaśca nihataḥ saṃkhye tava śīlānuvartakaḥ //
MBh, 11, 7, 19.1 tasmānmaitraṃ samāsthāya śīlam āpadya bhārata /
MBh, 11, 7, 20.1 śīlaraśmisamāyukte sthito yo mānase rathe /
MBh, 12, 19, 11.1 tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ /
MBh, 12, 23, 8.2 dhyānam ekāntaśīlatvaṃ tuṣṭir dānaṃ ca śaktitaḥ //
MBh, 12, 25, 25.2 aśvagrīvaḥ karmaśīlo mahātmā saṃsiddhātmā modate devaloke //
MBh, 12, 25, 28.1 rāṣṭraṃ rakṣan buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 25, 29.2 tasmād rājā dharmaśīlo mahātmā hayagrīvo modate svargaloke //
MBh, 12, 26, 33.1 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 28, 47.2 dātāro yajñaśīlāśca na taranti jarāntakau //
MBh, 12, 28, 55.1 sa yajñaśīlaḥ prajane niviṣṭaḥ prāg brahmacārī pravibhaktapakṣaḥ /
MBh, 12, 30, 12.2 darśanīyānavadyāṅgī śīlavṛttasamanvitā /
MBh, 12, 34, 9.1 ātmanaśca vijānīhi niyamavrataśīlatām /
MBh, 12, 37, 29.2 na nṛttagītaśīleṣu hāsakeṣu ca dhārmikaḥ //
MBh, 12, 40, 17.3 vedādhyayanasampannāñśīlavṛttasamanvitān //
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 56, 56.2 saṃgharṣaśīlāśca sadā bhavantyanyonyakāraṇāt //
MBh, 12, 61, 16.1 evaṃ hi yo brāhmaṇo yajñaśīlo gārhasthyam adhyāvasate yathāvat /
MBh, 12, 63, 8.1 yaḥ syād dāntaḥ somapa āryaśīlaḥ sānukrośaḥ sarvasaho nirāśīḥ /
MBh, 12, 66, 34.1 vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām /
MBh, 12, 69, 30.2 dānaśīlaśca satataṃ yajñaśīlaśca bhārata //
MBh, 12, 69, 30.2 dānaśīlaśca satataṃ yajñaśīlaśca bhārata //
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 2.2 dānaśīlo bhaved rājā yajñaśīlaśca bhārata /
MBh, 12, 76, 2.3 upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ //
MBh, 12, 81, 21.2 kulīnaḥ śīlasampannaḥ sa te syāt pratyanantaraḥ //
MBh, 12, 81, 28.2 kulīnaḥ śīlasampannastitikṣur anasūyakaḥ //
MBh, 12, 83, 50.3 śīlaṃ jijñāsamānena rājñaśca sahajīvinā //
MBh, 12, 84, 40.1 satyavāk śīlasampanno gambhīraḥ satrapo mṛduḥ /
MBh, 12, 86, 6.1 kiṃtu saṃkṣepataḥ śīlaṃ prayatne neha durlabham /
MBh, 12, 86, 27.1 kulīnaḥ śīlasampanno vāgmī dakṣaḥ priyaṃvadaḥ /
MBh, 12, 92, 5.2 śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ //
MBh, 12, 104, 32.1 tathā vividhaśīlānām api saṃbhava ucyate /
MBh, 12, 106, 18.1 asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim /
MBh, 12, 111, 4.2 nityaṃ svādhyāyaśīlāśca durgāṇyatitaranti te //
MBh, 12, 112, 12.1 apramāṇaṃ prasūtir me śīlataḥ kriyate kulam /
MBh, 12, 112, 26.1 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ /
MBh, 12, 112, 26.2 te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare //
MBh, 12, 118, 2.1 evaṃ rājñā matimatā viditvā śīlaśaucatām /
MBh, 12, 118, 27.2 utthānaśīlo mitrāḍhyaḥ sa rājā rājasattamaḥ //
MBh, 12, 120, 51.1 dhanair viśiṣṭānmatiśīlapūjitān guṇopapannān yudhi dṛṣṭavikramān /
MBh, 12, 123, 21.1 japed udakaśīlaḥ syāt sumukho nānyad āsthitaḥ /
MBh, 12, 124, 1.3 dharmasya śīlam evādau tato me saṃśayo mahān //
MBh, 12, 124, 3.1 kathaṃ nu prāpyate śīlaṃ śrotum icchāmi bhārata /
MBh, 12, 124, 15.1 śīlena hi trayo lokāḥ śakyā jetuṃ na saṃśayaḥ /
MBh, 12, 124, 18.2 nāradena purā proktaṃ śīlam āśritya bhārata //
MBh, 12, 124, 19.2 śīlam āśritya daityena trailokyaṃ ca vaśīkṛtam //
MBh, 12, 124, 41.3 bhavataḥ śīlam icchāmi prāptum eṣa varo mama //
MBh, 12, 124, 46.2 pratyāha nanu śīlo 'smi tyakto gacchāmyahaṃ tvayā //
MBh, 12, 124, 49.2 tatra yāsyāmi daityendra yataḥ śīlaṃ tato hyaham //
MBh, 12, 124, 59.1 śīlena hi tvayā lokāḥ sarve dharmajña nirjitāḥ /
MBh, 12, 124, 59.2 tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho //
MBh, 12, 124, 60.2 śīlamūlā mahāprājña sadā nāstyatra saṃśayaḥ //
MBh, 12, 124, 62.1 śīlasya tattvam icchāmi vettuṃ kauravanandana /
MBh, 12, 124, 62.2 prāpyate ca yathā śīlaṃ tam upāyaṃ vadasva me //
MBh, 12, 124, 63.3 saṃkṣepatastu śīlasya śṛṇu prāptiṃ narādhipa //
MBh, 12, 124, 64.2 anugrahaśca dānaṃ ca śīlam etat praśasyate //
MBh, 12, 124, 66.2 etacchīlaṃ samāsena kathitaṃ kurusattama //
MBh, 12, 125, 1.2 śīlaṃ pradhānaṃ puruṣe kathitaṃ te pitāmaha /
MBh, 12, 132, 13.2 japed udakaśīlaḥ syāt peśalo nātijalpanaḥ //
MBh, 12, 133, 11.2 muhūrtadeśakālajña prājña śīladṛḍhāyudha /
MBh, 12, 134, 2.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat /
MBh, 12, 137, 79.2 grasyate 'karmaśīlastu sadānarthair akiṃcanaḥ //
MBh, 12, 148, 12.2 svādhyāyaśīlaḥ sthāneṣu sarveṣu samupaspṛśeḥ //
MBh, 12, 148, 29.2 ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ //
MBh, 12, 148, 30.3 sa tat pāpaṃ nudate puṇyaśīlo vāso yathā malinaṃ kṣārayuktyā //
MBh, 12, 154, 22.1 maitro 'tha śīlasampannaḥ susahāyaparaśca yaḥ /
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 158, 8.1 dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati /
MBh, 12, 158, 8.2 ātmaśīlānumānena na viśvasiti kasyacit //
MBh, 12, 159, 13.2 śrutaśīle samājñāya vṛttim asya prakalpayet /
MBh, 12, 162, 18.2 vyāyāmaśīlāḥ satataṃ bhṛtaputrāḥ kulodgatāḥ //
MBh, 12, 162, 25.2 kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ //
MBh, 12, 162, 46.1 avabudhyātmanātmānaṃ satyaṃ śīlaṃ śrutaṃ damam /
MBh, 12, 169, 15.1 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam /
MBh, 12, 169, 35.2 śīle sthitir daṇḍanidhānam ārjavaṃ tatastataścoparamaḥ kriyābhyaḥ //
MBh, 12, 192, 79.3 tapaḥsvādhyāyaśīlo 'haṃ nivṛttaśca pratigrahāt //
MBh, 12, 201, 21.1 śīlarūparatāstvanye tathānye siddhasādhyayoḥ /
MBh, 12, 213, 12.2 suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ /
MBh, 12, 218, 14.1 yajñaśīlaḥ purā bhūtvā mām eva yajatetyayam /
MBh, 12, 221, 9.2 cakratustau kathāśīlau śucisaṃhṛṣṭamānasau /
MBh, 12, 221, 23.2 nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca //
MBh, 12, 221, 25.2 praśrite dānaśīle ca sadaiva nivasāmyaham //
MBh, 12, 221, 31.1 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ /
MBh, 12, 221, 35.2 upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ //
MBh, 12, 223, 9.1 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ /
MBh, 12, 236, 28.1 suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate /
MBh, 12, 254, 52.2 satataṃ dharmaśīlaiśca naipuṇyenopalakṣitaḥ //
MBh, 12, 256, 13.2 nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ //
MBh, 12, 258, 13.2 śīlacāritragotrasya dhāraṇārthaṃ kulasya ca //
MBh, 12, 259, 11.1 asādhuścaiva puruṣo labhate śīlam ekadā /
MBh, 12, 259, 30.3 iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt //
MBh, 12, 265, 11.1 ekaśīlāśca mitratvaṃ bhajante pāpakarmiṇaḥ /
MBh, 12, 275, 15.2 duḥkhāt trātuṃ sarva evotsahante paratra śīle na tu yānti śāntim //
MBh, 12, 276, 16.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 276, 44.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 53.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 56.1 tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ /
MBh, 12, 280, 23.1 damānvitaḥ puruṣo dharmaśīlo bhūtāni cātmānam ivānupaśyet /
MBh, 12, 280, 23.2 garīyasaḥ pūjayed ātmaśaktyā satyena śīlena sukhaṃ narendra //
MBh, 12, 283, 29.1 dharmaśīlo naro vidvān īhako 'nīhako 'pi vā /
MBh, 12, 296, 34.1 viviktaśīlāya vidhipriyāya vivādahīnāya bahuśrutāya /
MBh, 12, 316, 7.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 341, 3.2 nyāyaprāptena vittena svena śīlena cānvitaḥ //
MBh, 13, 2, 35.1 tasyā rūpeṇa śīlena kulena vapuṣā śriyā /
MBh, 13, 2, 62.1 pativratā satyaśīlā nityaṃ caivārjave ratā /
MBh, 13, 2, 92.1 pātraṃ tvatithim āsādya śīlāḍhyaṃ yo na pūjayet /
MBh, 13, 5, 28.1 viditvā ca dṛḍhāṃ śakrastāṃ śuke śīlasaṃpadam /
MBh, 13, 6, 17.2 nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam //
MBh, 13, 6, 29.2 puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati //
MBh, 13, 8, 23.1 ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān /
MBh, 13, 11, 6.2 nākarmaśīle puruṣe vasāmi na nāstike sāṃkarike kṛtaghne /
MBh, 13, 11, 9.1 vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu /
MBh, 13, 11, 10.2 vasāmi satyaśīlāsu svabhāvaniratāsu ca //
MBh, 13, 11, 13.2 vasāmi nārīṣu pativratāsu kalyāṇaśīlāsu vibhūṣitāsu //
MBh, 13, 19, 12.2 guṇaprabarhāṃ śīlena sādhvīṃ cāritraśobhanām //
MBh, 13, 20, 64.3 priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ //
MBh, 13, 23, 8.3 tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ //
MBh, 13, 23, 12.3 naitāni sarvāṇi gatir bhavanti śīlavyapetasya narasya rājan //
MBh, 13, 23, 28.2 sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ //
MBh, 13, 23, 38.1 prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ /
MBh, 13, 28, 1.2 prajñāśrutābhyāṃ vṛttena śīlena ca yathā bhavān /
MBh, 13, 32, 21.2 alolupāḥ puṇyaśīlāstānnamasyāmi keśava //
MBh, 13, 41, 32.2 babhūva śīlavṛttābhyāṃ tapasā niyamena ca //
MBh, 13, 44, 3.1 śīlavṛtte samājñāya vidyāṃ yoniṃ ca karma ca /
MBh, 13, 48, 41.1 pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam /
MBh, 13, 48, 43.2 saṃśrayatyeva tacchīlaṃ naro 'lpam api vā bahu //
MBh, 13, 48, 44.2 svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye //
MBh, 13, 48, 47.1 jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet /
MBh, 13, 48, 48.1 ātmānam ākhyāti hi karmabhir naraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
MBh, 13, 58, 34.1 mṛdubhāvān satyaśīlān satyadharmānupālakān /
MBh, 13, 60, 7.2 maitrān sādhūn vedavidaḥ śīlavṛttatapo'nvitān //
MBh, 13, 61, 21.1 tapo yajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā /
MBh, 13, 62, 12.1 krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ /
MBh, 13, 68, 20.2 vṛttiṃ viprāyātisṛjeta tasmai yastulyaśīlaśca saputradāraḥ //
MBh, 13, 70, 47.1 kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ /
MBh, 13, 70, 47.2 dattvā taptvā lokam amuṃ prapannā dedīpyante puṇyaśīlāśca nāke //
MBh, 13, 70, 55.2 tvayyāśaṃsantyamarā mānavāśca vayaṃ cāpi prasṛte puṇyaśīlāḥ //
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 72, 29.2 śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ //
MBh, 13, 72, 40.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 75, 24.2 lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha //
MBh, 13, 76, 8.1 balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ /
MBh, 13, 90, 4.2 kulaśīlavayorūpair vidyayābhijanena ca //
MBh, 13, 90, 22.2 satyavādī dharmaśīlaḥ svakarmanirataśca yaḥ //
MBh, 13, 93, 11.2 ṛtavādī sadā ca syād dānaśīlaśca mānavaḥ //
MBh, 13, 96, 45.1 sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ /
MBh, 13, 101, 4.1 kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ /
MBh, 13, 105, 21.2 ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ /
MBh, 13, 105, 30.2 ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ /
MBh, 13, 105, 31.1 ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ /
MBh, 13, 105, 33.2 svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ /
MBh, 13, 105, 43.3 tathā daśabhyo yaśca dadyād ihaikāṃ pañcabhyo vā dānaśīlastathaikām //
MBh, 13, 110, 11.1 satyavāg dānaśīlaśca brahmaṇyaścānasūyakaḥ /
MBh, 13, 110, 132.2 abhrāvakāśaśīlaśca tasya vāso nirucyate //
MBh, 13, 128, 43.1 daṃpatyoḥ samaśīlatvaṃ dharmaśca gṛhamedhinām /
MBh, 13, 132, 3.1 kena śīlena vā deva karmaṇā kīdṛśena vā /
MBh, 13, 132, 14.2 yatendriyāḥ śīlaparāste narāḥ svargagāminaḥ //
MBh, 13, 132, 16.1 dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ /
MBh, 13, 134, 7.1 sahadharmacarī me tvaṃ samaśīlā samavratā /
MBh, 13, 148, 8.3 sādhavaḥ śīlasampannāḥ śiṣṭācārasya lakṣaṇam //
MBh, 13, 153, 48.2 brahmaṇyair dharmaśīlaiśca taponītyaiśca bhārata //
MBh, 14, 4, 19.2 yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ //
MBh, 14, 19, 18.2 tata ekāntaśīlaḥ sa paśyatyātmānam ātmani //
MBh, 14, 19, 30.2 yogam ekāntaśīlastu yathā yuñjīta tacchṛṇu //
MBh, 14, 46, 15.2 juhvan svādhyāyaśīlaśca satyadharmaparāyaṇaḥ //
MBh, 14, 62, 5.2 guruṇā dharmaśīlena vyāsenādbhutakarmaṇā //
MBh, 14, 93, 38.2 rūpeṇa sadṛśastvaṃ me śīlena ca damena ca /
MBh, 14, 93, 48.1 ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām /
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 14, 93, 93.1 adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam /
MBh, 15, 2, 10.2 tathāśīlāḥ samātasthur dhṛtarāṣṭrasya śāsane //
MBh, 15, 9, 18.1 puruṣair alam arthajñair viditaiḥ kulaśīlataḥ /
MBh, 15, 16, 14.2 prajāḥ kurukulaśreṣṭha pāṇḍavāñśīlabhūṣaṇān //
MBh, 15, 19, 6.1 sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā /
MBh, 15, 32, 8.2 manuṣyaloke sakale samo 'sti yayor na rūpe na bale na śīle //
MBh, 15, 33, 5.1 kaccit te parituṣyanti śīlena bharatarṣabha /
MBh, 15, 41, 17.2 dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā /
MBh, 15, 41, 23.1 tāḥ śīlasattvasampannā vitamaskā gataklamāḥ /
Manusmṛti
ManuS, 2, 6.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
ManuS, 2, 121.1 abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ /
ManuS, 9, 81.1 yā rogiṇī syāt tu hitā sampannā caiva śīlataḥ /
ManuS, 10, 59.1 pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā /
ManuS, 10, 60.2 saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu //
ManuS, 11, 20.1 yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ /
ManuS, 11, 22.2 śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet //
Rāmāyaṇa
Rām, Bā, 3, 3.2 lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām //
Rām, Bā, 6, 9.1 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ /
Rām, Bā, 6, 9.2 muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ //
Rām, Bā, 6, 13.2 dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe //
Rām, Bā, 57, 19.2 guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ //
Rām, Ay, 1, 14.2 rāmasya śīlavṛttena sarve viṣayavāsinaḥ //
Rām, Ay, 1, 17.1 śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ /
Rām, Ay, 17, 11.1 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām /
Rām, Ay, 23, 32.1 ārādhitā hi śīlena prayatnaiś copasevitāḥ /
Rām, Ay, 30, 12.1 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
Rām, Ay, 33, 17.2 vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite //
Rām, Ay, 48, 33.1 śarvarīṃ bhavann adya satyaśīla tavāśrame /
Rām, Ay, 61, 12.1 nārājake janapade yajñaśīlā dvijātayaḥ /
Rām, Ay, 61, 14.2 kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ //
Rām, Ay, 91, 9.1 tathokto dharmaśīlena bhrātrā tasya hite rataḥ /
Rām, Ay, 97, 19.1 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava /
Rām, Ay, 103, 6.1 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum /
Rām, Ay, 103, 31.1 anena dharmaśīlena vanāt pratyāgataḥ punaḥ /
Rām, Ay, 105, 16.1 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara /
Rām, Ār, 7, 6.2 ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām //
Rām, Ār, 29, 5.1 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ /
Rām, Ār, 29, 12.1 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka /
Rām, Ār, 31, 19.2 kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram //
Rām, Ār, 38, 4.2 pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ //
Rām, Ār, 58, 24.2 nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase //
Rām, Ār, 61, 16.1 śīlena sāmnā vinayena sītāṃ nayena na prāpsyasi cen narendra /
Rām, Ār, 64, 29.1 yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ /
Rām, Ki, 17, 36.2 pramadā śīlasampannā dhūrtena patitā yathā //
Rām, Ki, 26, 10.2 āstiko dharmaśīlaś ca vyavasāyī ca rāghava //
Rām, Su, 9, 6.2 rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā //
Rām, Su, 10, 3.1 sā rākṣasānāṃ pravareṇa bālā svaśīlasaṃrakṣaṇatatparā satī /
Rām, Su, 11, 11.1 āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ /
Rām, Su, 14, 5.1 tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām /
Rām, Su, 14, 15.1 iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ /
Rām, Su, 14, 17.1 vikrāntasyāryaśīlasya saṃyugeṣvanivartinaḥ /
Rām, Su, 14, 22.1 imāṃ tu śīlasampannāṃ draṣṭum icchati rāghavaḥ /
Rām, Su, 15, 28.1 rakṣitāṃ svena śīlena sītām asitalocanām /
Rām, Su, 17, 9.1 vṛttaśīle kule jātām ācāravati dhārmike /
Rām, Su, 22, 19.1 dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam /
Rām, Su, 29, 2.2 puṇyaśīlo mahākīrtir ṛjur āsīnmahāyaśāḥ /
Rām, Su, 33, 13.2 śrutavāñ śīlasampanno vinītaśca paraṃtapaḥ //
Rām, Su, 46, 58.2 athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān //
Rām, Su, 57, 2.2 śīlam āsādya sītāyā mama ca plavanaṃ mahat //
Rām, Su, 57, 3.1 āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ /
Rām, Yu, 10, 3.1 jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa /
Rām, Yu, 10, 4.1 pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa /
Rām, Yu, 13, 15.2 prakṛtyā dharmaśīlasya rāghavasyāpyarocata //
Rām, Yu, 23, 4.2 kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā //
Rām, Yu, 38, 29.2 cāritrasukhaśīlatvāt praviṣṭāsi mano mama //
Rām, Yu, 70, 20.2 kliśyante dharmaśīlāśca tasmād etau nirarthakau //
Rām, Yu, 74, 17.2 ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase //
Rām, Yu, 74, 18.3 guṇo 'yaṃ prathamo nṝṇāṃ tanme śīlam arākṣasam //
Rām, Yu, 74, 19.2 bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate //
Rām, Yu, 104, 16.2 mama bhaktiśca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam //
Rām, Utt, 2, 5.1 nānukīrtyā guṇāstasya dharmataḥ śīlatastathā /
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Saundarānanda
SaundĀ, 2, 11.1 prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ /
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
SaundĀ, 13, 19.1 etāvacchīlamityuktamācāro 'yaṃ samāsataḥ /
SaundĀ, 13, 21.1 śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ /
SaundĀ, 13, 26.1 ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci /
SaundĀ, 13, 26.2 ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya //
SaundĀ, 13, 26.2 ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya //
SaundĀ, 13, 27.1 śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi /
SaundĀ, 13, 28.1 śīlaṃ hi śaraṇaṃ saumya kāntāra iva daiśikaḥ /
SaundĀ, 13, 29.1 yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi /
SaundĀ, 13, 29.1 yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi /
SaundĀ, 14, 41.1 svabhūmiṣu guṇāḥ sarve ye ca śīlādayaḥ sthitāḥ /
SaundĀ, 16, 30.2 sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena //
SaundĀ, 16, 31.2 idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya //
SaundĀ, 16, 34.1 kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ /
SaundĀ, 16, 34.2 śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti //
SaundĀ, 17, 5.2 jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau //
SaundĀ, 17, 23.1 sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ /
SaundĀ, 17, 27.2 viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa //
SaundĀ, 17, 29.2 śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva //
Saṅghabhedavastu
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
Yogasūtra
YS, 2, 18.1 prakāśakriyāsthitiśīlaṃ bhūtendriyātmake bhogāpavargārthaṃ dṛśyam //
Abhidharmakośa
AbhidhKo, 5, 3.2 dṛṣṭiśīlavrataparāmarśāviti punardaśaḥ //
Agnipurāṇa
AgniPur, 16, 6.1 dasyavaḥ śīlahīnāś ca vedo vājasaneyakaḥ /
Amarakośa
AKośa, 1, 231.1 śucau tu carite śīlamunmādaścittavibhramaḥ /
AKośa, 2, 414.1 ijyāśīlo yāyajūko yajvā tu vidhineṣṭavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 26.2 pūrvābhibhāṣī sumukhaḥ suśīlaḥ karuṇāmṛduḥ //
AHS, Sū., 2, 31.2 snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ //
AHS, Sū., 13, 2.2 snigdhoṣṇā vastayo vastiniyamaḥ sukhaśīlatā //
AHS, Sū., 13, 7.2 chandānuvartino dārāḥ priyāḥ śīlavibhūṣitāḥ //
