Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata

Aitareyabrāhmaṇa
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 5, 16, 2.2 śukraṃ devāḥ śṛtam adantu havyaṃ āsañ juhvānam amṛtasya yonau //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 14.0 ādityam udīkṣayati taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajītāḥ syāma śaradaḥ śataṃ jyokca sūryaṃ dṛśa iti //
Jaiminīyabrāhmaṇa
JB, 1, 93, 24.0 śukraṃ duduhre ahraya iti //
Kauśikasūtra
KauśS, 11, 3, 21.2 divo nabhaḥ śukraṃ payo duhānā iṣam ūrjaṃ pinvamānāḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 5.3 śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te goḥ /
MS, 1, 5, 1, 7.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
MS, 3, 7, 4, 2.10 śukram evāsya gṛhṇāti /
MS, 3, 11, 4, 1.2 ā śukram āsurād vasu madyam indrāya jabhrire //
MS, 3, 11, 5, 18.0 aśvinā bhiṣajāvataṃ śukraṃ na jyotiḥ stanayoḥ //
MS, 3, 11, 9, 5.1 payasaḥ śukram amṛtaṃ janitraṃ surāyā mūtrājjanayanta retaḥ /
MS, 3, 11, 9, 10.2 pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
Mānavagṛhyasūtra
MānGS, 1, 22, 11.3 tac cakṣur devahitaṃ purastācchukram uccarat /
Taittirīyasaṃhitā
TS, 1, 5, 5, 2.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
TS, 2, 2, 12, 20.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ //
TS, 6, 1, 10, 28.0 śukraṃ te śukreṇa krīṇāmīty āha //
Taittirīyāraṇyaka
TĀ, 5, 10, 1.1 prajāpatiṃ vai devāḥ śukraṃ payo 'duhran /
Vaitānasūtra
VaitS, 3, 4, 1.2 śukraṃ devāḥ śṛtam adantu havyam āsañ juhvānam amṛtasya yonau /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 16.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
Ṛgveda
ṚV, 3, 6, 3.2 yadī viśo mānuṣīr devayantīḥ prayasvatīr īḍate śukram arciḥ //
ṚV, 4, 3, 10.2 aspandamāno acarad vayodhā vṛṣā śukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 4, 27, 5.1 adha śvetaṃ kalaśaṃ gobhir aktam āpipyānam maghavā śukram andhaḥ /
ṚV, 5, 45, 10.1 ā sūryo aruhac chukram arṇo 'yukta yad dharito vītapṛṣṭhāḥ /
ṚV, 6, 66, 1.2 marteṣv anyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnir ūdhaḥ //
ṚV, 7, 60, 4.1 ud vām pṛkṣāso madhumanto asthur ā sūryo aruhacchukram arṇaḥ /
ṚV, 7, 66, 16.1 tac cakṣur devahitaṃ śukram uccarat /
ṚV, 7, 77, 2.1 viśvam pratīcī saprathā ud asthād ruśad vāso bibhratī śukram aśvait /
ṚV, 8, 12, 30.1 yadā sūryam amuṃ divi śukraṃ jyotir adhārayaḥ /
ṚV, 8, 65, 11.2 śukraṃ hiraṇyam ā dade //
ṚV, 9, 19, 5.2 yāḥ śukraṃ duhate payaḥ //
ṚV, 9, 54, 1.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
ṚV, 9, 66, 24.1 pavamāna ṛtam bṛhacchukraṃ jyotir ajījanat /
ṚV, 10, 43, 9.2 vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ //
Mahābhārata
MBh, 1, 3, 61.2 śukraṃ vayantau tarasā suvemāv abhivyayantāv asitaṃ vivasvat //
MBh, 7, 172, 71.2 ātmānaṃ tvām ātmano 'nanyabhāvo vidvān evaṃ gacchati brahma śukram //