Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 5, 18.1 sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ /
GarPur, 1, 7, 3.8 oṃ śukrāya namaḥ /
GarPur, 1, 15, 28.2 patiścandramasaḥ śreṣṭhaḥ śukrasya patireva ca //
GarPur, 1, 15, 89.1 śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā /
GarPur, 1, 16, 16.6 oṃ śukrāya maharṣaye bhṛgusutāya namaḥ /
GarPur, 1, 58, 11.2 rathacitrastathā śukro vasanty āṣāḍhasaṃjñite //
GarPur, 1, 58, 25.1 sopāsaṃgapatākastu śukrasyāpi ratho mahān /
GarPur, 1, 59, 27.2 gurau śubhā pañcamī syāt ṣaṣṭhī maṅgalaśukrayoḥ //
GarPur, 1, 59, 29.1 ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ /
GarPur, 1, 59, 29.2 trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī //
GarPur, 1, 59, 36.2 rohiṇyāditrayaṃ jīve śukre puṣyātrayaṃ śiva //
GarPur, 1, 59, 39.1 pūrvaphalgunī śukre ca svātiścaiva śanaiścare /
GarPur, 1, 59, 45.1 śukre ca revatī śreṣṭhā aśvinī maṅgale śubhā /
GarPur, 1, 59, 47.1 garau śatabhiṣā rudra śukre vai rohiṇī tathā /
GarPur, 1, 60, 7.1 meṣa aṅgārakakṣetraṃ vṛṣaḥ śukrasya kīrtitaḥ /
GarPur, 1, 61, 13.1 śukracandrau hi janmasthau śubhadau ca dvitīyake /
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 61, 14.2 śukrajīvau pañcame ca candraketusamāhitau //
GarPur, 1, 61, 15.2 jñaśukrāvaṣṭame śreṣṭhau navamastho guruḥ śubhaḥ //
GarPur, 1, 66, 18.1 guruśukrau ca mandaśca ravicandrau yathoditam /
GarPur, 1, 67, 3.1 guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ /
GarPur, 1, 87, 3.1 jayākhyāśācamitākhyāśca śukrā yāmāstathaiva ca /
GarPur, 1, 87, 12.2 indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ //
GarPur, 1, 87, 61.2 ajito muktaśukrau ca ṛṣayaḥ sapta kīrtitāḥ //
GarPur, 1, 101, 2.2 śukraḥ śanaiścaro rāhuḥ keturgrahagaṇāḥ smṛtāḥ //