Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 15.2 śuciṃ śuciṣadaṃ haṃsaṃ tatpadaṃ parameśvaram //
GarPur, 1, 15, 87.1 dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ /
GarPur, 1, 15, 154.1 agrāhaścaiva gauraśca sarvaḥ śucirabhiṣṭutaḥ /
GarPur, 1, 17, 1.3 aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam //
GarPur, 1, 50, 15.1 prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ /
GarPur, 1, 50, 26.1 gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ /
GarPur, 1, 50, 57.1 anyathā ca śucau bhūmyāṃ darbheṣu ca samāhitaḥ /
GarPur, 1, 87, 18.1 vanabandhur niramitraḥ pratyaṅgaḥ parahā śuciḥ /
GarPur, 1, 94, 5.1 antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
GarPur, 1, 96, 37.1 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
GarPur, 1, 97, 6.1 bhasmādbhirlohakāṃsyānāmajñātaṃ ca sadā śuci /
GarPur, 1, 97, 7.1 śuci gotṛptidaṃ toyaṃ prakṛtisthaṃ mahīgatam /
GarPur, 1, 105, 27.2 karmaṇaḥ khyāpanaṃ kṛtvā hatastena bhavecchuciḥ //
GarPur, 1, 105, 42.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ śucirbhavet //
GarPur, 1, 105, 52.2 trirātropoṣaṇo hutvā kūṣmāṇḍībhirghṛtaṃ śuciḥ //
GarPur, 1, 105, 54.2 oṅkārābhiyutaṃ somasalilaprāśanācchuciḥ //
GarPur, 1, 105, 57.2 japtvā sahasragāyattrīṃ śucir brahmahaṇād ṛte //
GarPur, 1, 107, 20.1 daśāhācchudhyate mātā snānātsūte pitā śuciḥ /
GarPur, 1, 107, 20.2 saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ //
GarPur, 1, 109, 8.1 āpatsu mitraṃ jānī yādraṇe śūraṃ rahaḥ śucim /
GarPur, 1, 112, 10.2 śuciśca kaṭhinaścaiva sūpakāraḥ sa ucyate //
GarPur, 1, 113, 37.2 yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ //
GarPur, 1, 113, 37.2 yo 'nnārthaiḥ śuciḥ śaucānna mṛdā vāriṇā śuciḥ //
GarPur, 1, 152, 8.2 laulyabhāvo 'nnapānādau śucāvaśucivīkṣaṇam //