Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Bṛhatkathāślokasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 19, 9.0 pari tvā girvaṇo giro 'dhi dvayor adadhā ukthyaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānam iti catasra ekapātinyaḥ //
AB, 4, 7, 6.0 divi śukraṃ yajataṃ sūryasyeti prathamayaiva ṛcā kāṣṭhām āpnotīti //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 10.0 pra śukraitu devī manīṣeti vaiśvadevam preti ca śukravac ca caturthe 'hani caturthasyāhno rūpam //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 15.0 ud agne śucayas tava śukrā bhrājanta īrate //
AVPr, 6, 8, 6.0 aparāhṇikaś cet pravargyo 'bhyastam iyācchukro 'si divo 'chata iti juhuyād vyāhṛtibhiś ca //
Atharvaveda (Paippalāda)
AVP, 1, 57, 5.0 śukro 'si bhrājo 'si jyotir asi svar asi //
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 39, 4.2 yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ //
AVP, 5, 2, 6.2 ahar yac chukraṃ jyotiṣo janiṣṭādhā dyumanto vi vasantv ariprāḥ //
AVP, 5, 14, 7.2 śukraṃ śukreṇa bhakṣayā pibantu sukṛto madhu //
AVP, 5, 14, 7.2 śukraṃ śukreṇa bhakṣayā pibantu sukṛto madhu //
AVP, 5, 16, 2.2 śukraṃ devāḥ śṛtam adantu havyaṃ āsañ juhvānam amṛtasya yonau //
AVP, 5, 27, 8.1 yad asya pāre tamasaḥ śukraṃ jyotir ajāyata /
Atharvaveda (Śaunaka)
AVŚ, 2, 11, 5.1 śukro 'si bhrājo 'si svar asi jyotir asi /
AVŚ, 4, 1, 5.2 ahar yacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ //
AVŚ, 4, 24, 4.2 yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 5, 27, 1.1 ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
AVŚ, 6, 34, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
AVŚ, 6, 53, 1.1 dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu /
AVŚ, 8, 3, 26.1 agnī rakṣāṃsi sedhati śukraśocir amartyaḥ /
AVŚ, 8, 7, 1.1 yā babhravo yāś ca śukrā rohiṇīr uta pṛśnayaḥ /
AVŚ, 11, 8, 28.2 guhyāḥ śukrā sthūlā apas tā bībhatsāv asādayan //
AVŚ, 12, 1, 13.2 yasyāṃ mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrā āhutyāḥ purastāt /
AVŚ, 12, 3, 27.1 uteva prabhvīr uta saṃmitāsa uta śukrāḥ śucayaś cāmṛtāsaḥ /
AVŚ, 13, 1, 33.1 vatso virājo vṛṣabho matīnām āruroha śukrapṛṣṭho 'ntarikṣam /
AVŚ, 13, 2, 1.1 ud asya ketavo divi śukrā bhrājanta īrate /
AVŚ, 13, 2, 8.2 amoci śukro rajasaḥ parastād vidhūya devas tamo divam āruhat //
AVŚ, 13, 2, 34.2 divākaro 'ti dyumnais tamāṃsi viśvātārīd duritāni śukraḥ //
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
AVŚ, 13, 3, 16.1 śukraṃ vahanti harayo raghuṣyado devaṃ divi varcasā bhrājamānam /
AVŚ, 14, 1, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā patim //
AVŚ, 17, 1, 20.1 śukro 'si bhrājo 'si /
AVŚ, 18, 4, 59.1 tveṣas te dhūma ūrṇotu divi ṣaṃ chukra ātataḥ /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 18, 1, 4.0 parisrajī hotā bhavaty aruṇo mirmiras triśukra iti //
BaudhŚS, 18, 1, 7.0 atha haiṣa triśukro yas trivedaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 8.3 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānamiha bhakṣayāmīti //
Gobhilagṛhyasūtra
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
Gopathabrāhmaṇa
GB, 1, 1, 22, 1.0 saiṣaikākṣararg brahmaṇas tapaso 'gre prādurbabhūva brahmavedasyātharvaṇaṃ śukram //
GB, 1, 2, 9, 26.0 tatra hy ādityaḥ śukraś carati //
GB, 2, 2, 16, 10.0 aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśukratvāya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 15, 7.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JUB, 3, 15, 8.1 sa etāni śukrāṇi punar abhy evātapat /
JUB, 3, 15, 8.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt tad eva //
JUB, 3, 15, 9.1 taddha vai trayyai vidyāyai śukram /
Jaiminīyabrāhmaṇa
JB, 1, 93, 18.0 pariṣṭobhantyā kṛpā somāḥ śukrā gavāśira iti //
JB, 1, 93, 19.0 yajño vai somāḥ śukrāḥ //
JB, 1, 93, 24.0 śukraṃ duduhre ahraya iti //
JB, 1, 93, 25.0 yajño vai śukraḥ //
JB, 1, 94, 13.0 śukrāso vīrayāśava iti //
JB, 1, 94, 14.0 yajño vai śukraḥ //
JB, 1, 317, 16.0 somāś śukrā iti śukravatī pade dyotayati //
JB, 1, 357, 8.0 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JB, 1, 357, 9.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 1, 357, 10.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JB, 1, 357, 11.0 sa etāni śukrāṇi punar abhy evātapat //
JB, 1, 357, 12.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyan bhūr ity evargvedād bhuva iti yajurvedāt svar iti sāmavedāt //
JB, 1, 357, 13.0 taddha vai trayyai vidyāyai śukram //
JB, 1, 362, 4.0 athāśukraḥ pariśiṣyate //
JB, 1, 363, 4.0 sa haitaṃ trayyai vidyāyai śukraṃ rasaṃ pravṛḍhaṃ vidāṃcakāra sarvasya prāyaścittiṃ bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
Jaiminīyaśrautasūtra
JaimŚS, 9, 13.0 saṃtataṃ śukraṃ pavayanti //
JaimŚS, 19, 6.0 tatra yathādeśaṃ śukrapavitāraḥ kurvanti //
Kauśikasūtra
KauśS, 11, 3, 21.2 divo nabhaḥ śukraṃ payo duhānā iṣam ūrjaṃ pinvamānāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 3.0 śukraṃ te anyad yajataṃ te anyad arhan bibharti sāyakāni dhanveti pauṣṇīṃ ca raudrīṃ cābhirūpe 'bhiṣṭauti //
KauṣB, 12, 8, 13.0 pra vaḥ śukrāya bhānave bharadhvam iti śukravatī puroḍāśasya //
Kaṭhopaniṣad
KaṭhUp, 5, 8.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
KaṭhUp, 6, 1.2 tad eva śukraṃ tad brahma tad evāmṛtam ucyate /
KaṭhUp, 6, 17.3 taṃ vidyācchukram amṛtaṃ taṃ vidyācchukram amṛtam iti //
KaṭhUp, 6, 17.3 taṃ vidyācchukram amṛtaṃ taṃ vidyācchukram amṛtam iti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 13.0 prattena sajātaḥ pratiprasthātā ca pūrvāgnisahitāṃ śukrapurorucā dyūtabhūmiṃ kurutaḥ //
Kāṭhakasaṃhitā
KS, 12, 9, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi /
KS, 12, 9, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi /
KS, 15, 6, 35.0 śukrā vaś śukreṇa punāmi //
KS, 15, 6, 35.0 śukrā vaś śukreṇa punāmi //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.8 yāḥ paśūnām ṛṣabhe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇomi yathābhāgaṃ vo atra /
MS, 1, 2, 4, 1.1 iyaṃ te śukra tanūr idaṃ varcaḥ /
MS, 1, 2, 4, 1.6 śukram asi /
MS, 1, 2, 5, 3.2 śukras te grahaḥ svāhā tvā vicidbhyaḥ //
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 3, 36, 2.13 śukraṃ tvā śukra śukrāya gṛhṇāmy ahno rūpe sūryasya raśmiṣu //
MS, 1, 3, 36, 2.13 śukraṃ tvā śukra śukrāya gṛhṇāmy ahno rūpe sūryasya raśmiṣu //
MS, 1, 3, 36, 2.13 śukraṃ tvā śukra śukrāya gṛhṇāmy ahno rūpe sūryasya raśmiṣu //
MS, 1, 5, 1, 7.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
MS, 1, 5, 1, 16.1 ud agne śucayas tava śukrā bhrājanta īrate /
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 2, 8.1 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 6, 7.0 yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamat //
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 7, 23.0 yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //
