Occurrences

Baudhāyanadharmasūtra
Kauśikasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 46.1 kṣaumavacchaṅkhaśṛṅgaśuktidantānām //
Kauśikasūtra
KauśS, 3, 5, 7.0 saṃvatsaraṃ striyam anupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam //
KauśS, 9, 3, 6.3 ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 51.1 maṇivacchaṅkhaśuktīnām //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
Arthaśāstra
ArthaŚ, 2, 11, 3.1 śuktiḥ śaṅkhaḥ prakīrṇakaṃ ca yonayaḥ //
ArthaŚ, 2, 13, 3.1 jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅgaśuktijaṃ jātarūpaṃ rasaviddham ākarodgataṃ ca suvarṇam //
Carakasaṃhitā
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Mahābhārata
MBh, 2, 3, 26.2 raktākṣāḥ piṅgalākṣāśca śuktikarṇāḥ prahāriṇaḥ //
Rāmāyaṇa
Rām, Yu, 14, 18.1 mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ /
Rām, Yu, 111, 11.2 apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam //
Amarakośa
AKośa, 1, 281.2 muktāsphoṭaḥ striyāṃ śuktiḥ śaṅkhaḥ syātkamburastriyau //
AKośa, 2, 179.1 śuktiḥ śaṅkhaḥ khuraḥ koladalaṃ nakhamathāḍhakī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 53.1 śuktiśaṅkhodraśambūkaśapharīvarmicandrikāḥ /
AHS, Sū., 15, 43.2 śuktir vyāghranakho 'marāhvam aguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguludevadhūpakhapurāḥ puṃnāganāgāhvayam /
AHS, Sū., 23, 3.1 śuktau pralambayānyena picuvartyā kanīnike /
AHS, Sū., 30, 16.1 śuktīḥ kṣīrapakaṃ śaṅkhanābhīścāyasabhājane /
AHS, Cikitsitasthāna, 7, 82.2 sphāṭikaśuktigataṃ sataraṅgaṃ kāntam anaṅgam ivodvahad aṅgam //
AHS, Cikitsitasthāna, 15, 86.2 samudraśuktijaṃ kṣāraṃ payasā pāyayet tathā //
AHS, Cikitsitasthāna, 18, 14.1 śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ vā ghṛtānvitam /
AHS, Cikitsitasthāna, 21, 62.2 tasya śuktiḥ prakuñco vā nasyaṃ vāte śirogate //
AHS, Kalpasiddhisthāna, 1, 24.1 cūrṇasya payasā śuktiṃ vātapittārditaḥ pibet /
AHS, Kalpasiddhisthāna, 6, 27.1 śabdānyatvam abhinne 'rthe śuktiraṣṭamikā picū /
AHS, Utt., 10, 20.1 śuktiharṣasirotpātapiṣṭakagrathitārjunam /
AHS, Utt., 11, 7.2 pittābhiṣyandavacchuktiṃ balāsāhvayapiṣṭake //
AHS, Utt., 32, 3.2 vaṭapallavayuktā vā nārikelotthaśuktayaḥ //
AHS, Utt., 37, 84.2 śuktiśākavarapāṭalibhārgīsindhuvārakaraghāṭavarāṅgam //
AHS, Utt., 39, 80.1 sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 4.1 padmarāgamayīṃ śuktiṃ padmarāgadravatviṣaḥ /
BKŚS, 13, 8.1 pītaikamadhuśuktiṃ ca māṃ sāpṛcchat kṛtasmitā /
BKŚS, 13, 12.1 tayoktam aparāpy ekā śuktir āsvādyatāṃ tataḥ /
BKŚS, 18, 288.1 śuktīnāṃ taṭabhinnānāṃ māṃsair dāvāgnisādhitaiḥ /
BKŚS, 27, 4.1 pipāsor madhuśauṇḍasya madhuśuktiṃ haret karāt /
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 448.2 śuktiśaṅkhākṛtir bhaṅge vidyāt tadvatsanābhakam //
Liṅgapurāṇa
LiPur, 2, 25, 51.1 annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ /
Matsyapurāṇa
MPur, 61, 47.1 sakāṃsyapātrākṣataśuktiyuktaṃ mantreṇa dadyāddvijapuṃgavāya /
MPur, 82, 7.2 śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau //
MPur, 101, 44.2 śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī /
MPur, 119, 11.2 kapardikānāṃ śuktīnāṃ śaṅkhānāṃ ca mahīpate //
