Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Pāraskaragṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 16.1 atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.2 vāyo vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.3 āditya vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 16.4 vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāmiti //
BaudhGS, 3, 4, 32.1 atha devatā upatiṣṭhate āditya vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 32.2 vāyo vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 32.3 agne vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 32.4 vratānāṃ vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 18.0 dṛḍhavrato vadhatraḥ syāt sarvata ātmānaṃ gopāyet sarveṣāṃ mitramiva śukriyam adhyeṣyamāṇaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 4, 13.0 ud itaḥ śukriyaṃ dadha ity ādityam īkṣante //
Garuḍapurāṇa
GarPur, 1, 48, 61.1 rudraṃ puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 44.2 rudrān puruṣasūktaṃ ca ślokādhyāyaṃ ca śukriyam //