MS, 1, 6, 8, 40.0 yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe //
MS, 1, 11, 4, 29.1 apāṃ rasam udvayasaṃ sūryāñ śukraṃ samābhṛtam /
MS, 2, 3, 4, 16.1 bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare //
MS, 2, 3, 8, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa śukrāṃ śukreṇa /
MS, 2, 3, 8, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa śukrāṃ śukreṇa /
MS, 2, 5, 1, 46.0 hiraṇyaṃ deyaṃ saśukratvāya //
MS, 2, 6, 6, 33.0 śukrajyotiś ca citrajyotiś ca //
MS, 2, 6, 8, 2.5 śukrā vaḥ śukreṇa punāmi /
MS, 2, 6, 8, 2.5 śukrā vaḥ śukreṇa punāmi /
MS, 2, 7, 5, 8.2 teṣāṃ bhānur ajasrā iñ śukro deveṣu rocate //
MS, 2, 7, 8, 7.3 mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
MS, 2, 7, 9, 5.2 iyarti dhūmam aruṣo bharibhrad uñ śukreṇa śociṣā dyām inakṣan //
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 2, 7, 14, 7.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
MS, 2, 11, 1, 1.0 śukrajyotiś ca citrajyotiś ca //
MS, 2, 12, 6, 1.1 ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
MS, 2, 13, 1, 5.2 yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 8, 6.12 ghṛtasya vibhrāṣṭim anu śukraśociṣaḥ /
MS, 3, 7, 4, 2.9 śukras te grahā iti /
MS, 3, 7, 4, 2.10 śukram evāsya gṛhṇāti /
MS, 3, 11, 3, 1.2 duhe dhenuḥ sarasvatī somaṃ śukram ihendriyam /
MS, 3, 11, 3, 4.1 aśvinā namuceḥ sutaṃ somaṃ śukraṃ parisrutā /
MS, 3, 11, 4, 1.2 ā śukram āsurād vasu madyam indrāya jabhrire //
MS, 3, 11, 4, 8.4 śukrāḥ payasvanto 'mṛtāḥ prasthitā vo madhuścyutaḥ /
MS, 3, 11, 5, 18.0 aśvinā bhiṣajāvataṃ śukraṃ na jyotiḥ stanayoḥ //
MS, 3, 11, 6, 1.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 2.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 3.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 4.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 6.1 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 8.1 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 9.2 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 6, 10.3 ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
MS, 3, 11, 7, 5.2 śukreṇa deva devatāḥ pipṛgdhi rasenānnaṃ yajamānāya dhehi //
MS, 3, 11, 7, 9.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi //
MS, 3, 11, 9, 5.1 payasaḥ śukram amṛtaṃ janitraṃ surāyā mūtrājjanayanta retaḥ /
MS, 3, 11, 9, 10.2 pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //
MS, 3, 11, 10, 8.1 pavitreṇa punāhi mā śukreṇa deva dīdyat /
MS, 3, 16, 4, 3.1 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahann ojasīne /
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
MS, 4, 4, 2, 1.10 śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīti /
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
Mānavagṛhyasūtra
MānGS, 1, 19, 3.1 ādityaḥ śukra udagāt purastāt /
MānGS, 1, 22, 11.3 tac cakṣur devahitaṃ purastācchukram uccarat /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 4, 6, 6.0 vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 6, 9.0 tasmācchuklaṃ pavitraṃ śukraḥ somaḥ sa śukratvāya //
PB, 6, 6, 9.0 tasmācchuklaṃ pavitraṃ śukraḥ somaḥ sa śukratvāya //
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 17.0 sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā //
PārGS, 2, 15, 5.0 śukrajyotiriti pratimantram //
