Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Narmamālā
Paramānandīyanāmamālā
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 3, 7.0 anyaś ced āgrāyaṇād gṛhṇīyād āgrāyaṇaś ced upadasyed āgrāyaṇād gṛhṇīyād grahebhyo vāhṛtya śukradhruvau varjam //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 9.6 oṃ śukraṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 10, 3.0 śukrāgraṃ dvitīyam //
BaudhŚS, 16, 10, 6.0 śukrāgraṃ ṣaṣṭhaṃ ca saptamaṃ ca //
BaudhŚS, 16, 17, 6.0 atha vaiṣuvate 'hni śukrāgrā grahā gṛhyante //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.5 bhāskarāṅgārakau raktau śvetau śukraniśākarau /
JaimGS, 2, 9, 2.13 bṛhaspatiḥ svayaṃ brahma śukraḥ śakras tathaiva ca /
JaimGS, 2, 9, 4.3 bṛhaspatiḥ sindhudeśaḥ śukradeśo ghaṭeṣu ca /
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 12.0 asya pratnām anu dyutam iti śukrāya //
JaimGS, 2, 9, 21.0 śukrāya hayaṃ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 7.1 tā u ha vai jābālau didīkṣāte śukraś ca gośruś ca /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 9, 1, 21.0 śukraḥ śukrasya pibatu //
MS, 1, 9, 1, 32.0 śukraḥ śukrasya pibatu //
MS, 2, 7, 19, 26.0 ṛksamāñ śukraḥ //
MS, 2, 7, 19, 27.0 śukrāt saptadaśaḥ //
MS, 2, 8, 12, 3.1 śukraś ca śuciś ca graiṣmā ṛtū /
MS, 2, 11, 5, 47.0 śukraś ca me manthī ca me //
Taittirīyasaṃhitā
TS, 6, 4, 10, 16.0 asau vā ādityaḥ śukraḥ //
TS, 6, 4, 10, 34.1 suvīrāḥ prajāḥ prajanayan parīhi śukraḥ śukraśociṣā /
TS, 6, 5, 4, 6.0 vaiśvadevaṃ śukrapātreṇa gṛhṇāti //
TS, 6, 5, 4, 8.0 asāv ādityaḥ śukraḥ //
TS, 6, 5, 4, 9.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti tasmād asāv ādityaḥ sarvāḥ prajāḥ pratyaṅṅ udeti //
TS, 6, 5, 4, 11.0 vaiśvadevaṃ śukrapātreṇa gṛhṇāti //
TS, 6, 5, 4, 13.0 tejaḥ śukraḥ //
TS, 6, 5, 4, 14.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti prajāsv eva tejo dadhāti //
TS, 6, 5, 5, 24.0 śukrapātreṇa gṛhṇāti //
TS, 6, 5, 5, 26.0 tejaḥ śukraḥ //
TS, 6, 5, 5, 27.0 yan māhendraṃ śukrapātreṇa gṛhṇāti yajamāna eva tejo dadhāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 13.4 śukrasyādhiṣṭhānam asi //
VSM, 7, 30.3 upayāmagṛhīto 'si śukrāya tvā /
VSM, 8, 57.6 śukraḥ pūtaḥ /
VSM, 13, 56.6 ṛksamācchukraḥ /
VSM, 13, 56.7 śukrāt saptadaśaḥ /
VSM, 14, 6.1 śukraś ca śuciś ca graiṣmāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 3, 34.1 atha śukrāgre dve viṣuvān //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 5, 7.1 śukrapātram evānu manuṣyāḥ prajāyante /
ŚBM, 4, 5, 5, 7.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 5, 12.2 samānam upāṃśvantaryāmayoḥ śukrapātram ṛtupātram āgrayaṇapātram ukthyapātram /
ŚBM, 4, 5, 9, 4.2 tacchukrāgrān gṛhṇāti /
ŚBM, 4, 5, 9, 4.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 4.6 tasmācchukrāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 6.2 tacchukrāgrān gṛhṇāti /
ŚBM, 4, 5, 9, 6.6 tasmācchukrāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 13.2 etad vā adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
Ṛgveda
ṚV, 4, 47, 1.1 vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu /
ṚV, 10, 85, 10.2 śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā gṛham //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 26.0 śukrād ghan //
Buddhacarita
BCar, 1, 41.2 tayoḥ sutau saumya sasarjatus tatkālena śukraśca bṛhaspatiśca //
BCar, 9, 10.1 tāvarcayāmāsatur arhatas taṃ divīva śukrāṅgirasau mahendram /
BCar, 9, 10.2 pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ //
Carakasaṃhitā
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Śār., 2, 12.1 raktena kanyām adhikena putraṃ śukreṇa tena dvividhīkṛtena /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Mahābhārata
MBh, 1, 1, 130.1 yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānām anulomau jayāya /
MBh, 1, 59, 35.1 asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat /
MBh, 1, 60, 40.2 bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ //
MBh, 1, 60, 51.1 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata /
MBh, 1, 71, 1.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
MBh, 1, 71, 3.3 taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā //
MBh, 1, 71, 11.3 śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 71, 16.2 asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha //
MBh, 1, 71, 19.1 śukra uvāca /
MBh, 1, 71, 20.3 ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam //
MBh, 1, 71, 30.1 śukra uvāca /
MBh, 1, 71, 35.1 śukra uvāca /
MBh, 1, 71, 39.1 śukra uvāca /
MBh, 1, 71, 44.1 śukra uvāca /
MBh, 1, 71, 46.1 śukra uvāca /
MBh, 1, 72, 8.1 yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava /
MBh, 1, 73, 19.3 tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate /
MBh, 1, 73, 35.1 śukra uvāca /
MBh, 1, 74, 1.1 śukra uvāca /
MBh, 1, 75, 1.3 praviśyāntaḥpuraṃ śukro vandito vṛṣaparvaṇā /
MBh, 1, 75, 1.4 sa praviśyāsane śukraḥ saṃdaṣṭoṣṭhapuṭo ruṣā /
MBh, 1, 75, 8.1 śukra uvāca /
MBh, 1, 75, 11.1 śukra uvāca /
MBh, 1, 75, 11.5 tatastu tvaritaṃ śukrastena rājñā samaṃ yayau /
MBh, 1, 75, 18.3 yadyevam āhvayecchukro devayānīkṛte hi mām /
MBh, 1, 75, 18.4 mā tvevāpagamacchukro devayānī ca matkṛte //
MBh, 1, 76, 8.3 śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MBh, 1, 76, 27.5 śukraḥ /
MBh, 1, 76, 27.13 prādurāsīt tadā śukraḥ prajvalann iva tejasā /
MBh, 1, 76, 28.1 dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ /
MBh, 1, 76, 30.1 śukra uvāca /
MBh, 1, 76, 32.1 śukra uvāca /
MBh, 1, 76, 35.3 evam ukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MBh, 1, 76, 35.5 labdhvā śukrān mahad vittaṃ devayānīṃ tathottamām /
MBh, 1, 76, 35.7 sampūjitaśca śukreṇa daityaiśca nṛpasattamaḥ /
MBh, 1, 78, 9.5 pāyayāmāsa śukrasya tanayāṃ raktapiñjarām /
MBh, 1, 78, 30.1 śukra uvāca /
MBh, 1, 78, 35.1 śukra uvāca /
MBh, 1, 78, 38.1 śukra uvāca /
MBh, 1, 78, 40.1 śukra uvāca /
MBh, 1, 80, 13.1 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho /
MBh, 1, 80, 21.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
MBh, 1, 80, 23.2 varadānena śukrasya na śakyaṃ vaktum uttaram //
MBh, 1, 97, 6.2 pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva //
MBh, 1, 98, 13.7 padbhyām ārodhayan mārgaṃ śukrasya ca bṛhaspateḥ /
MBh, 1, 138, 1.4 pravavāvanilo rājañ śuciśukrāgame yathā /
MBh, 1, 221, 1.2 tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ /
MBh, 1, 223, 7.3 yonir āpaśca te śukra yonistvam asi cāmbhasaḥ //
MBh, 1, 223, 16.3 viśvān ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīha śukra //
MBh, 1, 223, 17.1 tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ /
MBh, 1, 223, 24.3 ime mārjārakāḥ śukra nityam udvejayanti naḥ /
MBh, 2, 7, 19.2 bhago viśve ca sādhyāśca śukro manthī ca bhārata /
MBh, 2, 7, 19.3 sarveṣāṃ marutāṃ mānyā guruḥ śukrastathaiva ca /
MBh, 2, 7, 24.2 bṛhaspatiśca śukraśca tasyām āyayatuḥ saha //
MBh, 2, 11, 20.1 śukro bṛhaspatiścaiva budho 'ṅgāraka eva ca /
MBh, 2, 43, 21.2 śuciśukrāgame kāle śuṣye toyam ivālpakam //
MBh, 3, 3, 19.2 somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca //
MBh, 3, 183, 22.4 sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ //
MBh, 5, 6, 3.2 prajñayānavamaścāsi śukreṇāṅgirasena ca //
MBh, 5, 31, 2.2 dadāti sarvam īśānaḥ purastācchukram uccaran //
MBh, 5, 45, 2.1 śukrād brahma prabhavati brahma śukreṇa vardhate /
MBh, 5, 73, 12.1 yathā purastāt savitā dṛśyate śukram uccaran /
MBh, 5, 81, 27.2 śukranāradavālmīkā marutaḥ kuśiko bhṛguḥ //
MBh, 5, 112, 3.1 nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā /
MBh, 5, 112, 3.2 manuṣyebhyaḥ samādatte śukraścittārjitaṃ dhanam //
MBh, 5, 115, 13.2 bṛhaspatiśca tārāyāṃ śukraśca śataparvayā //
MBh, 5, 147, 6.2 dauhitrastāta śukrasya kāvyasyāmitatejasaḥ //
MBh, 6, 3, 14.2 śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate /
MBh, 6, 43, 54.2 īkṣitṛprītijananaṃ śukrāṅgārakayor iva //
MBh, 6, 97, 57.2 yathā budhaśca śukraśca mahārāja nabhastale //
MBh, 7, 5, 17.2 senāpatiḥ syād anyo 'smācchukrāṅgirasadarśanāt //
MBh, 7, 60, 20.2 sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī //
MBh, 8, 12, 48.1 tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ /
MBh, 8, 12, 48.2 nakṣatram abhito vyomni śukrāṅgirasayor iva //
MBh, 10, 7, 7.1 śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca /
MBh, 12, 59, 116.2 purodhāścābhavat tasya śukro brahmamayo nidhiḥ //
MBh, 12, 101, 17.1 yato vāyur yataḥ sūryo yataḥ śukrastato jayaḥ /
MBh, 12, 124, 25.2 śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ //
MBh, 12, 191, 5.1 caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ /
MBh, 12, 264, 8.1 śukrasya punar ājātir apadhyānād adharmavit /
MBh, 12, 306, 59.2 sanatkumārasya tataḥ śukrasya ca mahātmanaḥ //
MBh, 12, 350, 4.1 śukro nāmāsitaḥ pādo yasya vāridharo 'mbare /
MBh, 13, 17, 166.1 taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ /
MBh, 13, 18, 47.2 dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ //
MBh, 13, 85, 37.1 śukro vareṇyaśca vibhuḥ savanaśceti sapta te /
MBh, 13, 96, 4.1 śukro 'ṅgirāścaiva kaviśca vidvāṃstathāgastyo nāradaparvatau ca /
MBh, 13, 96, 24.1 śukra uvāca /
MBh, 13, 101, 10.3 śukrasya ca baleścaiva saṃvādaṃ vai samāgame //
MBh, 13, 101, 11.2 samīpam ājagāmāśu śukro bhṛgukulodvahaḥ //
MBh, 13, 101, 15.1 śukra uvāca /
MBh, 13, 151, 12.2 śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ //
MBh, 14, 8, 22.1 tathā śukrādhipataye pṛthave kṛttivāsase /
MBh, 14, 8, 29.1 śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram /
MBh, 15, 35, 13.1 bṛhaspatir vā deveṣu śukro vāpyasureṣu yaḥ /
Rāmāyaṇa
Rām, Ay, 58, 54.2 drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā //
Rām, Ay, 93, 40.2 divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām //
Rām, Ki, 53, 4.2 śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram //
Rām, Utt, 15, 12.2 śukraproṣṭhapadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ //
Agnipurāṇa
AgniPur, 4, 8.2 nivārito 'pi śukreṇa balir brūhi yad icchasi //
AgniPur, 18, 20.2 prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau //
AgniPur, 20, 15.2 savanaścālaghuḥ śukraḥ sutapāḥ sapta carṣayaḥ //
Amarakośa
AKośa, 1, 65.2 saptārcirdamunāḥ śukraś citrabhānur vibhāvasuḥ //
AKośa, 1, 90.2 raviḥ śukro mahīsānuḥ svarbhānurbhānujo vidhuḥ //
AKośa, 1, 113.1 śukro daityaguruḥ kāvya uśanā bhārgavaḥ kaviḥ /
AKośa, 1, 142.2 vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 50.1 tulyau śukrabṛhaspatyor yuvāṃ muktvā suhṛttamau /
Daśakumāracarita
DKCar, 2, 8, 79.0 ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ vā taiḥ śāstrānuṣṭhānam //
Divyāvadāna
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Harivaṃśa
HV, 2, 28.2 prācīnabarhiṣaṃ śukram gayaṃ kṛṣṇaṃ vrajājinau //
HV, 7, 17.2 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca /
Kūrmapurāṇa
KūPur, 1, 10, 29.1 śanaiścarastathā śukro lohitāṅgo manojavaḥ /
KūPur, 1, 12, 13.2 sutapāḥ śukra ityete sapta putrā mahaujasaḥ //
KūPur, 1, 18, 17.1 bhṛgorapyabhavacchukro daityācāryo mahātapāḥ /
KūPur, 1, 24, 46.2 śukro maheśvarāt putro labdho yogavidāṃ varaḥ //
KūPur, 1, 39, 10.1 aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ /
KūPur, 1, 41, 6.2 viśvavyacāstu yo raśmiḥ śukraṃ puṣṇāti nityadā //
KūPur, 1, 41, 25.2 candramāḥ somaputraśca śukraścaiva bṛhaspatiḥ /
KūPur, 1, 41, 39.1 śukrasya bhūmijairaśvaiḥ syandano daśabhirvṛtaḥ /
KūPur, 1, 49, 12.2 sutapāḥ śukra ityete sapta saptarṣayo 'bhavan //
KūPur, 2, 1, 17.2 śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ //
KūPur, 2, 5, 19.2 rudro 'ṅgirā vāmadavātha śukro maharṣiratriḥ kapilo marīciḥ //
Liṅgapurāṇa
LiPur, 1, 5, 49.2 sutapāḥ śukra ityete munervai sapta sūnavaḥ //
LiPur, 1, 35, 13.2 śukro'pi saṃdhayāmāsa tāḍitaṃ kuliśena tam //
LiPur, 1, 49, 66.2 vane panasavṛkṣāṇāṃ saśukrā dānavādayaḥ //
LiPur, 1, 55, 22.1 madhuś ca mādhavaścaiva śukraś ca śucireva ca /
