Occurrences

Ṭikanikayātrā

Ṭikanikayātrā
Ṭikanikayātrā, 1, 4.2 āyuṣi ca parijñāte śubham aśubhaṃ vā phalaṃ vācyam //
Ṭikanikayātrā, 2, 3.2 saumye 'py anupacayasthe na bhavati yātrā śubhā yātuḥ //
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Ṭikanikayātrā, 4, 1.1 upacayagṛhasaptamagaḥ śubhaḥ śaśī janmabhe 'pi yātrāyām /
Ṭikanikayātrā, 4, 1.2 upajayakarayukto vā śubhamadhye śubham upāsajña //
Ṭikanikayātrā, 4, 3.1 sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca /
Ṭikanikayātrā, 4, 3.1 sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca /
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Ṭikanikayātrā, 5, 3.1 āye janmani rāśiṣu yeṣu śubhā bhāskaradvitīyai //
Ṭikanikayātrā, 6, 2.1 puṣṭir bhavati yiyāsoḥ śubhagrahāṇāṃ navāṅgalagneṣu /
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Ṭikanikayātrā, 7, 8.2 vakrī na śubhaḥ kendre tadahas tadvargalagnaṃ ca //
Ṭikanikayātrā, 7, 13.2 janmany athavā karmaṇi na tac chubhaṃ prāhur ācāryāḥ //
Ṭikanikayātrā, 7, 15.2 pauretarair api śubhair yāyād ardhena sainyasya //
Ṭikanikayātrā, 7, 16.1 sarvair apy aśubhakaraiḥ śubhadaivaṃ saṃśrayet pradhānanṛpam /
Ṭikanikayātrā, 9, 6.1 śubhāśubhāni sarvāṇi nimittāni syur ekataḥ /
Ṭikanikayātrā, 9, 17.2 svapneṣv api tāni śubhāśubhāni viḍlepanaṃ dhanyam //
Ṭikanikayātrā, 9, 18.2 lalāṭaṃ dhanur athendraṃna śubhadam anyatra śastaṃphalam //
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Ṭikanikayātrā, 9, 35.1 śubhā mṛgapatatriṇo mṛdusamīraṇo dahlādakṛta grahāḥ sthūṭāmarīcayo dvigatareṇudindalaḥ /