Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 90.2 dhaumṛṇī ca mahābhāgā mama bhāryā śucismitā /
SkPur (Rkh), Revākhaṇḍa, 19, 57.1 paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām /
SkPur (Rkh), Revākhaṇḍa, 21, 32.1 tatra snātvā śucirbhūtvā brahmacārī jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 17.2 utpannāḥ śucayaḥ putrāḥ sarve te dhiṣṇyapāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 35.1 anye 'pi tatra ye snātāḥ śucayastu samāhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 102.2 pratipatsu ca yā nārī pūrvāhṇe ca śucivratā //
SkPur (Rkh), Revākhaṇḍa, 28, 123.2 śākayāvakabhukcaiva śucistriṣavaṇo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 29, 9.2 tatra snātvā śucirbhūtvā kuberaḥ satyavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 5.2 kulikānvayasambhūto brāhmaṇo bhaktimāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 18.1 tasmiṃstīrthe tu yo bhaktyā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 14.3 pāṇibhyāṃ sampuṭaṃ kṛtvā sāṣṭāṅgaṃ praṇataḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 15.2 śrāddhaṃ kṛtvā gṛhe bhaktyā śuciścāpi jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 29.2 dakṣiṇasyāṃ tato mūrtau śucirbhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 34.1 śucirbhūtvā mamāsthīni tatra tīrthe vinikṣipa /
SkPur (Rkh), Revākhaṇḍa, 56, 49.1 trirātraṃ kurute yo 'tra śuciḥ snātvā jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 51.1 vinā puṃsā tu yā nārī dvādaśābdaṃ śucivratā /
SkPur (Rkh), Revākhaṇḍa, 56, 111.2 śucayaste janāḥ sarve snātvā devāśilopari //
SkPur (Rkh), Revākhaṇḍa, 57, 26.1 tato vimuktapāpastu yatkiṃcitkurute śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 5.2 tatra tīrthe tu yo bhaktyā navamyāṃ niyataḥ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 40.2 tatra tīrthe tu ye gatvā śuciprayatamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 18.2 rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 23.1 nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 75, 3.1 tatra tīrthe tu yo bhaktyā śucir bhūtvā samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 11.1 tatra tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 97.1 sukhapūrvaṃ śucau bhūmau puṣpadhūpākṣataistathā /
SkPur (Rkh), Revākhaṇḍa, 95, 7.1 tatra gatvā śucirbhūtvā hyekarātropavāsakṛt /
SkPur (Rkh), Revākhaṇḍa, 97, 102.1 evamuktvā śucirbhūtvā narmadātaṭamāsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 112.1 iti jñātvā śuciṃ bhāvaṃ vāṅmanaḥkāyakarmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 102, 3.1 tatra snātvā naro rājañchuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 16.1 snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā /
SkPur (Rkh), Revākhaṇḍa, 111, 27.2 dhyāyamāno mahādevaṃ śucirdhamanisaṃtataḥ //
SkPur (Rkh), Revākhaṇḍa, 113, 2.1 tatra tīrthe tu yaḥ snātvā bhojayed brāhmaṇāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 116, 2.1 tatra tīrthe tu yaḥ snātvā dāpayet kāñcanaṃ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 4.1 tatra tīrthe tu yo bhaktyā brāhmaṇān bhojayecchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 16.1 upavāsī śucirbhūtvā brahmalokamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 150, 50.1 surūpaḥ subhago vāgmī vikrānto matimāñchuciḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 20.2 yo 'tra datte śucirbhūtvā ekaṃ revājalāñjalim //
SkPur (Rkh), Revākhaṇḍa, 156, 13.2 tathā tatra vapuḥsnānaṃ puruṣasya bhavecchuci //
SkPur (Rkh), Revākhaṇḍa, 156, 39.2 śuklatīrthe śucirbhūtvā yaḥ karoti pradakṣiṇam //
SkPur (Rkh), Revākhaṇḍa, 161, 8.2 sopavāsaḥ śucirbhūtvā liṅgaṃ sampūrayet tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 163, 1.3 āśvinasya site pakṣe pañcamyāṃ niyataḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 18.2 snānādīni tathā rājanprayataḥ śucimānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 34.2 tatra tīrthe naraḥ snātvā śuciḥ prayatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 71.1 caturdaśyāṃ nirāhāraḥ sthito bhūtvā śucivrataḥ /
SkPur (Rkh), Revākhaṇḍa, 174, 5.2 sopavāsaḥ śucirbhūtvā dīpakāṃstatra dāpayet //
SkPur (Rkh), Revākhaṇḍa, 177, 13.2 pūjayed devamīśānaṃ sa bāhyābhyantaraḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 72.2 mumoca jāhnavītoyaṃ revāmadhyagamaṃ śuci //
SkPur (Rkh), Revākhaṇḍa, 198, 99.1 śuciraktāmbaro vā syād gṛhītvā kusumāñjalim /
SkPur (Rkh), Revākhaṇḍa, 209, 119.2 śucipradeśācca mṛdaṃ mantreṇānena gṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 227, 36.2 vrajecca nirupānatko vasāno vāsasī śuciḥ //