Occurrences

Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Matsyapurāṇa
Garuḍapurāṇa

Jaiminigṛhyasūtra
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 12.0 asya pratnām anu dyutam iti śukrāya //
JaimGS, 2, 9, 21.0 śukrāya hayaṃ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 30.3 upayāmagṛhīto 'si śukrāya tvā /
Mahābhārata
MBh, 13, 17, 166.1 taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ /
Matsyapurāṇa
MPur, 47, 155.1 bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase /
Garuḍapurāṇa
GarPur, 1, 7, 3.8 oṃ śukrāya namaḥ /
GarPur, 1, 16, 16.6 oṃ śukrāya maharṣaye bhṛgusutāya namaḥ /