AHS, Sū., 22, 22.2 mukhālepanaśīlānāṃ dṛḍhaṃ bhavati darśanam //
AHS, Śār., 3, 120.1 dānaśīladayāsatyabrahmacaryakṛtajñatāḥ /
AHS, Śār., 5, 65.2 bhaktiḥ śīlaṃ smṛtis tyāgo buddhir balam ahetukam //
AHS, Nidānasthāna, 11, 26.2 mūtradhāraṇaśīlasya mūtrajaḥ sa tu gacchataḥ //
AHS, Cikitsitasthāna, 5, 83.2 vastayaḥ kṣīrasarpīṃṣi madyamāṃsasuśīlatā /
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
AHS, Utt., 5, 1.4 tapaḥśīlasamādhānadānajñānadayādibhiḥ //
AHS, Utt., 36, 10.2 vyantaraḥ pāpaśīlatvān mārgam āśritya tiṣṭhati //
AHS, Utt., 39, 9.2 dānaśīladayāsatyavratadharmaparāyaṇaḥ //
Bodhicaryāvatāra
BoCA, 1, 11.2 gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnam //
BoCA, 5, 42.2 dānakāle tu śīlasya yasmāduktamupekṣaṇam //
BoCA, 8, 144.1 śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt /
BoCA, 10, 44.2 bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 191.1 athovāca hasann uccaiḥ krīḍāśīlo vasantakaḥ /
BKŚS, 6, 23.1 tathāpi pratiṣiddho 'haṃ keliśīlatayā śiśoḥ /
BKŚS, 14, 120.2 tat kutūhalavṛddhyarthaṃ vāmaśīlā hi bālatā //
BKŚS, 18, 113.2 prāyaḥ samānaśīleṣu sakhyaṃ badhnanti jantavaḥ //
BKŚS, 19, 178.1 kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ /
BKŚS, 20, 210.1 mama tv āsīd apūrveyam asyā viṣamaśīlatā /
BKŚS, 20, 258.2 dṛśyante yāḥ sadācārāḥ sā tāsāṃ bālaśīlatā //
BKŚS, 20, 278.1 gṛhe gṛhapates tasya kṣamāvān api śīlataḥ /
BKŚS, 20, 399.1 tenoktaṃ vāmaśīlatvād yadeyaṃ pratyavasthitā /
BKŚS, 22, 32.2 kanyā ced vāmaśīlena devena muṣitā vayam //
BKŚS, 22, 110.1 yā ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm /
BKŚS, 22, 147.1 sarvathā vāmaśīlānāṃ tvam eva parameśvaraḥ /
BKŚS, 23, 33.1 yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana /
BKŚS, 26, 40.1 yuṣmākaṃ punar ajñātaśīlacāritrajanmanām /
Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 2, 134.1 na te svaśīlamadbhutavatpratibhāti //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 275.1 śīlaṃ hi madonmādayoramārgeṇāpyucitakarmasveva pravartanam //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 193.1 gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat //
DKCar, 2, 3, 200.1 alabhe ca tanmukhāttadrājakulasya śīlam //
DKCar, 2, 5, 105.1 adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca //
DKCar, 2, 6, 139.1 seyamākṛtirna vyabhicarati śīlam //
DKCar, 2, 6, 194.1 nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi //
DKCar, 2, 6, 247.1 śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat bhūyo 'pyupatiṣṭha sārthavāhabhāryām //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 123.0 tacchīlānusāriṇyaśca prakṛtayo viśṛṅkhalamasevanta vyasanāni //
DKCar, 2, 8, 128.0 sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ //
Divyāvadāna
Divyāv, 1, 215.0 sa kathayati bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi //
Divyāv, 1, 216.0 mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam //
Divyāv, 1, 217.0 yattad rātrau śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi //
Divyāv, 1, 220.1 divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ /
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 259.0 yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi //
Divyāv, 1, 262.1 rātrau paradāramūrchito divasaṃ śīlaguṇaiḥ samanvitaḥ /
Divyāv, 2, 484.1 viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin /
Divyāv, 2, 505.1 śamaśīlavipaśyanābalairvividhairdhyānabalaiḥ parīkṣitāḥ /
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 13, 17.1 saṃlakṣayati mayā eṣā na kasyacidrūpeṇa deyā na śilpena nāpyādhipatyena kiṃtu yo mama kulaśīlena vā dhanena vā sadṛśo bhavati tasya mayā dātavyeti //
Harivaṃśa
HV, 9, 12.2 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ //
HV, 15, 3.2 pitṛvartīti vikhyāto nāmnā śīlena karmaṇā //
HV, 18, 5.2 sattvaśīlaguṇopetāṃ yogadharmaratāṃ sadā //
HV, 21, 1.3 tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ //
HV, 23, 82.1 babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ /
HV, 29, 34.1 kanyāṃ ca vāsudevāya svasāraṃ śīlasaṃmatām /
Harṣacarita
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kirātārjunīya
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Kir, 11, 24.2 āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ //
Kir, 13, 43.2 yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām //
Kir, 18, 24.1 saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 7.1 kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām /
KumSaṃ, 5, 36.2 tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam //
KumSaṃ, 8, 13.2 jñātamanmatharasā śanaiḥ śanaiḥ sā mumoca ratiduḥkhaśīlatām //
Kāmasūtra
KāSū, 1, 1, 13.53 strīpuruṣaśīlāvasthāpanam /
KāSū, 1, 3, 16.1 ābhir abhyucchritā veśyā śīlarūpaguṇānvitā /
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 1, 5, 24.1 pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
KāSū, 2, 7, 1.2 vivādātmakatvād vāmaśīlatvācca kāmasya //
KāSū, 2, 8, 22.1 yathāśīlā bhaven nārī yathā ca ratilālasā /
KāSū, 2, 9, 26.2 ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ vā śraddhātum arhati /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 4, 47.2 videśagatiśīlaśca na sa saṃyogam arhati //
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
KāSū, 4, 2, 2.1 tadādita eva bhaktiśīlavaidagdhyakhyāpanena parijihīrṣet /
KāSū, 4, 2, 44.7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam //
KāSū, 5, 1, 6.1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 5, 4, 1.2 saināṃ śīlato 'nupraviśyākhyānakapaṭaiḥ subhagaṃkaraṇayogair lokavṛttāntaiḥ kavikathābhiḥ pāradārikakathābhiśca tasyāśca rūpavijñānadākṣiṇyaśīlānupraśaṃsābhiśca tāṃ rañjayet /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 5, 5, 14.10 svabhāvataśca kṛpāśīlā tām anenopāyenādhigamiṣyāmi /
KāSū, 5, 6, 4.1 rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti /
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
KāSū, 6, 2, 1.3 mātari ca krūraśīlāyām arthaparāyāṃ cāyattā syāt /
KāSū, 6, 2, 5.8 kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā /
KāSū, 6, 2, 5.12 tadiṣṭarasabhāvaśīlānuvartanam /
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 6, 5, 14.4 parīkṣitaśīlatvācca na mithyā dūṣyata iti vātsyāyanaḥ //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
Kātyāyanasmṛti
KātySmṛ, 1, 1.2 brahmaṇyo dānaśīlaḥ syāt satyadharmaparo nṛpaḥ //
KātySmṛ, 1, 58.1 kulaśīlavayovṛttavittavadbhir amatsaraiḥ /
KātySmṛ, 1, 84.2 utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām //
KātySmṛ, 1, 347.1 prakhyātakulaśīlāś ca lobhamohavivarjitāḥ /
KātySmṛ, 1, 719.1 śīlādhyayanasampanne tadūnaṃ karma kāmataḥ /
KātySmṛ, 1, 766.2 śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt //
KātySmṛ, 1, 778.2 anṛtākhyānaśīlānāṃ jihvāchedo viśodhanam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 64.2 tam anvety anubadhnāti tacchīlaṃ tanniṣedhati //
Kūrmapurāṇa
KūPur, 1, 11, 192.1 vedavidyāvratasnātā dharmaśīlānilāśanā /
KūPur, 1, 13, 36.1 so 'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam /
KūPur, 1, 19, 30.2 svādhyāyavān dānaśīlas titikṣur dharmatatparaḥ //
KūPur, 1, 20, 19.2 sītā trilokavikhyātā śīlaudāryaguṇānvitā //
KūPur, 1, 23, 13.2 dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ //
KūPur, 2, 12, 18.2 abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ //
KūPur, 2, 15, 10.2 āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām //
KūPur, 2, 15, 21.1 nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān /
KūPur, 2, 15, 26.1 vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ /
KūPur, 2, 22, 28.2 śrutaśīlādisampannam alakṣaṇavivarjitam //
KūPur, 2, 26, 66.1 yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam /
KūPur, 2, 33, 137.1 bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
KūPur, 2, 37, 108.2 namo 'stu nṛtyaśīlāya namo bhairavarūpiṇe //
Laṅkāvatārasūtra
LAS, 2, 30.1 jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca /
LAS, 2, 90.2 abhilāpastathā jñānaṃ śīlaṃ gotraṃ jinaurasāḥ //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.16 nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati /
Liṅgapurāṇa
LiPur, 1, 21, 64.1 namo 'stu nṛtyaśīlāya upanṛtyapriyāya ca /
LiPur, 1, 21, 64.2 manyave gītaśīlāya munibhir gāyate namaḥ //
LiPur, 1, 40, 73.1 sāmyāvasthātmako bodhaḥ saṃbodhāddharmaśīlatā /
LiPur, 1, 68, 44.2 dānadharmarato nityaṃ satyaśīlaparāyaṇaḥ //
LiPur, 1, 79, 6.2 gānaśīlaś ca gāndharvaṃ nṛtyaśīlastathaiva ca //
LiPur, 1, 79, 6.2 gānaśīlaś ca gāndharvaṃ nṛtyaśīlastathaiva ca //
LiPur, 1, 79, 7.1 khyātiśīlas tathā cāndraṃ strīṣu sakto narādhamaḥ /
LiPur, 1, 82, 91.1 suśīlā śīlasampannā śrīpradā śivabhāvitā /
LiPur, 1, 82, 91.1 suśīlā śīlasampannā śrīpradā śivabhāvitā /
LiPur, 1, 85, 134.2 saṃdhyopāsanaśīlaḥ syātsāyaṃ prātaḥ prasannadhīḥ //
LiPur, 1, 98, 135.1 varaśīlo varatulo māno mānadhano mayaḥ /
LiPur, 2, 54, 32.2 prasādaśīlaḥ prītaśca tathā mantro 'pi suvratāḥ //
Matsyapurāṇa
MPur, 7, 46.1 dānaśīlā tṛtīyāyāṃ pārvaṇyaṃ naktamācaret /
MPur, 7, 47.1 yastu tasyā bhavetputraḥ śīlāyurvṛddhisaṃyutaḥ /
MPur, 17, 13.1 śīlavṛttaguṇopetān vayorūpasamanvitān /
MPur, 25, 19.1 śīladākṣiṇyamādhuryairācāreṇa damena ca /
MPur, 29, 5.1 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MPur, 31, 13.1 rūpābhijanaśīlairhi tvaṃ rājanvettha māṃ sadā /
MPur, 31, 14.2 vedmi tvāṃ śīlasampannāṃ daityakanyāmaninditām /
MPur, 40, 2.3 mṛdurdānto dhṛtimānapramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MPur, 46, 10.2 nakulaḥ sahadevaśca rūpaśīlaguṇānvitau //
MPur, 54, 21.1 pūrṇe vrate sarvaguṇānvitāya vāgrūpaśīlāya ca sāmagāya /
MPur, 58, 12.2 kulaśīlasamāyuktaḥ purodhāḥ syāddvijottamaḥ //
MPur, 69, 15.1 matimānmānaśīlaśca nāgāyutabalo mahān /
MPur, 72, 35.1 samastayajñāya jitendriyāya pātrāya śīlānvayasaṃyutāya /
MPur, 98, 14.1 tatastu karmakṣayamāpya saptadvīpādhipaḥ syātkulaśīlayuktaḥ /
MPur, 101, 39.2 etacchīlavrataṃ nāma śīlārogyaphalapradam //
MPur, 113, 75.2 samaṃ rūpaṃ ca śīlaṃ ca samaṃ caiva mriyanti vai //
MPur, 142, 54.1 āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā /
MPur, 142, 55.2 saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā //
MPur, 144, 89.2 tataścaivātmasambodhaḥ sambodhād dharmaśīlatā //
MPur, 154, 109.1 devagandharvanāgendraśailaśīlāvanīguṇaiḥ /
MPur, 154, 157.2 daśaputrasamā kanyā yā na syācchīlavarjitā //
MPur, 154, 577.3 nikuñjeṣu vidyādharairgītaśīlaḥ pinākīva līlāvilāsaiḥ salīlaḥ //
MPur, 169, 7.2 āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ //
MPur, 170, 15.2 chādyamānau dharmaśīlau dustarau sarvadehinām //
MPur, 172, 30.1 śīlārthacārugandhāḍhyaṃ sarvalokamahādrumam /
Nāradasmṛti
NāSmṛ, 2, 1, 220.1 strīṇāṃ śīlābhiyogeṣu steyasāhasayor api /
NāSmṛ, 2, 12, 93.1 anarthaśīlāṃ satataṃ tathaivāpriyavādinīm /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 152.1 nārambhaśīlo na ca dambhaśīlaḥ śāstropadiṣṭāni karotyadīnaḥ /
PABh zu PāśupSūtra, 1, 9, 152.1 nārambhaśīlo na ca dambhaśīlaḥ śāstropadiṣṭāni karotyadīnaḥ /
PABh zu PāśupSūtra, 1, 9, 304.3 śīlaraśmisamāyuktair dheyātmā mānase rathe //
PABh zu PāśupSūtra, 3, 4, 6.2 dhanyo deśo yatra gāvaḥ prabhūtāḥ medhyaṃ cānnaṃ pārthivā dharmaśīlāḥ /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 14, 34.2 raktamokṣaṇaśīlānāṃ na bhavanti kadācana //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 30, 3.1 śarīraśīlayor yasya prakṛtervikṛtirbhavet /
Su, Sū., 31, 13.2 viprasāraṇaśīlo vā na sa jīvati mānavaḥ //
Su, Sū., 45, 208.1 rājase duḥkhaśīlatvamātmatyāgaṃ sasāhasam /
Su, Nid., 3, 4.1 tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṃpṛkto 'nupraviśya bastimaśmarīṃ janayati //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 13, 30.1 parikramaṇaśīlasya vāyuratyartharūkṣayoḥ /
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 3, 24.1 āśrame saṃyatātmānaṃ dharmaśīlaṃ prasūyate /
Su, Śār., 3, 24.3 darśane vyālajātīnāṃ hiṃsāśīlaṃ prasūyate //
Su, Śār., 3, 28.2 śarīrācāraśīlaiḥ sā samānaṃ janayiṣyati //
Su, Śār., 4, 85.2 vihāraśīlatā caiva gāndharvaṃ kāyalakṣaṇam //
Su, Śār., 4, 93.2 asaṃvibhāgam alasaṃ duḥkhaśīlam asūyakam //
Su, Cik., 1, 7.1 tatra śyāvāruṇābhastanuḥ śītaḥ picchilo 'lpasrāvī rūkṣaścaṭacaṭāyanaśīlaḥ sphuraṇāyāmatodabhedavedanābahulo nirmāṃsaś ceti vātāt /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Su, Cik., 24, 130.2 vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām //
Su, Cik., 26, 11.2 ativyavāyaśīlo yo na ca vājīkriyārataḥ //
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Ka., 1, 9.2 jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam //
Su, Utt., 41, 18.1 pradhyānaśīlaḥ srastāṅgaḥ śokaśoṣyapi tādṛśaḥ /
Su, Utt., 60, 25.1 svāmiśīlakriyācārāḥ krama eṣa surādiṣu /
Su, Utt., 61, 5.1 veganigrahaśīlānām ahitāśucibhojinām /
Su, Utt., 62, 8.2 āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.13 prakāśakriyāsthitiśīlā guṇā iti /
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.12 nanu ca parasparavirodhaśīlā guṇāḥ sundopasundavat parasparaṃ dhvaṃsanta ityeva yuktaṃ prāgevaiṣām ekakriyākartṛteti /
