Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasendrasārasaṃgraha
Mugdhāvabodhinī
Rasasaṃketakalikā

Atharvaveda (Śaunaka)
AVŚ, 8, 7, 4.1 prastṛṇatī stambinīr ekaśuṅgāḥ pratanvatīr oṣadhīr ā vadāmi /
Chāndogyopaniṣad
ChU, 6, 8, 3.4 tatraitacchuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 8, 4.2 evam eva khalu somyānnena śuṅgenāpo mūlam anviccha /
ChU, 6, 8, 4.3 adbhiḥ somya śuṅgena tejo mūlam anviccha /
ChU, 6, 8, 4.4 tejasā somya śuṅgena sanmūlam anviccha /
ChU, 6, 8, 5.3 tatraitad eva śuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 8, 6.2 adbhiḥ somya śuṅgena tejo mūlam anviccha /
ChU, 6, 8, 6.3 tejasā somya śuṅgena sanmūlam anviccha /
Jaiminigṛhyasūtra
JaimGS, 1, 5, 4.0 nyagrodhaśuṅgaṃ phalābhyām upahitaṃ śuklaraktābhyāṃ sūtrābhyāṃ grathitvā kaṇṭhe dhārayet //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 14.0 lakṣmīvaṭaśuṅgasahadevīnām anyatamam abhiṣūya prakṣipeddakṣiṇe nāsāpuṭe putrakāmāyā vāme strīkāmāyāḥ //
Vārāhagṛhyasūtra
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
Carakasaṃhitā
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 42.1 nāsayāsyena vā pītaṃ vaṭaśuṅgāṣṭakaṃ tathā /
AHS, Cikitsitasthāna, 6, 14.2 jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ //
AHS, Utt., 36, 65.1 kāśmaryaṃ vaṭaśuṅgāni jīvakarṣabhakau sitā /
Suśrutasaṃhitā
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Rasendrasārasaṃgraha
RSS, 1, 165.2 vaṭaśuṅgam ajāraktam ebhir abhraṃ vimardayet //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 13.3 vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam //
Rasasaṃketakalikā
RSK, 4, 109.1 punaḥ saṃsvedya taṃ sūtaṃ vaṭaśuṅgāhivallijaiḥ /