Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Pipp., 187.2 raktaśuddhikarī tāpapittodrekaharā śubhā //
RājNigh, 12, 62.2 cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ //
RājNigh, 13, 20.2 śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram //
RājNigh, 13, 31.2 hemopamā śubhā svacchā janyā rītiḥ prakīrtitā //
RājNigh, 13, 61.2 visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //
RājNigh, 13, 160.2 samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //
RājNigh, 13, 165.2 avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, Śālyādivarga, 47.3 grahaṇīgulmakuṣṭhaghno vikalo bhojane śubhaḥ //
RājNigh, Manuṣyādivargaḥ, 59.2 rekhāḥ sāmudrike jñeyāḥ śubhāśubhanivedikāḥ //