STKau zu SāṃKār, 13.2, 1.19 tad yathā strī rūpayauvanakulaśīlasampannā svāminaṃ sukhākaroti /
Tantrākhyāyikā
TAkhy, 2, 47.1 atisañcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
TAkhy, 2, 211.2 jñānaṃ cakṣur nedaṃ śīlaṃ kulaputratā na kulajanma /
TAkhy, 2, 307.1 tato dvitīyaṃ taṃ vyayaśīlaṃ bhogavarmāṇam uddiśya somilako gataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.4 prājāpatyaḥ snātvā nityakarmabrahmacaryaśīlo nārāyaṇaparāyaṇo vedavedāṅgārthān vicārya dārasaṃgrahaṇaṃ karoti /
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
Viṣṇupurāṇa
ViPur, 1, 9, 126.1 sattvena satyaśaucābhyāṃ tathā śīlādibhir guṇaiḥ /
ViPur, 1, 9, 127.1 tvayāvalokitāḥ sadyaḥ śīlādyair akhilair guṇaiḥ /
ViPur, 1, 9, 129.1 sadyo vaiguṇyam āyānti śīlādyāḥ sakalā guṇāḥ /
ViPur, 1, 11, 23.1 suśīlo bhava dharmātmā maitraḥ prāṇihite rataḥ /
ViPur, 1, 13, 61.1 satyavāg dānaśīlo 'yaṃ satyasaṃdho nareśvaraḥ /
ViPur, 1, 13, 61.2 hrīmān maitraḥ kṣamāśīlo vikrānto duṣṭaśāsanaḥ //
ViPur, 3, 12, 7.1 tathātivyayaśīlaiśca parivādarataiḥ śaṭhaiḥ /
ViPur, 3, 12, 21.1 nāsamañjasaśīlaistu sahāsīta kadācana /
ViPur, 3, 12, 22.2 vivāhaśca vivādaśca tulyaśīlairnṛpeṣyate //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 4, 6, 4.1 ayaṃ hi vaṃśo 'tibalaparākramadyutiśīlaceṣṭāvadbhir atiguṇānvitair nahuṣayayātikārtavīryārjunādibhir bhūpālair alaṃkṛtaḥ tam ahaṃ kathayāmi śrūyatām //
ViPur, 4, 6, 35.1 purūravās tvatidānaśīlo 'tiyajvātitejasvī yaṃ satyavādinam atirūpasvinaṃ manasvinaṃ mitrāvaruṇaśāpān mānuṣe loke mayā vastavyam iti kṛtamatir urvaśī dadarśa //
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
ViPur, 5, 10, 37.2 girigoyajñaśīlāśca vayam adrivanāśrayāḥ //
ViPur, 5, 22, 14.1 manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ /
ViPur, 5, 28, 4.2 madrarājasutā cānyā suśīlā śīlamaṇḍanā //
ViPur, 6, 1, 31.1 duḥśīlā duṣṭaśīleṣu kurvantyaḥ satataṃ spṛhām /
Viṣṇusmṛti
ViSmṛ, 64, 9.1 prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt //
ViSmṛ, 93, 14.2 na nṛtyagītaśīlebhyo dharmārtham iti niścitam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.2 cittaṃ hi prakhyāpravṛttisthitiśīlatvāt triguṇam /
YSBhā zu YS, 1, 33.1, 1.1 tatra sarvaprāṇiṣu sukhasaṃbhogāpanneṣu maitrīṃ bhāvayet duḥkhiteṣu karuṇām puṇyātmakeṣu muditām apuṇyaśīleṣūpekṣām /
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 18.1, 1.1 prakāśaśīlaṃ sattvam //
YSBhā zu YS, 2, 18.1, 2.1 kriyāśīlaṃ rajaḥ //
YSBhā zu YS, 2, 18.1, 3.1 sthitiśīlaṃ tama iti //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 2, 52.1, 3.1 mahāmohamayenendrajālena prakāśaśīlaṃ sattvam āvṛtya tad evākārye niyuṅkta iti //
YSBhā zu YS, 3, 35.1, 1.1 buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam //
YSBhā zu YS, 3, 44.1, 22.1 atha bhūtānāṃ caturthaṃ rūpaṃ khyātikriyāsthitiśīlā guṇāḥ kāryasvabhāvānupātino 'nvayaśabdenoktāḥ //
YSBhā zu YS, 3, 47.1, 6.1 caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṃkārāṇi pariṇāmaḥ //
YSBhā zu YS, 4, 14.1, 1.1 prakhyākriyāsthitiśīlānāṃ guṇānāṃ grahaṇātmakānāṃ karaṇabhāvenaikaḥ pariṇāmaḥ śrotram indriyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 204.1 hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā /
YāSmṛ, 1, 213.2 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān //
YāSmṛ, 2, 68.1 tapasvino dānaśīlāḥ kulīnāḥ satyavādinaḥ /
YāSmṛ, 3, 44.1 tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ /
YāSmṛ, 3, 48.2 svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ //
Śatakatraya
ŚTr, 1, 13.1 yeṣāṃ na vidyā na tapo na dānaṃ jñānaṃ na śīlaṃ na guṇo na dharmaḥ /
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
ŚTr, 1, 42.1 daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayācchīlaṃ khalopāsanāt /
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 96.1 naivākṛtiḥ phalati naiva kulaṃ na śīlaṃ vidyāpi naiva na ca yatnakṛtāpi sevā /
ŚTr, 1, 108.2 vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate yasyāṅge 'khilalokavallabhatamaṃ śīlaṃ samunmīlati //
Ṭikanikayātrā
Ṭikanikayātrā, 6, 7.1 lagnapradhāna yā yātrā śīlenaiva kulāṅganā /
Ṭikanikayātrā, 9, 9.2 drutamukulitadṛṣṭiḥ svapnaśīlo vikomo bhayakṛd ahitabhakṣī naikaśo 'sṛkśakṛtkṛt //
Ṭikanikayātrā, 9, 24.1 ākṣepaśīlaḥ puruṣāvidhāyī viraktabhṛtyaḥ paradāragāmī /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 30.1 prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ /
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 1, 19, 13.2 aho vayaṃ dhanyatamā nṛpāṇāṃ mahattamānugrahaṇīyaśīlāḥ /
BhāgPur, 1, 19, 19.2 ūcuḥ prajānugrahaśīlasārā yaduttamaślokaguṇābhirūpam //
BhāgPur, 1, 19, 23.2 nehātha nāmutra ca kaścanārtha ṛte parānugraham ātmaśīlam //
BhāgPur, 2, 7, 46.2 yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagjanā api kim u śrutadhāraṇā ye //
BhāgPur, 2, 9, 40.2 śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca //
BhāgPur, 3, 1, 14.2 asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena //
BhāgPur, 3, 5, 3.1 janasya kṛṣṇād vimukhasya daivād adharmaśīlasya suduḥkhitasya /
BhāgPur, 3, 7, 29.1 varṇāśramavibhāgāṃś ca rūpaśīlasvabhāvataḥ /
BhāgPur, 3, 14, 14.2 trayodaśādadāt tāsāṃ yās te śīlam anuvratāḥ //
BhāgPur, 3, 14, 49.1 alampaṭaḥ śīladharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu /
BhāgPur, 3, 15, 25.1 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā dūre yamā hy upari naḥ spṛhaṇīyaśīlāḥ /
BhāgPur, 3, 15, 30.2 vetreṇa cāskhalayatām atadarhaṇāṃs tau tejo vihasya bhagavatpratikūlaśīlau //
BhāgPur, 3, 16, 7.1 yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam /
BhāgPur, 3, 21, 15.1 tathā sa cāhaṃ parivoḍhukāmaḥ samānaśīlāṃ gṛhamedhadhenum /
BhāgPur, 3, 21, 27.1 ātmajām asitāpāṅgīṃ vayaḥśīlaguṇānvitām /
BhāgPur, 3, 22, 9.2 anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ //
BhāgPur, 3, 22, 10.1 yadā tu bhavataḥ śīlaśrutarūpavayoguṇān /
BhāgPur, 4, 1, 64.2 ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇaśīlataḥ //
BhāgPur, 4, 12, 12.1 tamevaṃ śīlasampannaṃ brahmaṇyaṃ dīnavatsalam /
BhāgPur, 4, 12, 47.1 mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ /
BhāgPur, 4, 13, 4.1 svadharmaśīlaiḥ puruṣairbhagavānyajñapūruṣaḥ /
BhāgPur, 4, 13, 21.2 tasya śīlanidheḥ sādhorbrahmaṇyasya mahātmanaḥ /
BhāgPur, 4, 20, 16.1 varaṃ ca matkaṃcana mānavendra vṛṇīṣva te 'haṃ guṇaśīlayantritaḥ /
BhāgPur, 4, 21, 44.1 guṇāyanaṃ śīladhanaṃ kṛtajñaṃ vṛddhāśrayaṃ saṃvṛṇate 'nu sampadaḥ /
