Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasaratnākara
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa

Atharvaprāyaścittāni
AVPr, 6, 3, 7.0 anyaś ced āgrāyaṇād gṛhṇīyād āgrāyaṇaś ced upadasyed āgrāyaṇād gṛhṇīyād grahebhyo vāhṛtya śukradhruvau varjam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 10, 3.0 śukrāgraṃ dvitīyam //
BaudhŚS, 16, 10, 6.0 śukrāgraṃ ṣaṣṭhaṃ ca saptamaṃ ca //
BaudhŚS, 16, 17, 6.0 atha vaiṣuvate 'hni śukrāgrā grahā gṛhyante //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.5 bhāskarāṅgārakau raktau śvetau śukraniśākarau /
JaimGS, 2, 9, 4.3 bṛhaspatiḥ sindhudeśaḥ śukradeśo ghaṭeṣu ca /
Taittirīyasaṃhitā
TS, 6, 5, 4, 6.0 vaiśvadevaṃ śukrapātreṇa gṛhṇāti //
TS, 6, 5, 4, 9.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti tasmād asāv ādityaḥ sarvāḥ prajāḥ pratyaṅṅ udeti //
TS, 6, 5, 4, 11.0 vaiśvadevaṃ śukrapātreṇa gṛhṇāti //
TS, 6, 5, 4, 14.0 yad vaiśvadevaṃ śukrapātreṇa gṛhṇāti prajāsv eva tejo dadhāti //
TS, 6, 5, 5, 24.0 śukrapātreṇa gṛhṇāti //
TS, 6, 5, 5, 27.0 yan māhendraṃ śukrapātreṇa gṛhṇāti yajamāna eva tejo dadhāti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 3, 34.1 atha śukrāgre dve viṣuvān //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 5, 7.1 śukrapātram evānu manuṣyāḥ prajāyante /
ŚBM, 4, 5, 5, 12.2 samānam upāṃśvantaryāmayoḥ śukrapātram ṛtupātram āgrayaṇapātram ukthyapātram /
ŚBM, 4, 5, 9, 4.2 tacchukrāgrān gṛhṇāti /
ŚBM, 4, 5, 9, 4.6 tasmācchukrāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 6.2 tacchukrāgrān gṛhṇāti /
ŚBM, 4, 5, 9, 6.6 tasmācchukrāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 13.2 etad vā adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane //
Buddhacarita
BCar, 9, 10.1 tāvarcayāmāsatur arhatas taṃ divīva śukrāṅgirasau mahendram /
BCar, 9, 10.2 pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ //
Mahābhārata
MBh, 1, 1, 130.1 yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānām anulomau jayāya /
MBh, 1, 71, 1.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
MBh, 1, 71, 3.3 taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā //
MBh, 1, 97, 6.2 pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva //
MBh, 2, 43, 21.2 śuciśukrāgame kāle śuṣye toyam ivālpakam //
MBh, 5, 81, 27.2 śukranāradavālmīkā marutaḥ kuśiko bhṛguḥ //
MBh, 6, 43, 54.2 īkṣitṛprītijananaṃ śukrāṅgārakayor iva //
MBh, 7, 5, 17.2 senāpatiḥ syād anyo 'smācchukrāṅgirasadarśanāt //
MBh, 8, 12, 48.1 tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ /
MBh, 8, 12, 48.2 nakṣatram abhito vyomni śukrāṅgirasayor iva //
MBh, 13, 18, 47.2 dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ //
MBh, 14, 8, 22.1 tathā śukrādhipataye pṛthave kṛttivāsase /
Rāmāyaṇa
Rām, Ay, 93, 40.2 divākaraś caiva niśākaraś ca yathāmbare śukrabṛhaspatibhyām //
Rām, Utt, 15, 12.2 śukraproṣṭhapadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 50.1 tulyau śukrabṛhaspatyor yuvāṃ muktvā suhṛttamau /
Daśakumāracarita
DKCar, 2, 8, 79.0 ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ vā taiḥ śāstrānuṣṭhānam //
Divyāvadāna
Divyāv, 20, 31.1 atha brāhmaṇā lakṣaṇajñā naimittikā bhūmyantarikṣamantrakuśalā nakṣatraśukragrahacariteṣu tat saṃlakṣayitvā yena rājā kanakavarṇaḥ tenopasaṃkrāntāḥ //
Liṅgapurāṇa
LiPur, 1, 60, 5.1 prajāpatisutāvuktau tataḥ śukrabṛhaspatī /
LiPur, 1, 60, 23.2 viśvavyacāstu yaḥ paścācchukrayoniḥ smṛto budhaiḥ //
LiPur, 1, 92, 97.2 grahaiḥ śukrapurogaiś ca etāni sthāpitāni ha //
LiPur, 2, 12, 13.2 śukrapoṣakabhāvena pratītaḥ sūryarūpiṇaḥ //
Matsyapurāṇa
MPur, 25, 4.3 kathaṃ sa śukratanayāṃ lebhe paramadurlabhām //
MPur, 25, 6.3 taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā //
MPur, 73, 1.3 yātrārambhe'vasāne ca tathā śukrodaye tviha //
MPur, 128, 30.2 viśvāvasuśca yaḥ paścācchukrayoniśca sa smṛtaḥ //
MPur, 163, 39.1 vāme tu dakṣiṇe caiva sthitau śukrabṛhaspatī /
Sūryasiddhānta
SūrSiddh, 1, 69.2 budhaśukrārkajāḥ pātair vikṣipyante caturguṇam //
Viṣṇupurāṇa
ViPur, 4, 10, 8.1 prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadum uvāca //
Abhidhānacintāmaṇi
AbhCint, 2, 7.2 śukrasahasrārānataprāṇatajā āraṇācyutajāḥ //
Bhāratamañjarī
BhāMañj, 1, 299.1 tacchrutvā śukratanayāmuvāca vyākulaḥ kacaḥ /
BhāMañj, 1, 301.1 ityuktvā śukrabhavanāttvaritaḥ prayayau kacaḥ /
BhāMañj, 1, 305.1 tatraiva śukratanayā devayānī ghanastanī /
BhāMañj, 1, 311.2 śukrakanyām asāmānyalāvaṇyābharaṇānanām //
BhāMañj, 13, 1050.1 atha śukrakathāṃ pṛṣṭo rājñā prāha suravrataḥ /
BhāMañj, 13, 1054.1 tataḥ sa śukradvāreṇa nirgataḥ śukratāṃ yayau /
BhāMañj, 13, 1663.2 bhūtaiḥ samāgamaṃ yāti punaḥ śukramukhāccyutaḥ //
Garuḍapurāṇa
GarPur, 1, 59, 29.2 trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī //
GarPur, 1, 61, 13.1 śukracandrau hi janmasthau śubhadau ca dvitīyake /
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 61, 14.2 śukrajīvau pañcame ca candraketusamāhitau //
Narmamālā
KṣNarm, 2, 91.3 gṛhītetyatra paśyāmi cakre śukrasamāgamāt //
KṣNarm, 2, 92.1 tataḥ prayāte gaṇake cintite śukrapūjane /
Rasaratnākara
RRĀ, Ras.kh., 4, 52.2 dvitīye śukratulyaḥ syāttṛtīye vajravadbhavet //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 74.1 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
Ānandakanda
ĀK, 1, 23, 633.1 yāvacchukrodayaprakhyo jāyate ca rasaḥ priye /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 4.1, 3.0 etena kim uktam tāmramādityasaṃjñaṃ tāraṃ raupyaṃ somasaṃjñam āraṃ pītalohaṃ tanmaṅgalasaṃjñaṃ nāgaṃ sīsakaṃ tadbudhasaṃjñaṃ hemaṃ suvarṇaṃ tadbṛhaspatisaṃjñaṃ vaṅgaṃ śukrasaṃjñaṃ tīkṣṇakamayastacchanisaṃjñaṃ kāṃsyaṃ rāhusaṃjñaṃ vṛttalohaṃ ketusaṃjñamiti kramaḥ ete dhātavo navagrahanāmabhir boddhavyāḥ //
Haribhaktivilāsa
HBhVil, 2, 27.1 evaṃ śuddhe dine śuklapakṣe śukragurūdaye /
HBhVil, 3, 52.1 bṛhannāradīye śukrabalisaṃvāde /