Occurrences

Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Saundarānanda
Agnipurāṇa
Amarakośa
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Paramānandīyanāmamālā
Rājanighaṇṭu
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Rasakāmadhenu
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 19.1 śucitapastapasyavarjam ity eke //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 1, 5, 1, 16.1 ud agne śucayas tava śukrā bhrājanta īrate /
MS, 1, 6, 8, 4.0 yacchucaye yad evāsyāpūtaṃ tad etena punāti //
MS, 1, 6, 8, 7.0 yacchucaye pūta evāsmin rucaṃ dadhāti //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 2, 8, 12, 3.1 śukraś ca śuciś ca graiṣmā ṛtū /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 30.4 upayāmagṛhīto 'si śucaye tvā /
VSM, 14, 6.1 śukraś ca śuciś ca graiṣmāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 8.1 athāgnaye śucaye nirvapati /
Ṛgveda
ṚV, 2, 35, 8.1 yo apsv ā śucinā daivyena ṛtāvājasra urviyā vibhāti /
Carakasaṃhitā
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Mahābhārata
MBh, 2, 11, 16.3 kṣamā dhṛtiḥ śuciścaiva prajñā buddhiḥ smṛtir yaśaḥ /
MBh, 2, 43, 21.2 śuciśukrāgame kāle śuṣye toyam ivālpakam //
MBh, 3, 3, 20.1 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ /
MBh, 3, 61, 121.2 sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ //
MBh, 7, 13, 5.1 nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye /
MBh, 13, 4, 53.1 aṅghriko naikabhṛccaiva śilāyūpaḥ sitaḥ śuciḥ /
MBh, 13, 17, 149.1 siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ /
MBh, 13, 85, 36.2 cyavano vajraśīrṣaśca śucir aurvastathaiva ca //
Saundarānanda
SaundĀ, 9, 8.2 jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase //
Agnipurāṇa
AgniPur, 20, 16.1 pāvakaḥ pavamāno 'bhūcchuciḥ svāhāgnijo 'bhavat /
Amarakośa
AKośa, 1, 66.1 śucirappittamaurvastu vāḍabo vaḍabānalaḥ /
AKośa, 1, 142.2 vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam //
Harivaṃśa
HV, 7, 17.2 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca /
Harṣacarita
Harṣacarita, 1, 255.1 so 'janayad bhṛguṃ haṃsaṃ śuciṃ kaviṃ mahīdattaṃ dharmaṃ jātavedasaṃ citrabhānuṃ tryakṣaṃ mahidattaṃ viśvarūpaṃ cetyekādaśa rudrāniva somāmṛtarasaśīkarachuritamukhān pavitrān putrān //
Kumārasaṃbhava
KumSaṃ, 5, 20.1 śucau caturṇāṃ jvalatāṃ havirbhujāṃ śucismitā madhyagatā sumadhyamā /
Kāvyālaṃkāra
KāvyAl, 2, 29.2 pravāsināṃ ca cetāṃsi śucirantaṃ ninīṣati //
Kūrmapurāṇa
KūPur, 1, 12, 15.1 pāvakaḥ pavamānaśca śuciragniśca te trayaḥ /
KūPur, 1, 12, 16.1 yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
KūPur, 1, 12, 17.1 pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ /
KūPur, 1, 13, 8.1 ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ /
KūPur, 1, 23, 47.2 kukuraṃ bhajamānaṃ ca śuciṃ kambalabarhiṣam //
Liṅgapurāṇa
LiPur, 1, 6, 1.2 pavamānaḥ pāvakaś ca śuciragniś ca te smṛtāḥ /
LiPur, 1, 6, 2.1 śuciḥ saurastu vijñeyaḥ svāhāputrāstrayastu te /
LiPur, 1, 55, 22.1 madhuś ca mādhavaścaiva śukraś ca śucireva ca /
LiPur, 1, 55, 51.2 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ //
LiPur, 1, 59, 10.2 yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ //
LiPur, 1, 69, 32.2 kukuraṃ bhajamānaṃ ca śuciṃ kambalabarhiṣam //
LiPur, 1, 98, 33.2 viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ //
Matsyapurāṇa
MPur, 9, 12.1 īṣa ūrjaśca tarjaś ca śuciḥ śukrastathaiva ca /
MPur, 60, 34.1 jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam /
MPur, 126, 9.1 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ /
MPur, 128, 7.1 yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 30.1 taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca /
Suśrutasaṃhitā
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Cik., 13, 4.1 māse śukre śucau caiva śailāḥ sūryāṃśutāpitāḥ /
Su, Ka., 1, 12.1 praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 6, 1.0 nāḍīti raśmiḥ saviturdvau raśmī śuciśca śukraśca //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 2.0 śucir apa ādatte śukreṇa vṛddhiṃ karoti //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 3.0 śucyākhyayā nāḍyā vāyusaṃyuktayā ādityaprayatnāpekṣayārohaṇam //
Viṣṇupurāṇa
ViPur, 1, 10, 15.1 pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam //
ViPur, 1, 13, 5.1 kuruḥ puruḥ śatadyumnas tapasvī satyavāñchuciḥ /
ViPur, 2, 8, 81.1 tapastapasyau madhumādhavau ca śukraḥ śuciścāyanam uttaraṃ syāt /
ViPur, 2, 10, 6.1 mādhave nivasantyete śucisaṃjñe nibodha me //
ViPur, 3, 2, 42.2 śucirindraḥ suragaṇāstatra pañca śṛṇuṣva tān //
ViPur, 3, 2, 44.1 agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca /
ViPur, 4, 5, 30.1 sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya tu śuciḥ tasmāccorjanāmā putro jajñe //
ViPur, 4, 14, 12.1 kukurabhajamānaśucikambalabarhiṣākhyās tathāndhakasya catvāraḥ putrāḥ //
ViPur, 4, 23, 5.1 tataś ca senajit tataś ca śrutañjayas tato vipras tasya ca putraḥ śucināmā bhaviṣyati //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 2.2 maṇiprakārāḥ sarasaṃ ca candanaṃ śucau priye yānti janasya sevyatām //
Abhidhānacintāmaṇi
AbhCint, 2, 11.2 grahābjinīgodyupatirvikartano hariḥ śucīnau gaganāhajādhvagau //
AbhCint, 2, 13.2 pragrahaḥ śucimarīcidīptayo dhāmaketughṛṇiraśmipṛśnayaḥ //
AbhCint, 2, 68.1 jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 59.2 pāvakaṃ pavamānaṃ ca śuciṃ ca hutabhojanam //
BhāgPur, 4, 24, 4.1 pāvakaḥ pavamānaśca śucirityagnayaḥ purā /
BhāgPur, 4, 25, 44.2 krīḍanparivṛtaḥ strībhirhradinīmāviśacchucau //
BhāgPur, 11, 16, 23.2 vāyvagnyarkāmbuvāgātmā śucīnām apy ahaṃ śuciḥ //
Garuḍapurāṇa
GarPur, 1, 5, 19.2 phāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinaḥ //
GarPur, 1, 87, 9.2 vinītaśca suketuśca sumitraḥ subalaḥ śuciḥ //
GarPur, 1, 87, 61.1 agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ /
GarPur, 1, 87, 63.1 śucirindro mahādaityo ripuhantā hariḥ svayam /
GarPur, 1, 138, 52.2 śatadyumno bhānumataḥ śatadyumnācchuciḥ smṛtaḥ //
GarPur, 1, 138, 53.1 ūrjanāmā śuceḥ putraḥ sanadvājastadātmajaḥ /
GarPur, 1, 139, 45.1 pṛthurvipṛthuścitrasya tvandhakasya śuciḥ smṛtaḥ /
GarPur, 1, 141, 10.1 śrutaṃjayaḥ senajicca bhūriścaiva śucistathā /
Kṛṣiparāśara
KṛṣiPar, 1, 169.1 ropaṇārthaṃ tu bījānāṃ śucau vapanamuttamam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 216.2 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 5.1 jvalano jāgṛvirbarhiḥ kṛṣṇavartmānalau śuciḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 66.0 āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi //
RājNigh, Sattvādivarga, 74.1 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 1.0 śuciḥ jyeṣṭhaḥ śukrastu āṣāḍhaḥ saha āgrahāyaṇaḥ sahasyaḥ pauṣaḥ //
Śukasaptati
Śusa, 23, 12.2 sevyamāno 'pi madhuraḥ śucirjayati nānyathā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 3.2 māsi śukre śucau caiva śilāḥ sūryāṃśutāpitāḥ //
Haribhaktivilāsa
HBhVil, 3, 150.1 nīrājanaṃ tv idaṃ sarvaiḥ kartavyaṃ śucivigrahaiḥ /
HBhVil, 4, 201.3 śucir eva bhaven nityam ūrdhvapuṇḍrāṅkito naraḥ //
Rasakāmadhenu
RKDh, 1, 1, 36.2 anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 10.0 ājyena tanūdevatāḥ purastāt puroḍāśasya agniṃ pavamānaṃ pāvakaṃ ca śuciṃ copariṣṭāt //