BhāgPur, 4, 22, 48.3 śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavanmiṣatāṃ nṛṇām //
BhāgPur, 4, 22, 62.3 hriyā praśrayaśīlābhyāmātmatulyaḥ parodyame //
BhāgPur, 4, 24, 26.2 dharmajñānśīlasampannānprītaḥ prītānuvāca ha //
BhāgPur, 4, 27, 7.2 śīlaudāryaguṇopetāḥ paurañjanyaḥ prajāpate //
BhāgPur, 8, 8, 23.1 kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ /
BhāgPur, 8, 8, 29.2 śīlādiguṇasampannā lebhire nirvṛtiṃ parām //
BhāgPur, 10, 1, 2.1 yadośca dharmaśīlasya nitarāṃ munisattama /
BhāgPur, 10, 3, 41.1 adṛṣṭvānyatamaṃ loke śīlaudāryaguṇaiḥ samam /
BhāgPur, 10, 4, 40.2 tapasvino yajñaśīlāngāśca hanmo havirdughāḥ //
Bhāratamañjarī
BhāMañj, 1, 526.3 pāṇḍustu mṛgayāśīlo dhanvī vīraścaranvane //
BhāMañj, 1, 624.1 saṃmānakulaśīlānāṃ tulyārthajñānacetasām /
BhāMañj, 1, 672.2 ajñātakulaśīlena nārājñā yoddhumarhati //
BhāMañj, 5, 141.1 kalyāṇaśīlāḥ saṃgharṣaharṣakrodhena cojjhitāḥ /
BhāMañj, 5, 160.1 ityukte daityarājena praśaṃsansatyaśīlatām /
BhāMañj, 6, 68.1 lokasaṃhāraśīlena kāmena krodhabandhunā /
BhāMañj, 7, 487.2 vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ //
BhāMañj, 7, 527.1 khaḍgena yajñaśīlasya vīrasya yaśasāṃ nidheḥ /
BhāMañj, 8, 69.1 madrakāḥ kutsitācārāḥ satyaśīlārjavojjhitāḥ /
BhāMañj, 13, 68.2 sattvaśīlāḥ svakarmasthā mucyante gṛhamedhinaḥ //
BhāMañj, 13, 306.1 yajvanāṃ dharmaśīlānāṃ vairāgyanyastakarmaṇām /
BhāMañj, 13, 333.2 satyaśīlāḥ svadharmasthā labhante na parābhavam //
BhāMañj, 13, 403.2 satyena satyaśīlaśca sevyo vibhavamicchatā //
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 453.1 ityavijñātaśīlebhyo hīnebhyo vitarañśriyam /
BhāMañj, 13, 465.1 śīlamābharaṇaṃ rājñāṃ saujanyaṃ viduṣāmiva /
BhāMañj, 13, 465.2 śīlena rājate lakṣmīrvasanteneva mañjarī //
BhāMañj, 13, 469.1 śīlaṃ rājñāṃ diśāṃ candrastāruṇyaṃ hariṇīdṛśām /
BhāMañj, 13, 470.2 paraloke dhanaṃ dharmaḥ śīlaṃ tu nikhilaṃ dhanam //
BhāMañj, 13, 471.1 śīlavittocitaṃ śakraḥ pradīptavibhavaṃ purā /
BhāMañj, 13, 476.2 sarvaṃ dehi nijaṃ mahyaṃ śīlaṃ śīlavatāṃ vara //
BhāMañj, 13, 479.2 vitīrṇo 'dya tvayā kāmādahaṃ śīlābhidho guṇaḥ //
BhāMañj, 13, 480.2 so 'pi pṛṣṭo 'vadaddaityaṃ dharmo 'haṃ śīlamārgagaḥ //
BhāMañj, 13, 483.2 tasmai tvayā vitīrṇaṃ hi śīlaṃ śīlavibhūṣaṇa //
BhāMañj, 13, 483.2 tasmai tvayā vitīrṇaṃ hi śīlaṃ śīlavibhūṣaṇa //
BhāMañj, 13, 484.1 śīlādanugato dharmaḥ satyaṃ tadanuyāyi ca /
BhāMañj, 13, 485.2 śīlāśrayāṃ śriyaṃ viddhi māmapi prasthitāṃ vibho //
BhāMañj, 13, 486.2 evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ //
BhāMañj, 13, 657.1 ityanirvedaśīlānāṃ dhīmatāṃ vyavasāyinām /
BhāMañj, 13, 683.2 madhyadeśyo 'sitatanuḥ śīlācāraparāṅmukhaḥ //
BhāMañj, 13, 919.2 tyaktvāntikamavāptā tvāṃ satyaśīle mama sthitiḥ //
BhāMañj, 13, 1275.1 sa tayā śīlaśālinyā yatnādārādhito muniḥ /
BhāMañj, 13, 1293.1 dātṝṇāṃ puṇyaśīlānāṃ vratināṃ satyavādinām /
BhāMañj, 13, 1593.2 yayurmithaḥ praśaṃsantaḥ puṇyasaṃtoṣaśīlatām //
Garuḍapurāṇa
GarPur, 1, 15, 69.1 hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ /
GarPur, 1, 15, 122.2 śīladaḥ śīlasampanno duḥśīlaparivarjitaḥ //
GarPur, 1, 15, 122.2 śīladaḥ śīlasampanno duḥśīlaparivarjitaḥ //
GarPur, 1, 65, 13.2 balavānyuddhaśīlaśca laghuśektaḥ sa eva ca //
GarPur, 1, 98, 5.1 hemaśṛṅgī śaphaiḥ raupyaiḥ suśīlā vastrasaṃyutā /
GarPur, 1, 102, 4.1 svādhyāyavāndhyānaśīlaḥ sarvabhūtahitarataḥ /
GarPur, 1, 109, 16.2 sneho 'nyagehavāsaśca nārīsacchīlanāśanam //
GarPur, 1, 110, 4.1 agnihotraphalā vedāḥ śīlavṛttiphalaṃ śubham /
GarPur, 1, 110, 27.1 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ dānaśīlatā /
GarPur, 1, 112, 3.2 tathā caturbhirbhṛtakaṃ parīkṣayed vatena śīlena kalena karmaṇā //
GarPur, 1, 112, 4.1 kulaśīlaguṇopetaḥ satyadharmaparāyaṇaḥ /
GarPur, 1, 112, 11.2 āyuḥśīlaguṇopeto vaidya eva vidhīyate //
GarPur, 1, 113, 13.2 nabhaso bhūṣaṇaṃ candraḥ śīlaṃ sarvasya bhūṣaṇam //
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 114, 11.2 sutaistāni na cintyāni śīlavipratipattibhiḥ //
GarPur, 1, 160, 27.1 mūtradhāraṇaśīlasya mūtrajastatra gacchataḥ /
Gītagovinda
GītGov, 2, 33.1 śrījayadevabhaṇitam idam atiśayamadhuripunidhuvanaśīlam /
GītGov, 6, 8.2 madhuripuḥ aham iti bhāvanaśīlā //
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 11, 14.2 cala valayakvaṇitaiḥ avabodhaya harim api nijagatiśīlam //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 13.2 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāṃ sahatvakarmmabhyaḥ pratipādayed bhuktiviṣayenālaṃkṛtya //
GṛRĀ, Brāhmalakṣaṇa, 16.2 śrutaśīle vijñāya brahmacāriṇe arthine dīyata iti sa brāhmaḥ //
Hitopadeśa
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 56.19 ajñātakulaśīlasya vāso deyo na kasyacit /
Hitop, 1, 70.6 ato 'haṃ bravīmyajñātakulaśīlasya ityādi /
Hitop, 1, 70.7 ity ākarṇya sa jambukaḥ sakopam āha mṛgasya prathamadarśanadine bhavān api ajñātakulaśīla eva āsīt /
Hitop, 1, 86.3 satāṃ hi sādhuśīlatvāt svabhāvo na nivartate //
Hitop, 1, 110.2 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ tyāgaśīlatā /
Hitop, 1, 157.3 atisaṃcayaśīlo 'yaṃ dhanuṣā jambuko hataḥ //
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Hitop, 3, 129.2 subhaṭāḥ śīlasampannāḥ saṃhatāḥ kṛtaniścayāḥ /
Hitop, 4, 94.2 ātmā nadī saṃyamapuṇyatīrthā satyodakā śīlataṭā dayormiḥ /
Kathāsaritsāgara
KSS, 1, 1, 9.2 tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet //
KSS, 1, 4, 83.1 acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām /
KSS, 1, 5, 98.2 svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam //
KSS, 2, 5, 80.1 dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati /
KSS, 2, 5, 87.1 saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam /
KSS, 2, 5, 135.1 eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
KSS, 3, 1, 121.2 channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī //
KSS, 3, 2, 113.1 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
KSS, 3, 3, 143.1 pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi /
KSS, 3, 6, 117.2 babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ //
KSS, 4, 1, 93.1 tannūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
KSS, 4, 1, 103.2 bhaṅgiḥ svaśīlopakṣepe vacaḥprauḍhiś ca śaṃsati //
KSS, 4, 1, 114.2 śīlabhraṃśabhayād āttasvalpavastrā palāyitā //