LiPur, 1, 55, 51.2 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ //
LiPur, 1, 57, 2.2 śukrasya kṣmāmayairyukto daityācāryasya dhīmataḥ //
LiPur, 1, 60, 5.1 prajāpatisutāvuktau tataḥ śukrabṛhaspatī /
LiPur, 1, 60, 23.2 viśvavyacāstu yaḥ paścācchukrayoniḥ smṛto budhaiḥ //
LiPur, 1, 61, 10.1 śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśārciḥ pratāpavān /
LiPur, 1, 61, 17.2 śukro devastu vijñeyo bhārgavo 'surayājakaḥ //
LiPur, 1, 61, 42.2 ṣoḍaśārcirbhṛgoḥ putraḥ śukraḥ sūryādanantaram //
LiPur, 1, 61, 51.1 tārāgrahāṇāṃ śukrastu ketūnāṃ cāpi dhūmavān /
LiPur, 1, 66, 66.2 yayātaye rathaṃ tasmai dadau śukraḥ pratāpavān //
LiPur, 1, 66, 82.1 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho /
LiPur, 1, 67, 6.1 śukreṇa me samādiṣṭā devayānyāḥ kṛte jarā /
LiPur, 1, 67, 7.1 śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
LiPur, 1, 67, 10.1 varadānena śukrasya na śakyaṃ kartumanyathā /
LiPur, 1, 70, 282.1 ajitaścaiva śukraś ca gaṇau dvau brahmaṇā kṛtau /
LiPur, 1, 82, 74.1 śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca /
LiPur, 1, 92, 93.1 sthāpitaṃ liṅgametattu śukreṇa bhṛgusūnunā /
LiPur, 1, 92, 97.2 grahaiḥ śukrapurogaiś ca etāni sthāpitāni ha //
LiPur, 2, 12, 13.2 śukrapoṣakabhāvena pratītaḥ sūryarūpiṇaḥ //
LiPur, 2, 13, 6.1 umā saṃkīrtitā devī sutaḥ śukraśca sūribhiḥ /
LiPur, 2, 19, 38.2 bṛhaspatiṃ kāñcanasaṃnikāśaṃ śukraṃ sitaṃ kṛṣṇataraṃ ca mandam //
LiPur, 2, 50, 3.3 nigraho 'ghoraśiṣyeṇa śukreṇākṣayatejasā //
Matsyapurāṇa
MPur, 4, 45.3 prācīnabarhiṣaṃ sāṅgaṃ yamaṃ śukraṃ balaṃ śubham //
MPur, 9, 12.1 īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca /
MPur, 9, 33.2 cariṣṇur īḍyaḥ sumatir vasuḥ śukraśca vīryavān //
MPur, 25, 4.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
MPur, 25, 6.3 taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā //
MPur, 25, 16.1 śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi /
MPur, 25, 21.2 asurendrapure śukraṃ praṇamyedamuvāca ha //
MPur, 25, 24.1 śukra uvāca /
MPur, 25, 25.3 ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam //
MPur, 25, 36.1 śukra uvāca /
MPur, 25, 37.1 āhūtaḥ prādurabhavatkacaḥ śukraṃ nanāma sa /
MPur, 25, 42.1 śukra uvāca /
MPur, 25, 52.1 śukra uvāca /
MPur, 25, 54.1 śukra uvāca /
MPur, 25, 62.1 śukra uvāca /
MPur, 25, 65.1 śukra uvāca /
MPur, 26, 8.1 yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava /
MPur, 27, 19.3 tasya śukrasya kanyāhaṃ tvaṃ māṃ nūnaṃ na budhyase //
MPur, 27, 35.3 śukra uvāca /
MPur, 28, 1.1 śukra uvāca /
MPur, 29, 10.1 śukra uvāca /
MPur, 29, 13.1 śukra uvāca /
MPur, 29, 14.2 tatastu tvaritaḥ śukrastena rājñā samaṃ yayau /
MPur, 29, 21.3 mā gānmanyuvaśaṃ śukro devayānī ca matkṛte //
MPur, 30, 32.1 śukra uvāca /
MPur, 30, 34.1 śukra uvāca /
MPur, 30, 37.2 evamukto yayātistu śukraṃ kṛtvā pradakṣiṇam /
MPur, 31, 15.1 māmabravīttadā śukro devayānīṃ yadāvaham /
MPur, 32, 31.1 śukra uvāca /
MPur, 32, 35.1 śukra uvāca /
MPur, 32, 38.1 śukra uvāca /
MPur, 32, 40.1 śukra uvāca /
MPur, 34, 16.1 kathaṃ śukrasya dauhitraṃ devayānyāḥ sutaṃ prabho /
MPur, 34, 24.2 śukreṇa ca varo dattaḥ kāvyenośanasā svayam //
MPur, 34, 27.2 varadānena śukrasya na śakyaṃ vaktumuttaram //
MPur, 47, 61.3 tato'surānparityajya śukro devānagacchata //
MPur, 47, 81.1 śukra uvāca /
MPur, 47, 83.1 tatheti samanujñāpya śukrastu bhṛgunandanaḥ /
MPur, 47, 84.2 tadā tasmingate śukre hy asurāṇāṃ hitāya vai /
MPur, 47, 90.2 nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ //
MPur, 47, 127.1 śukra uvāca /
MPur, 47, 155.1 bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase /
MPur, 47, 209.1 evaṃ bruvāṇaṃ śukraṃ tu bāṣpasaṃdigdhayā girā /
MPur, 47, 225.1 avaśyaṃ bhāvyamarthaṃ tu śrutvā śukreṇa bhāṣitam /
MPur, 47, 225.2 sakṛdāśaṃsamānāstu jayaṃ śukreṇa bhāṣitam /
MPur, 48, 93.2 somaḥ śukreṇa vai rājñā saha pīto mahātmanā //
MPur, 51, 43.1 pūrve manvantare'tīte śukrairyāmaiśca taiḥ saha /
MPur, 72, 10.1 tamevaṃvādinaṃ śukra uvāca vadatāṃ varaḥ /
MPur, 72, 27.1 śukra uvāca /
MPur, 73, 1.3 yātrārambhe'vasāne ca tathā śukrodaye tviha //
MPur, 73, 3.1 vidhāya rājataṃ śukraṃ śucimuktāphalānvitam /
MPur, 73, 6.1 yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ /
MPur, 93, 14.1 brahmāṇaṃ ca gurorvidyācchukrasyāpi śacīpatim /
MPur, 93, 17.2 somaśukrau tathā śveto budhajīvau ca piṅgalau /
MPur, 93, 36.1 śukraṃ te anyaditi ca śukrasyāpi nigadyate /
MPur, 126, 9.1 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ /
MPur, 128, 30.2 viśvāvasuśca yaḥ paścācchukrayoniśca sa smṛtaḥ //
MPur, 128, 41.1 śaukraṃ śukro 'viśatsthānaṃ ṣoḍaśāraṃ prabhāsvaram /
MPur, 128, 47.2 śukro daityastu vijñeyo bhārgavo'surayājakaḥ //
MPur, 128, 53.2 śukraḥ ṣoḍaśaraśmistu yastu devo hyapomayaḥ //
MPur, 163, 39.1 vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī /
Suśrutasaṃhitā
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Cik., 13, 4.1 māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ /
Sūryasiddhānta
SūrSiddh, 1, 29.1 yuge sūryajñaśukrāṇām khacatuṣkaradārṇavāḥ /
SūrSiddh, 1, 69.2 budhaśukrārkajāḥ pātair vikṣipyante caturguṇam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 6, 1.0 nāḍīti raśmiḥ saviturdvau raśmī śuciśca śukraśca //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 2.0 śucir apa ādatte śukreṇa vṛddhiṃ karoti //
Viṣṇupurāṇa
ViPur, 1, 8, 11.1 śanaiścaras tathā śukro lohitāṅgo manojavaḥ /
ViPur, 1, 10, 13.2 sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ //
ViPur, 1, 14, 2.2 prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vṛjājinau //
ViPur, 2, 7, 8.1 aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ /
ViPur, 2, 8, 81.1 tapastapasyau madhumādhavau ca śukraḥ śuciścāyanam uttaraṃ syāt /
ViPur, 2, 10, 8.2 rathacitras tathā śukre vasantyāṣāḍhasaṃjñite //
ViPur, 2, 12, 17.2 sopāsaṅgapatākastu śukrasyāpi ratho mahān //
ViPur, 3, 2, 44.1 agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca /
ViPur, 4, 10, 8.1 prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadum uvāca //
ViPur, 4, 24, 56.1 teṣām apatyaṃ vindhyaśaktis tataḥ purañjayas tasmād rāmacandras tasmāddharmavarmā tato vaṅgas tato 'bhūnnandanas tataḥ sunandī tadbhrātā nandiyaśāḥ śukraḥ pravīra ete varṣaśataṃ ṣaḍ varṣāṇi bhūpatayo bhaviṣyanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 296.2 śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 3.2 kāmaṃ vrajet pratibhṛguṃ jijīviṣur nāstage śukre //
Ṭikanikayātrā, 8, 7.1 suram api vijayec chuḥpṛṣṭhatīkṛtya śukraḥ samaravijayatṛṣṇo yo nṛpaḥ samprayāti /
Ṭikanikayātrā, 8, 8.2 bhūr iva vipannasasyā proṣitaśukrā bhavati yātrā //
Ṭikanikayātrā, 8, 9.1 evaṃvidhe 'pi yāyād yadi śukre candrajo 'nukūlasthaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 7.2 śukrasahasrārānataprāṇatajā āraṇācyutajāḥ //
AbhCint, 2, 33.2 śukro maghābhavaḥ kāvya uśanā bhārgavaḥ kaviḥ //
AbhCint, 2, 68.1 jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 21.2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
Bhāratamañjarī
BhāMañj, 1, 281.2 prāpya saṃjīvanīṃ vidyāṃ śukraḥ śiṣyānajīvayat //
BhāMañj, 1, 283.2 gatvā śukraṃ samabhyetya ciramevāvrato 'bhavat //
BhāMañj, 1, 293.1 tataḥ śukraḥ kṣaṇaṃ dhyātvā devayānyā girā kacam /
BhāMañj, 1, 294.1 tatraiva dattāṃ śukreṇa vidyāmāsādya tāṃ kacaḥ /
BhāMañj, 1, 295.1 atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ /
BhāMañj, 1, 297.1 kacaḥ provāca śukro me subhru mānyo guruḥ pitā /
BhāMañj, 1, 299.1 tacchrutvā śukratanayāmuvāca vyākulaḥ kacaḥ /
BhāMañj, 1, 301.1 ityuktvā śukrabhavanāttvaritaḥ prayayau kacaḥ /
BhāMañj, 1, 305.1 tatraiva śukratanayā devayānī ghanastanī /
BhāMañj, 1, 311.2 śukrakanyām asāmānyalāvaṇyābharaṇānanām //
BhāMañj, 1, 314.1 tāmāha śukro bālānāṃ kelikopakathā katham /
BhāMañj, 1, 320.2 ityāha śukraḥ sādhūnāṃ kopo hi vinayāvadhiḥ //
BhāMañj, 1, 330.1 na doṣo 'stīti śukreṇa tatastāṃ svayamarpitām /
BhāMañj, 1, 336.1 tacchrutvā bhūpatiḥ prāha dattvā śukraḥ sutāṃ purā /
BhāMañj, 13, 1003.1 bhraṣṭaiśvaryaḥ purā vṛtraḥ śukraṃ gurumabhāṣata /
BhāMañj, 13, 1050.1 atha śukrakathāṃ pṛṣṭo rājñā prāha suravrataḥ /
BhāMañj, 13, 1050.2 purā yogīśvaraḥ śukro bhṛgusūnurdhanaprabhoḥ /
BhāMañj, 13, 1054.1 tataḥ sa śukradvāreṇa nirgataḥ śukratāṃ yayau /
BhāMañj, 13, 1123.2 śukraḥ kamaṇḍaluṃ yasmai dyauśca daṇḍājinaṃ dadau //
BhāMañj, 13, 1156.1 śukramekākinaṃ prītyā nāradaḥ samupāyayau /
BhāMañj, 13, 1628.2 asurendramiti prāha purā śukraḥ kathāntare //
BhāMañj, 13, 1663.2 bhūtaiḥ samāgamaṃ yāti punaḥ śukramukhāccyutaḥ //
Garuḍapurāṇa
GarPur, 1, 5, 18.1 sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ /
GarPur, 1, 7, 3.8 oṃ śukrāya namaḥ /
GarPur, 1, 15, 28.2 patiścandramasaḥ śreṣṭhaḥ śukrasya patireva ca //
GarPur, 1, 15, 89.1 śukraśca sukirīṭī ca sugrīvaḥ kaustubhastathā /
GarPur, 1, 16, 16.6 oṃ śukrāya maharṣaye bhṛgusutāya namaḥ /
GarPur, 1, 58, 11.2 rathacitrastathā śukro vasanty āṣāḍhasaṃjñite //
GarPur, 1, 58, 25.1 sopāsaṃgapatākastu śukrasyāpi ratho mahān /
GarPur, 1, 59, 27.2 gurau śubhā pañcamī syāt ṣaṣṭhī maṅgalaśukrayoḥ //
GarPur, 1, 59, 29.1 ekādaśyā guruśukrau dvādaśyāṃ ca punarbudhaḥ /
GarPur, 1, 59, 29.2 trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī //
GarPur, 1, 59, 36.2 rohiṇyāditrayaṃ jīve śukre puṣyātrayaṃ śiva //
GarPur, 1, 59, 39.1 pūrvaphalgunī śukre ca svātiścaiva śanaiścare /
GarPur, 1, 59, 45.1 śukre ca revatī śreṣṭhā aśvinī maṅgale śubhā /
GarPur, 1, 59, 47.1 garau śatabhiṣā rudra śukre vai rohiṇī tathā /
GarPur, 1, 60, 7.1 meṣa aṅgārakakṣetraṃ vṛṣaḥ śukrasya kīrtitaḥ /
GarPur, 1, 61, 13.1 śukracandrau hi janmasthau śubhadau ca dvitīyake /
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 61, 14.2 śukrajīvau pañcame ca candraketusamāhitau //
GarPur, 1, 61, 15.2 jñaśukrāvaṣṭame śreṣṭhau navamastho guruḥ śubhaḥ //
GarPur, 1, 66, 18.1 guruśukrau ca mandaśca ravicandrau yathoditam /
GarPur, 1, 67, 3.1 guruḥ śukrastathā saumyaścandraścaiva caturthakaḥ /
GarPur, 1, 87, 3.1 jayākhyāśācamitākhyāśca śukrā yāmāstathaiva ca /
GarPur, 1, 87, 12.2 indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ //
GarPur, 1, 87, 61.2 ajito muktaśukrau ca ṛṣayaḥ sapta kīrtitāḥ //
GarPur, 1, 101, 2.2 śukraḥ śanaiścaro rāhuḥ keturgrahagaṇāḥ smṛtāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 133.1 smartavyo vāsavaḥ śukraḥ pṛthurāmaḥ parāśaraḥ /
Narmamālā
KṣNarm, 2, 91.3 gṛhītetyatra paśyāmi cakre śukrasamāgamāt //
KṣNarm, 2, 92.1 tataḥ prayāte gaṇake cintite śukrapūjane /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 6.1 śukro vibhāvasuḥ keśaś citrabhānur uṣarbudhaḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 52.2 dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet //
Rasārṇava
RArṇ, 2, 55.2 śukraṃ pūrve 'bhisaṃpūjya skandamāgneyagocare //
RArṇ, 12, 233.1 śukreṇārādhito devi prāg ahaṃ suravandite /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 65.0 vaiśākho mādhavo rādho jyaiṣṭhaḥ śukrastapastathā //
RājNigh, Sattvādivarga, 74.1 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
Ānandakanda
ĀK, 1, 23, 446.1 śukreṇārādhito devi prāgahaṃ suravandite /
ĀK, 1, 23, 633.1 yāvacchukrodayaprakhyo jāyate ca rasaḥ priye /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 1.0 śuciḥ jyeṣṭhaḥ śukrastu āṣāḍhaḥ saha āgrahāyaṇaḥ sahasyaḥ pauṣaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.2 lohaṃ yamasyaiva tu kālamūrtervaṅgaṃ ca śukrasya purāvido budhāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.2 māsi śukre śucau caiva śilāḥ sūryāṃśutāpitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
Haribhaktivilāsa
HBhVil, 2, 22.1 ravau gurau tathā some kartavyaṃ budhaśukrayoḥ //
HBhVil, 2, 27.1 evaṃ śuddhe dine śuklapakṣe śukragurūdaye /
HBhVil, 3, 52.1 bṛhannāradīye śukrabalisaṃvāde /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 25.1 śukraścaiva bharadvājo vātsyo vātsyāyanastathā /