Meghadūta
Megh, Pūrvameghaḥ, 34.1 hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkhaśuktīḥ śaṣpaśyāmān marakatamaṇīn unmayūkhaprarohān /
Suśrutasaṃhitā
Su, Sū., 11, 13.1 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 46, 108.1 śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 20, 3.2 śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 28.1 tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ //
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 8, 10.1 aklinnavartmahutabhugdhvajadarśiśuktipraklinnavartmasu tathaiva balāsasaṃjñe /
Su, Utt., 10, 13.1 eṣo 'mlākhye 'nukramaścāpi śuktau kāryaḥ sarvaḥ syātsirāmokṣavarjyaḥ //
Su, Utt., 10, 15.2 cūrṇaṃ sūkṣmaṃ śarkarākṣaudrayuktaṃ śuktiṃ hanyādañjanaṃ caitadāśu //
Su, Utt., 12, 34.1 śaṅkhaśuktimadhudrākṣāmadhukaṃ katakāni ca /
Su, Utt., 50, 25.1 rasaṃ kapitthānmadhupippalībhyāṃ śuktipramāṇaṃ prapibet sukhāya //
Su, Utt., 52, 47.1 kulīraśuktīcaṭakaiṇalāvānniṣkvāthya vargaṃ madhuraṃ ca kṛtsnam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 54, 19.1 śleṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt //
Śatakatraya
ŚTr, 1, 67.2 svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 9.2 rūpyaṃ śuktau phaṇī rajjau vāri sūryakare yathā //
Aṣṭāvakragīta, 3, 2.2 śukter ajñānato lobho yathā rajatavibhrame //
Aṣṭāvakragīta, 6, 3.1 ahaṃ sa śuktisaṅkāśo rūpyavad viśvakalpanā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 179.2 śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam //
AṣṭNigh, 1, 186.2 jātīraso raso bolaṃ śuktiḥ kararuho nakhaḥ //
Bhāratamañjarī
BhāMañj, 1, 574.1 tāṃ śāpabandhaviniyantritamānaso 'pi pāṇḍuḥ priyāṃ nayanaśuktibhirācacāma /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 55.2 śuktiḥ śaṅkhaścalaḥ kośī hanurnāgahanuḥ sahaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 74.2 ācāryāḥ śuktiviśālaiḥ śirālaiḥ pāpakāriṇaḥ //
GarPur, 1, 69, 1.2 dvipendrajīmūtavarāhaśaṅkhamatsyāhiśuktyudbhavaveṇujāni /
GarPur, 1, 69, 1.3 muktāphalāni prathitāni loke teṣāṃ ca śuktyudbhavameva bhūri //
GarPur, 1, 69, 2.2 vedhyaṃ tu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ //
GarPur, 1, 69, 22.3 tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa //
GarPur, 1, 69, 26.1 etasya śuktiprabhasya muktāphalasya cānyena samunmitasya /
Madanapālanighaṇṭu
MPālNigh, 4, 58.0 muktāsphoṭo'bdhimaṇḍūkī śuktir mauktikamandiram //
Rasaratnasamuccaya
RRS, 4, 15.2 vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //
RRS, 5, 218.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
RRS, 11, 8.2 akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam //
RRS, 11, 9.1 śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /
RRS, 11, 9.1 śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ /
RRS, 11, 70.1 śaṅkhaśuktivarāṭādyair yo 'sau saṃsādhito rasaḥ /
Rasaratnākara
RRĀ, R.kh., 5, 43.1 vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /
RRĀ, V.kh., 2, 6.2 cunnaṃ kūrpaṃ śaṅkhaśuktivarāṭaiḥ śuklavargakaḥ //
RRĀ, V.kh., 7, 33.2 dinatrayaṃ khare gharme śuktau vā nālikeraje //
RRĀ, V.kh., 10, 85.0 anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //
RRĀ, V.kh., 19, 29.1 muktāśuktiṃ samādāya jalaśuktimathāpi vā /
Rasendracūḍāmaṇi
RCūM, 14, 184.1 ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /
Rasendrasārasaṃgraha
RSS, 1, 236.2 nīlāñjanaṃ śuktibhedāḥ śulbakāḥ savarāṭakāḥ //
Rasārṇava
RArṇ, 5, 40.0 śuklavargaḥ sudhākūrmaśaṅkhaśuktivarāṭikāḥ //
RArṇ, 6, 94.1 mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /
RArṇ, 17, 99.2 dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ //
RArṇ, 17, 113.2 śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //
Ratnadīpikā
Ratnadīpikā, 2, 4.2 śaṅkhaśuktibhavaṃ śvetaṃ muktāratnamanuttamam //
Ratnadīpikā, 2, 5.1 śaṅkhaśuktibhavaṃ yacca kṣīrodadhisamudbhavam /
Rājanighaṇṭu
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 118.1 nakhaḥ kararuhaḥ śilpī śuktiḥ śaṅkhaḥ khuraḥ śaphaḥ /
RājNigh, 13, 126.1 śuktir muktāprasūścaiva mahāśuktiśca śuktikā /
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
RājNigh, Miśrakādivarga, 67.1 khaṭinīśvetasaṃyuktāḥ śaṅkhaśuktivarāṭikāḥ /
Tantrasāra
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Ānandakanda
ĀK, 1, 17, 94.1 śuktimātraṃ pratidinaṃ pathyāśī vijitendriyaḥ /
ĀK, 2, 1, 7.1 puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ /
ĀK, 2, 1, 300.2 śuktir muktāprasūścaiva mahāśuktiśca śuktikā //
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
ĀK, 2, 8, 112.1 vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 41.1, 3.0 śuktiḥ muktāprabhavo jantuḥ ūdraḥ jalabiḍālaḥ kumbhīraḥ ghaṭikāvān culukī śuśu iti khyātaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 70.2 lohakiṭṭaṃ tuṣaṃ dagdhaṃ śukticūrṇaṃ ca karkarā /
Abhinavacintāmaṇi
ACint, 1, 23.2 karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī //
Bhāvaprakāśa
BhPr, 6, 8, 184.2 śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ /
BhPr, 7, 3, 238.2 nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ //
Haribhaktivilāsa
HBhVil, 2, 103.1 karṣamātraṃ ghṛtaṃ home śuktimātraṃ payaḥ smṛtam /
HBhVil, 4, 59.2 suvarṇarūpyaśaṅkhāśmaśuktiratnamayāni ca /
Kaiyadevanighaṇṭu
KaiNigh, 2, 90.2 śaṃkhaścāśvakhuraḥ śuktiḥ śilpī nāgahanur hanuḥ //
KaiNigh, 2, 136.2 muktāsphoṭo 'bdhimaṇḍūkī śuktiśca maṇimandiraḥ //
KaiNigh, 2, 138.1 pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
Rasakāmadhenu
RKDh, 1, 1, 173.1 lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 21.1, 1.0 kṣudraśiprāḥ kṣudrākārāḥ śuktayaḥ //
RRSBoṬ zu RRS, 10, 93, 2.0 śiprā śuktiviśeṣaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 70.2, 1.0 śaṅkhaśuktīti //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
Rasataraṅgiṇī
RTar, 2, 65.1 karṣadvayaṃ tvardhapalaṃ syācchuktiśca nigadyate /
RTar, 2, 66.1 śuktibhyāṃ tu palaṃ jñeyaṃ muṣṭiḥ ṣoḍaśikā ca sā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 34.6 yathā śuktāv idaṃ rajatam iti jñānam //
Tarkasaṃgraha, 1, 59.5 yathā śuktāv idaṃ rajatam iti /
Uḍḍāmareśvaratantra
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
Yogaratnākara
YRā, Dh., 35.1 śuddhatāmrasya patrāṇi śuktidvayamitāni ca /
YRā, Dh., 35.2 trapu śuktimitaṃ tena veṣṭayitvātha tāni tu //