KSS, 4, 1, 116.2 sabrāhmaṇīkā śīlaikapātheyāham ihāgatā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 8.1 vedo 'khilo dharmamūlaṃ smṛtiśīle ca tadvidām /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 1.0 evam api kathite tadīyaṃ bhaktiprakarṣaṃ jñātum icchur indratvena paramaiśvaryayogāt prabhuḥ prabhavanaśīlaḥ sa tān munīn sasmitam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 5.0 tena vāmam adhastane'dhvani vamanaśīlaṃ yattejas tadguhyam aprakaṭamasyeti vāmadevaguhyaḥ parameśvaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 2.0 atas tasyābhilāṣasya janakaṃ rāgaṃ tata eva kalātattvāt prabhavanaśīlo 'nanteśanāthaḥ sasarja //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
Narmamālā
KṣNarm, 2, 2.2 parihāsakathāśīlā gītavādyānurāgiṇī //
KṣNarm, 2, 19.1 guhyasparśo ratiśceti śīlavidhvaṃsayuktayaḥ /
KṣNarm, 2, 19.2 itthaṃ kā nāma na mayā kṛtā śīlaparāṅmukhī //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 mandāgnestu adhaḥpatanaśīlo mandāgnestu adhaḥpatanaśīlo evāgantava iti kiṃcidadhikena ityekenaiva māraṇātmako'śaniḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 22.0 bheda ityatra iti nityaṃ darśayati śīlaṃ tatra ca parirakṣaṇakṛtā taittirāt parirakṣaṇakṛtā ityādi //
NiSaṃ zu Su, Śār., 3, 28.2, 22.0 ityapare śīlaṃ śīlavantam //
NiSaṃ zu Su, Sū., 14, 21.2, 23.0 anusārī saṃsṛṣṭaṃ tatra parirakṣaṇaṃ indriyāṇāṃ anuktadaurhṛdasaṃgrahārthaṃ anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ ślokam ca anusaraṇaśīlaḥ doṣadvayayuktam kāyavihāraścaturvidho rakṣāprayatnaḥ doṣadvayayuktam kāyavihāraścaturvidho snehanaḥ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 29.0 mātrāśabdo'yamalpārthaḥ teṣveva vātādayaḥ saṃsaraṇaśīlaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.13 sthānāsanaśīlaḥ trir ahno'bhyupeyād apaḥ /
Rasamañjarī
RMañj, 1, 3.3 śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 10.0 vyāpako nāma tīkṣṇaḥ prasaraṇaśīlaś ca //
Rasārṇava
RArṇ, 6, 78.2 yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /
RArṇ, 6, 78.2 yathā rucistathā śīlaṃ yathā śīlaṃ tathā varam /
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 19.1 vadati madhuravāṇīṃ raktanetraḥ suśīlaḥ calamatiratibhīruḥ śīghragāmī mṛgo 'sau //
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Smaradīpikā, 1, 35.1 kaṭhinaghanakucāḍhyā sundarī bandhaśīlā nikhilaguṇavicitrā citriṇī citraveṣā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 11.1, 8.0 sarvabhakṣyā bhakṣyasaṃskāranikhilakavalanaśīlā svasaṃhāryapadārthagrasanāya uditā //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 7, 13.1 yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ /
ĀK, 1, 19, 182.2 rogā bhavanti tasmāttacchīlatyāgau śanairvrajet //
ĀK, 1, 20, 17.1 mānaṃ lajjāṃ kulaṃ śīlaṃ kutsāṃ dambhaṃ ca vañcanām /
Āryāsaptaśatī
Āsapt, 2, 2.1 ativatsalā suśīlā sevācaturā mano'nukūlā ca /
Āsapt, 2, 42.1 atiśīlaśītalatayā lokeṣu sakhī mṛdupratāpā naḥ /
Āsapt, 2, 103.2 na tu śīlaśītaleyaṃ priyetarad vaktum api veda //
Āsapt, 2, 206.1 gotraskhalitapraśne'py uttaram atiśīlaśītalaṃ dattvā /
Āsapt, 2, 237.2 ati śaradanurūpaṃ tava śīlam idaṃ jātiśālinyāḥ //
Āsapt, 2, 271.1 durjanasahavāsād api śīlotkarṣaṃ na sajjanas tyajati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.4, 2.0 adhaḥsraṃsī viṣyandanaśīlaḥ //
ĀVDīp zu Ca, Sū., 26, 79.2, 4.0 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 12.0 drutatvān mārutasya ceti śukraprerakasya vāyor abhidravaṇaśīlatvād ityarthaḥ //
Śukasaptati
Śusa, 2, 3.17 ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca saṃjātā /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Śyainikaśāstra
Śyainikaśāstra, 4, 45.1 suśīlā javanā hiṃsrāḥ śikārāścaṇḍasāhasāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 8.0 cakārāt kuṭilā cordhvādhogamanaśīlāpi prāṇanāśinī boddhavyā //
Gheraṇḍasaṃhitā
GherS, 3, 97.2 nityam abhyāsaśīlasya jaṭharāgnivivardhanam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 38.2 nṛpabhāryā puṇyaśīlā natvā yoginam āgatam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.0 etairmarditaḥ sūtaḥ chinnapakṣaḥ jāyate mukhaṃ dhātugrasanaśīlam ato dhātūn tvarayā grasate //
Haribhaktivilāsa
HBhVil, 3, 13.2 anadhyayanaśīlaṃ ca sadācāravilaṅghinam /
HBhVil, 3, 245.2 guṇā daśa snānaśīlaṃ bhajante balaṃ rūpaṃ svaravarṇapraśuddhiḥ /
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
HBhVil, 5, 200.5 tasmāt pravigalito mādhvīrasasya makarandasya āsvādanaśīlām /
Kokilasaṃdeśa
KokSam, 1, 76.2 tatrāpyasyāḥ salilapavanā yatra yatra prathante teṣāṃ teṣāmatiśayajuṣaḥ śīlavidyānubhāvāḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 152.2 paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
Rasataraṅgiṇī
RTar, 4, 23.2 paribhramaṇaśīlau ca vāraṅgau pārśvayostathā //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 46.2 caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 21, 36.1 dhanavāndānaśīlaśca nīrogo lokapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 33.1 bhogavāndānaśīlaśca jāyate pṛthivīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 62.2 vikrayo bhavitā tatra dharmaśīlo jano yataḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 6.1 vedābhyasanaśīlaṃ hi sarvaśāstraviśāradam /
SkPur (Rkh), Revākhaṇḍa, 83, 113.2 savatsā ca suśīlā ca sitavastrāvaguṇṭhitā //
SkPur (Rkh), Revākhaṇḍa, 90, 85.2 vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 86.1 nityaṃ yajanaśīlaiśca trisandhyāparipālakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 18.2 surūpaiśca suśīlaiśca svadāranirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 159.2 vedadveṣaṇaśīlāṃśca haitukān bakavṛttikān //
SkPur (Rkh), Revākhaṇḍa, 98, 24.2 samānavayase deyā kulaśīladhanaistathā //
SkPur (Rkh), Revākhaṇḍa, 136, 6.2 tapaḥsvādhyāyaśīlena kliśyantīva sulocane //
SkPur (Rkh), Revākhaṇḍa, 153, 15.1 pativratā sādhuśīlā tasya bhāryā manasvinī /
SkPur (Rkh), Revākhaṇḍa, 159, 64.2 pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām //
SkPur (Rkh), Revākhaṇḍa, 171, 21.1 ye snānaśīlā dvijadevabhaktā jitendriyā jīvadayānuśīlāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 21.2 te devalokeṣu vasanti hṛṣṭā ye dharmaśīlā jitamānaroṣāḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /
SkPur (Rkh), Revākhaṇḍa, 227, 30.2 akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ //
Sātvatatantra
SātT, 2, 43.2 ādyo hy abhūd garuḍakiṃnaragītakīrtis teṣāṃ suduḥkhabhayaśokavināśaśīlaḥ //
SātT, 2, 73.1 ante 'ntare karaṇakarmavitānatantūn vistārayiṣyati jagaddhitakāmaśīlaḥ /
SātT, 3, 21.2 gāmbhīryaṃ praśrayaḥ śīlaṃ prāgalbhyam ṛtamaṅgalam //
SātT, 4, 38.2 labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ //