Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 43, 12.3 śuklapakṣe yathā somo vyavardhata tathaiva saḥ //
MBh, 1, 44, 16.2 yathā somo dvijaśreṣṭha śuklapakṣodito divi //
MBh, 1, 71, 49.3 kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ //
MBh, 1, 78, 1.4 tasmin nakṣatrasaṃyoge śukle puṇyarkṣagendunā /
MBh, 1, 92, 17.4 śriyā paramayā yuktaḥ śaracchukle yathā śaśī /
MBh, 1, 151, 25.95 puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau /
MBh, 1, 213, 64.2 sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī //
MBh, 2, 17, 7.4 mātāpitror nandikaraḥ śuklapakṣe yathā śaśī /
MBh, 3, 80, 131.2 abhigacchanti rājendra caitraśuklacaturdaśīm //
MBh, 3, 82, 84.1 kṛṣṇaśuklāvubhau pakṣau gayāyāṃ yo vasen naraḥ /
MBh, 3, 214, 37.2 athāyam abhajallokaḥ skandaṃ śuklasya pañcamīm //
MBh, 3, 217, 14.1 ityetad vividhākāraṃ vṛttaṃ śuklasya pañcamīm /
MBh, 3, 292, 1.3 śukle daśottare pakṣe tārāpatir ivāmbare //
MBh, 5, 34, 53.2 āpadastasya vardhante śuklapakṣa ivoḍurāṭ //
MBh, 6, BhaGī 8, 24.1 agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam /
MBh, 8, 40, 46.2 śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam //
MBh, 12, 47, 24.1 śukle devān pitṝn kṛṣṇe tarpayatyamṛtena yaḥ /
MBh, 12, 236, 12.2 śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ sakṛt //
MBh, 12, 318, 6.1 vyatyayo hyayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ /
MBh, 13, 65, 60.1 kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karotyuta /
MBh, 13, 109, 16.1 aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm /
MBh, 13, 116, 60.1 kaumude tu viśeṣeṇa śuklapakṣe narādhipa /
MBh, 13, 153, 28.2 tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati //
MBh, 14, 44, 2.1 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ /
MBh, 14, 61, 17.2 avardhata yathākālaṃ śuklapakṣe yathā śaśī //
MBh, 14, 93, 7.1 uñchaṃstadā śuklapakṣe madhyaṃ tapati bhāskare /