PārGS, 3, 3, 5.18 śukrarṣabhā nabhasā jyotiṣāgād viśvarūpā śabalī agniketuḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 6, 1.0 brāhmaṇasvaṃ hṛtvā māsam udake vāsaś caturthe kāle bhojanaṃ divā bahir ā syād vratānte śukraṃ te anyad yajataṃ te anyad ity etad gāyet //
Taittirīyabrāhmaṇa
TB, 1, 1, 7, 2.3 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 1, 7, 2.3 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 1, 7, 2.3 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 1, 7, 2.4 śukraṃ jyotir ajasram /
TB, 1, 2, 1, 13.2 śukravarṇām ud u no yaṃsate dhiyam /
TB, 1, 2, 1, 24.6 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 2, 1, 24.6 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 2, 1, 24.6 yat te śukra śukraṃ varcaḥ śukrā tanūḥ /
TB, 1, 2, 1, 24.7 śukraṃ jyotir ajasram /
TB, 1, 2, 3, 2.4 śukrāgrā grahā gṛhyante /
Taittirīyasaṃhitā
TS, 1, 1, 10, 3.8 śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi /
TS, 1, 1, 10, 3.8 śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmi /
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 1, 5, 5, 2.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
TS, 1, 5, 5, 12.1 ud agne śucayas tava śukrā bhrājanta īrate /
TS, 2, 2, 12, 20.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ //
TS, 6, 1, 6, 39.0 āśiram avanayati saśukratvāya //
TS, 6, 1, 7, 7.0 iyaṃ te śukra tanūr idaṃ varca ity āha //
TS, 6, 1, 9, 24.0 śukras te graha ity āha //
TS, 6, 1, 9, 25.0 śukro hy asya grahaḥ //
TS, 6, 1, 10, 28.0 śukraṃ te śukreṇa krīṇāmīty āha //
TS, 6, 1, 10, 28.0 śukraṃ te śukreṇa krīṇāmīty āha //
TS, 6, 3, 1, 2.5 saśukratvāya /
TS, 6, 4, 2, 12.0 saśukrāṇām eva gṛhṇāti //
TS, 6, 4, 2, 41.0 saśukrāṇām eva gṛhṇāti //
TS, 6, 4, 10, 34.1 suvīrāḥ prajāḥ prajanayan parīhi śukraḥ śukraśociṣā /
Taittirīyāraṇyaka
TĀ, 5, 10, 1.1 prajāpatiṃ vai devāḥ śukraṃ payo 'duhran /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
Vaitānasūtra
VaitS, 3, 4, 1.2 śukraṃ devāḥ śṛtam adantu havyam āsañ juhvānam amṛtasya yonau /
VaitS, 3, 4, 1.5 vaiśvānaraḥ samudraṃ paryeti śukro gharmo bhrājan tejasā rocamānaḥ /
VaitS, 3, 4, 1.17 udyan me śukra ādityo vimṛdho hantu sūryaḥ /
VaitS, 5, 3, 12.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 16.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
VSM, 4, 17.1 eṣā te śukra tanūr etad varcas tayā saṃbhava bhrājaṃ gaccha /
VSM, 4, 18.2 śukram asi candram asy amṛtam asi vaiśvadevam asi //
VSM, 4, 24.2 āsmāko 'si śukras te grahyo vicitas tvā vicinvantu //
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
VSM, 4, 26.1 śukraṃ tvā śukreṇa krīṇāmi candraṃ candreṇāmṛtam amṛtena /
VSM, 7, 12.6 devās tvā śukrapāḥ praṇayantu /
VSM, 7, 13.2 saṃjagmāno divā pṛthivyā śukraḥ śukraśociṣā /
VSM, 7, 13.2 saṃjagmāno divā pṛthivyā śukraḥ śukraśociṣā /
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 8, 49.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhacchukraḥ śukrasya purogāḥ somaḥ somasya purogāḥ /
VSM, 8, 49.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhacchukraḥ śukrasya purogāḥ somaḥ somasya purogāḥ /
VSM, 11, 54.2 teṣāṃ bhānur ajasra icchukro deveṣu rocate //
VSM, 12, 15.2 maināṃ tapasā mārciṣābhiśocīr antar asyāṃ śukrajyotir vibhāhi //
VSM, 12, 24.2 iyarti dhūmam aruṣaṃ bharibhrad ucchukreṇa śociṣā dyām inakṣan //
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
VSM, 12, 107.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 33.1 vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān //
VārŚS, 3, 2, 5, 5.2 upayāmagṛhīto 'si śukraṃ tvā śukrāyeti ca //
VārŚS, 3, 2, 5, 5.2 upayāmagṛhīto 'si śukraṃ tvā śukrāyeti ca //
VārŚS, 3, 3, 2, 5.0 śukrajyotiś ceti paryāyaiḥ kapālāny upadadhāti //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 7.1 śukrā stha vīryāvatīr indrasya va indriyāvato devatābhir gṛhṇāmi //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
ĀśvŚS, 4, 12, 2.5 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahany ojasīnām /
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
ŚBM, 4, 5, 9, 6.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 8.0 athosrau yuñjanti yuktas te astu dakṣiṇa iti dvābhyāṃ śukrāv anaḍvāhāv ity etenārdharcena yuktāv abhimantrya //
Ṛgveda
ṚV, 1, 12, 12.1 agne śukreṇa śociṣā viśvābhir devahūtibhiḥ /
ṚV, 1, 43, 5.1 yaḥ śukra iva sūryo hiraṇyam iva rocate /
ṚV, 1, 45, 4.2 rājantam adhvarāṇām agniṃ śukreṇa śociṣā //
ṚV, 1, 48, 14.2 sā na stomāṁ abhi gṛṇīhi rādhasoṣaḥ śukreṇa śociṣā //
ṚV, 1, 69, 1.1 śukraḥ śuśukvāṁ uṣo na jāraḥ paprā samīcī divo na jyotiḥ //
ṚV, 1, 84, 4.2 śukrasya tvābhy akṣaran dhārā ṛtasya sādane //
ṚV, 1, 95, 1.2 harir anyasyām bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ //
ṚV, 1, 95, 7.2 ucchukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti //
ṚV, 1, 95, 10.1 dhanvan srotaḥ kṛṇute gātum ūrmiṃ śukrair ūrmibhir abhi nakṣati kṣām /
ṚV, 1, 113, 7.1 eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ /
ṚV, 1, 123, 9.1 jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī /
ṚV, 1, 127, 2.1 yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭham aṅgirasāṃ vipra manmabhir viprebhiḥ śukra manmabhiḥ /
ṚV, 1, 134, 5.1 tubhyaṃ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi /
ṚV, 1, 135, 2.1 tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati /
ṚV, 1, 135, 3.3 adhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata //
ṚV, 1, 135, 6.1 ime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata /
ṚV, 1, 137, 1.3 ime vām mitrāvaruṇā gavāśiraḥ somāḥ śukrā gavāśiraḥ //
ṚV, 1, 140, 1.2 vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam //
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 143, 7.2 indhāno akro vidatheṣu dīdyacchukravarṇām ud u no yaṃsate dhiyam //
ṚV, 2, 2, 3.2 ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam //
ṚV, 2, 2, 7.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vi didyutaḥ //
ṚV, 2, 9, 4.2 tvaṃ hy asi rayipatī rayīṇāṃ tvaṃ śukrasya vacaso manotā //
ṚV, 2, 33, 9.1 sthirebhir aṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ /
ṚV, 2, 34, 2.2 rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani //
ṚV, 2, 35, 4.2 sa śukrebhiḥ śikvabhī revad asme dīdāyānidhmo ghṛtanirṇig apsu //
ṚV, 2, 41, 2.1 niyutvān vāyav ā gahy ayaṃ śukro ayāmi te /
ṚV, 2, 41, 3.1 śukrasyādya gavāśira indravāyū niyutvataḥ /
ṚV, 3, 1, 5.1 śukrebhir aṅgai raja ātatanvān kratum punānaḥ kavibhiḥ pavitraiḥ /
ṚV, 3, 1, 8.1 babhrāṇaḥ sūno sahaso vy adyaud dadhānaḥ śukrā rabhasā vapūṃṣi /
ṚV, 3, 1, 14.1 bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ /
ṚV, 3, 6, 3.2 yadī viśo mānuṣīr devayantīḥ prayasvatīr īḍate śukram arciḥ //
ṚV, 3, 8, 9.1 haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ /
ṚV, 3, 32, 2.1 gavāśiram manthinam indra śukram pibā somaṃ rarimā te madāya /
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 3, 44, 5.1 indro haryantam arjunaṃ vajraṃ śukrair abhīvṛtam /
ṚV, 4, 1, 7.2 anante antaḥ parivīta āgācchuciḥ śukro aryo rorucānaḥ //
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 3, 10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 4, 6, 8.2 uṣarbudham atharyo na dantaṃ śukraṃ svāsam paraśuṃ na tigmam //
ṚV, 4, 11, 2.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma //
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 4, 45, 2.2 aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ //
ṚV, 4, 45, 6.1 ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ /
ṚV, 4, 51, 9.2 gūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ //
ṚV, 4, 52, 7.2 uṣaḥ śukreṇa śociṣā //
ṚV, 5, 6, 5.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate /
ṚV, 5, 21, 4.2 samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ //
ṚV, 5, 23, 4.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 5, 43, 14.1 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman /
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 5, 79, 8.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte //
ṚV, 6, 2, 6.1 tveṣas te dhūma ṛṇvati divi ṣañ chukra ātataḥ /
ṚV, 6, 4, 3.1 dyāvo na yasya panayanty abhvam bhāsāṃsi vaste sūryo na śukraḥ /
ṚV, 6, 6, 4.1 ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ /
ṚV, 6, 16, 34.2 samiddhaḥ śukra āhutaḥ //
ṚV, 6, 47, 5.1 ayaṃ vidac citradṛśīkam arṇaḥ śukrasadmanām uṣasām anīke /
ṚV, 6, 48, 7.1 bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā /
ṚV, 6, 48, 7.2 bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 6, 58, 1.1 śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
ṚV, 6, 66, 1.2 marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 14, 1.2 havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye //
ṚV, 7, 15, 10.1 agnī rakṣāṃsi sedhati śukraśocir amartyaḥ /
ṚV, 7, 34, 1.1 pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī //
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 7, 64, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 65, 5.1 eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi /
ṚV, 7, 66, 16.1 tac cakṣur devahitaṃ śukram uccarat /
ṚV, 7, 77, 2.1 viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait /
ṚV, 8, 2, 5.1 na yaṃ śukro na durāśīr na tṛprā uruvyacasam /
ṚV, 8, 2, 10.2 śukrā āśiraṃ yācante //
ṚV, 8, 12, 30.1 yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ /
ṚV, 8, 23, 20.1 taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam /
ṚV, 8, 23, 23.2 maṃhiṣṭhābhir matibhiḥ śukraśociṣe //
ṚV, 8, 25, 19.2 agnir na śukraḥ samidhāna āhutaḥ //
ṚV, 8, 44, 4.2 agne śukrāsa īrate //
ṚV, 8, 44, 9.1 samidhāna u santya śukraśoca ihā vaha /
ṚV, 8, 44, 14.1 sa no mitramahas tvam agne śukreṇa śociṣā /
ṚV, 8, 44, 17.1 ud agne śucayas tava śukrā bhrājanta īrate /
ṚV, 8, 46, 26.2 ebhiḥ somebhiḥ somasudbhiḥ somapā dānāya śukrapūtapāḥ //
ṚV, 8, 52, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚV, 8, 56, 5.2 agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata //
ṚV, 8, 60, 3.2 mandro yajiṣṭho adhvareṣv īḍyo viprebhiḥ śukra manmabhiḥ //
ṚV, 8, 65, 11.2 śukraṃ hiraṇyam ā dade //
ṚV, 8, 95, 2.1 ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ /
ṚV, 8, 101, 9.2 antaḥ pavitra upari śrīṇāno 'yaṃ śukro ayāmi te //
ṚV, 8, 103, 8.1 pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe /
ṚV, 9, 19, 5.2 yāḥ śukraṃ duhate payaḥ //
ṚV, 9, 21, 6.2 śukrāḥ pavadhvam arṇasā //
ṚV, 9, 33, 2.1 abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā /
ṚV, 9, 46, 4.1 ā dhāvatā suhastyaḥ śukrā gṛbhṇīta manthinā /
ṚV, 9, 54, 1.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
ṚV, 9, 62, 28.2 abhi śukrām upastiram //
ṚV, 9, 63, 14.1 ete dhāmāny āryā śukrā ṛtasya dhārayā /
ṚV, 9, 63, 25.1 pavamānā asṛkṣata somāḥ śukrāsa indavaḥ /
ṚV, 9, 64, 4.2 śukrāso vīrayāśavaḥ //
ṚV, 9, 64, 28.2 somāḥ śukrā gavāśiraḥ //
ṚV, 9, 65, 26.1 pra śukrāso vayojuvo hinvānāso na saptayaḥ /
ṚV, 9, 66, 5.1 tava śukrāso arcayo divas pṛṣṭhe vi tanvate /
ṚV, 9, 66, 24.1 pavamāna ṛtam bṛhacchukraṃ jyotir ajījanat /
ṚV, 9, 67, 18.1 te sutāso madintamāḥ śukrā vāyum asṛkṣata //
ṚV, 9, 85, 12.2 bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ //
ṚV, 9, 97, 20.2 ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai //
ṚV, 9, 97, 32.1 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma /
ṚV, 9, 99, 1.2 śukrāṃ vayanty asurāya nirṇijaṃ vipām agre mahīyuvaḥ //
ṚV, 9, 102, 8.1 kratvā śukrebhir akṣabhir ṛṇor apa vrajaṃ divaḥ /
ṚV, 9, 109, 3.1 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ //
ṚV, 9, 109, 5.1 śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajāyai //
ṚV, 9, 109, 6.1 divo dhartāsi śukraḥ pīyūṣaḥ satye vidharman vājī pavasva //
ṚV, 10, 7, 3.2 agner anīkam bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya //
ṚV, 10, 21, 7.2 ghṛtapratīkam manuṣo vi vo made śukraṃ cetiṣṭham akṣabhir vivakṣase //
ṚV, 10, 21, 8.1 agne śukreṇa śociṣoru prathayase bṛhat /
ṚV, 10, 43, 9.2 vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ //
ṚV, 10, 45, 7.2 iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan //
ṚV, 10, 110, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
ṚV, 10, 123, 8.2 bhānuḥ śukreṇa śociṣā cakānas tṛtīye cakre rajasi priyāṇi //
ṚV, 10, 140, 2.1 pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā /
ṚV, 10, 187, 3.1 yo rakṣāṃsi nijūrvati vṛṣā śukreṇa śociṣā /
ṚV, 10, 187, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
Ṛgvedakhilāni
ṚVKh, 1, 12, 1.2 yuvor dānāso divi nāditeyo yuvoḥ payāṃsi rurucire suśukrā //
ṚVKh, 3, 4, 10.2 saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indram amandiṣuḥ //
ṚVKh, 3, 8, 5.2 agniḥ śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 3, 10, 26.1 pāvamānaṃ paraṃ brahma śukrajyotiḥ sanātanam /
ṚVKh, 4, 9, 3.3 ud asthād ūrdhva īyate dyumanto dīdyato bṛhacchukrāś śocanto arcayaḥ //
ṚVKh, 4, 9, 7.2 agniś śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
Mahābhārata
MBh, 1, 3, 61.2 śukraṃ vayantau tarasā suvemāv abhivyayantāv asitaṃ vivasvat //
MBh, 5, 45, 1.2 yat tacchukraṃ mahajjyotir dīpyamānaṃ mahad yaśaḥ /
MBh, 6, 20, 6.1 śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ dhārtarāṣṭrāñ śvāpadā vyābhaṣanta /
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //
MBh, 8, 24, 47.2 durvāraṇāya śukrāya brahmaṇe brahmacāriṇe //
MBh, 8, 57, 57.2 śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā //
MBh, 12, 232, 9.1 brahma tejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 8, 2.0 tejo 'si śukram asy amṛtam asi vaiśvadevam asīty āsannaṃ vedau yajamānaḥ //
ŚāṅkhŚS, 5, 9, 13.0 śukraṃ te 'rhan bibharṣi //
ŚāṅkhŚS, 15, 15, 6.1 pavitreṇa punīhi mā śukreṇa deva dīdyat /
ŚāṅkhŚS, 15, 15, 13.2 imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi /
ŚāṅkhŚS, 16, 18, 18.0 atrātreyaṃ sahasreṇāvakrīya yaḥ śukraḥ piṅgākṣo valinas tilakāvalo viklidhaḥ khaṇḍo baṇḍaḥ khalatistam ādāya nadīṃ yanti //