Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 12, 12.1 agne śukreṇa śociṣā viśvābhir devahūtibhiḥ /
ṚV, 1, 43, 5.1 yaḥ śukra iva sūryo hiraṇyam iva rocate /
ṚV, 1, 45, 4.2 rājantam adhvarāṇām agniṃ śukreṇa śociṣā //
ṚV, 1, 48, 14.2 sā na stomāṁ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā //
ṚV, 1, 69, 1.1 śukraḥ śuśukvāṁ uṣo na jāraḥ paprā samīcī divo na jyotiḥ //
ṚV, 1, 84, 4.2 śukrasya tvābhy akṣaran dhārā ṛtasya sādane //
ṚV, 1, 95, 1.2 harir anyasyām bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ //
ṚV, 1, 95, 7.2 ucchukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti //
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 113, 7.1 eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ /
ṚV, 1, 123, 9.1 jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī /
ṚV, 1, 127, 2.1 yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ /
ṚV, 1, 134, 5.1 tubhyaṃ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi /
ṚV, 1, 135, 2.1 tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati /
ṚV, 1, 135, 3.3 adhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata //
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 1, 140, 1.2 vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam //
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 143, 7.2 indhāno akro vidatheṣu dīdyacchukravarṇām ud u no yaṃsate dhiyam //
ṚV, 2, 2, 3.2 ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam //
ṚV, 2, 2, 7.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ //
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 33, 9.1 sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ /
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 35, 4.2 sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu //
ṚV, 2, 41, 2.1 niyutvān vāyav ā gahy ayaṃ śukro ayāmi te /
ṚV, 2, 41, 3.1 śukrasyādya gavāśira indravāyū niyutvataḥ /
ṚV, 3, 1, 5.1 śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ /
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 1, 14.1 bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ /
ṚV, 3, 6, 3.2 yadī viśo mānuṣīr devayantīḥ prayasvatīr īḍate śukram arciḥ //
ṚV, 3, 8, 9.1 haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 3, 44, 5.1 indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam /
ṚV, 4, 1, 7.2 anante antaḥ parivīta āgācchuciḥ śukro aryo rorucānaḥ //
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 3, 10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 4, 6, 8.2 uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam //
ṚV, 4, 11, 2.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma //
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 4, 45, 2.2 aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ //
ṚV, 4, 45, 6.1 ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ /
ṚV, 4, 51, 9.2 gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ //
ṚV, 4, 52, 7.2 uṣaḥ śukreṇa śociṣā //
ṚV, 5, 6, 5.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate /
ṚV, 5, 21, 4.2 samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ //
ṚV, 5, 23, 4.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 5, 43, 14.1 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman /
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 5, 79, 8.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte //
ṚV, 6, 2, 6.1 tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ /
ṚV, 6, 4, 3.1 dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ /
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 16, 34.2 samiddhaḥ śukra āhutaḥ //
ṚV, 6, 47, 5.1 ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke /
ṚV, 6, 48, 7.1 bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā /
ṚV, 6, 48, 7.2 bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 6, 58, 1.1 śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
ṚV, 6, 66, 1.2 marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 14, 1.2 havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye //
ṚV, 7, 15, 10.1 agnī rakṣāṃsi sedhati śukraśocir amartyaḥ /
ṚV, 7, 34, 1.1 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī //
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 7, 64, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 65, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 66, 16.1 tac cakṣur devahitaṃ śukram uccarat /
ṚV, 7, 77, 2.1 viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait /
ṚV, 8, 2, 5.1 na yaṃ śukro na durāśīr na tṛprā uruvyacasam /
ṚV, 8, 2, 10.2 śukrā āśiraṃ yācante //
ṚV, 8, 12, 30.1 yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ /
ṚV, 8, 23, 20.1 taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam /
ṚV, 8, 23, 23.2 maṃhiṣṭhābhir matibhiḥ śukraśociṣe //
ṚV, 8, 25, 19.2 agnir na śukraḥ samidhāna āhutaḥ //
ṚV, 8, 44, 4.2 agne śukrāsa īrate //
ṚV, 8, 44, 9.1 samidhāna u santya śukraśoca ihā vaha /
ṚV, 8, 44, 14.1 sa no mitramahas tvam agne śukreṇa śociṣā /
ṚV, 8, 44, 17.1 ud agne śucayas tava śukrā bhrājanta īrate /
ṚV, 8, 46, 26.2 ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ //
ṚV, 8, 52, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚV, 8, 56, 5.2 agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata //
ṚV, 8, 60, 3.2 mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ //
ṚV, 8, 65, 11.2 śukraṃ hiraṇyam ā dade //
ṚV, 8, 95, 2.1 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ /
ṚV, 8, 101, 9.2 antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te //
ṚV, 8, 103, 8.1 pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe /
ṚV, 9, 19, 5.2 yāḥ śukraṃ duhate payaḥ //
ṚV, 9, 21, 6.2 śukrāḥ pavadhvam arṇasā //
ṚV, 9, 33, 2.1 abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā /
ṚV, 9, 46, 4.1 ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā /
ṚV, 9, 54, 1.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
ṚV, 9, 62, 28.2 abhi śukrām upastiram //
ṚV, 9, 63, 14.1 ete dhāmāny āryā śukrā ṛtasya dhārayā /
ṚV, 9, 63, 25.1 pavamānā asṛkṣata somāḥ śukrāsa indavaḥ /
ṚV, 9, 64, 4.2 śukrāso vīrayāśavaḥ //
ṚV, 9, 64, 28.2 somāḥ śukrā gavāśiraḥ //
ṚV, 9, 65, 26.1 pra śukrāso vayojuvo hinvānāso na saptayaḥ /
ṚV, 9, 66, 5.1 tava śukrāso arcayo divas pṛṣṭhe vi tanvate /
ṚV, 9, 66, 24.1 pavamāna ṛtam bṛhacchukraṃ jyotir ajījanat /
ṚV, 9, 67, 18.1 te sutāso madintamāḥ śukrā vāyum asṛkṣata //
ṚV, 9, 85, 12.2 bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ //
ṚV, 9, 97, 20.2 ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai //
ṚV, 9, 97, 32.1 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma /
ṚV, 9, 99, 1.2 śukrāṃ vayanty asurāya nirṇijaṃ vipām agre mahīyuvaḥ //
ṚV, 9, 102, 8.1 kratvā śukrebhir akṣabhir ṛṇor apa vrajaṃ divaḥ /
ṚV, 9, 109, 3.1 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ //
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
ṚV, 9, 109, 6.1 divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva //
ṚV, 10, 7, 3.2 agner anīkam bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya //
ṚV, 10, 21, 7.2 ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase //
ṚV, 10, 21, 8.1 agne śukreṇa śociṣoru prathayase bṛhat /
ṚV, 10, 43, 9.2 vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ //
ṚV, 10, 45, 7.2 iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan //
ṚV, 10, 110, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
ṚV, 10, 123, 8.2 bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi //
ṚV, 10, 140, 2.1 pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā /
ṚV, 10, 187, 3.1 yo rakṣāṃsi nijūrvati vṛṣā śukreṇa śociṣā /
ṚV, 10, 187, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /