Occurrences

Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 34.1 rathāśvagajadhānyānāṃ gavāṃ caiva rajaḥ śubham /
BaudhDhS, 3, 3, 22.1 parigṛhya śubhāṃ vṛttim etāṃ durjanavarjitām /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
Kauśikasūtra
KauśS, 10, 3, 5.0 sa ced ubhayoḥ śubhakāmo bhavati sūryāyai devebhya ity etām ṛcaṃ japati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 14, 8.0 yadā nāsāgraṃ dṛśyate tadāsya grahasthitiṃ jñātvā śubhāśubhaṃ parīkṣeta //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 8.0 tena śubhaṃ labdhvātmayogam ante prāpnoti //
Vārāhagṛhyasūtra
VārGS, 13, 4.1 sarvāṇi vāditrāṇy alaṃkṛtya kanyā pravādayate śubhaṃ vada dundubhe suprajāstvāya gomukha /
Ṛgveda
ṚV, 1, 23, 11.2 yacchubhaṃ yāthanā naraḥ //
ṚV, 1, 167, 6.1 āsthāpayanta yuvatiṃ yuvānaḥ śubhe nimiślāṃ vidatheṣu pajrām /
ṚV, 10, 105, 3.2 śubhe yad yuyuje taviṣīvān //
Ṛgvedakhilāni
ṚVKh, 4, 2, 8.1 ye agnivarṇāṃ śubhāṃ saumyāṃ kīrtayiṣyanti ye dvijāḥ /
Avadānaśataka
AvŚat, 1, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 2, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 3, 14.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 4, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 6, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 7, 13.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 8, 10.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 9, 12.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 10, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 13, 6.6 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 14, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 15, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 16, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 17, 11.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 17, 14.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca //
AvŚat, 18, 4.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 19, 5.4 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca /
AvŚat, 20, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhir utpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 20, 11.3 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca /
AvŚat, 22, 7.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
AvŚat, 23, 9.2 dhīrābhir munivṛṣa vāgbhir uttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Aṣṭasāhasrikā
ASāh, 2, 4.45 rūpaṃ śubhamaśubhamiti na sthātavyam /
ASāh, 2, 4.47 vijñānaṃ śubhamaśubhamiti na sthātavyam /
ASāh, 6, 2.4 evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ /
Buddhacarita
BCar, 4, 38.1 śubhena vadanenānyā bhrūkārmukavikarṣiṇā /
BCar, 5, 57.1 aparā babhūvurnimīlitākṣyo vipulākṣyo 'pi śubhabhruvo 'pi satyaḥ /
BCar, 8, 52.1 mahormimanto mṛdavo 'sitāḥ śubhāḥ pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ /
BCar, 9, 58.1 kecitsvabhāvāditi varṇayanti śubhāśubhaṃ caiva bhavābhavau ca /
BCar, 9, 75.1 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ /
BCar, 9, 75.1 adṛṣṭatattvasya sato 'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ /
BCar, 9, 75.2 vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ //
BCar, 10, 9.1 dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam /
BCar, 14, 10.2 ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape //
Carakasaṃhitā
Ca, Sū., 1, 7.2 sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe //
Ca, Sū., 5, 22.1 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ śubhāḥ /
Ca, Sū., 5, 77.2 kakkolasya phalaṃ patraṃ tāmbūlasya śubhaṃ tathā /
Ca, Sū., 8, 13.1 mano mano'rtho buddhirātmā cetyadhyātmadravyaguṇasaṃgrahaḥ śubhāśubhapravṛttinivṛttihetuśca dravyāśritaṃ ca karma yaducyate kriyeti //
Ca, Sū., 9, 23.1 yasya tvete guṇāḥ sarve santi vidyādayaḥ śubhāḥ /
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 27, 9.2 pataṃgas tapanīyaśca ye cānye śālayaḥ śubhāḥ //
Ca, Sū., 28, 5.5 hitāhitopayogaviśeṣāstvatra śubhāśubhaviśeṣakarā bhavantīti //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 42.2 śubhāśubhasamutpattau tān parīkṣya prayojayet //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Vim., 8, 74.1 anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṃ kāryanimittaḥ śubho vāpyaśubho bhāvaḥ //
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Vim., 8, 155.2 bahuvidhaśubhaśabdasandhiyuktaṃ bahuvidhavādanisūdanaṃ pareṣām //
Ca, Śār., 1, 39.1 bhāstamaḥ satyamanṛtaṃ vedāḥ karma śubhāśubham /
Ca, Śār., 4, 42.3 vṛddhihetuśca garbhasya pañcārthāḥ śubhasaṃjñitāḥ //
Ca, Śār., 4, 44.1 śubhāśubhasamākhyātānaṣṭau bhāvānimān bhiṣak /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 8, 39.5 prasūṣva tvam avikliṣṭam avikliṣṭā śubhānane /
Ca, Indr., 2, 12.1 āplutānāplute kāye yasya gandhāḥ śubhāśubhāḥ /
Ca, Indr., 5, 46.2 paśyet saumyaṃ śubhākāraṃ tasya vidyācchubhaṃ phalam //
Ca, Indr., 5, 46.2 paśyet saumyaṃ śubhākāraṃ tasya vidyācchubhaṃ phalam //
Ca, Indr., 7, 15.2 tāḥ śubhā rūkṣamalināḥ saṃkṣiptāścāśubhodayāḥ //
Ca, Indr., 7, 17.2 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāprabhāśrayāḥ //
Ca, Indr., 12, 78.1 mṛgapakṣimanuṣyāṇāṃ praśastāśca giraḥ śubhāḥ /
Ca, Indr., 12, 86.1 svapne sumanasāṃ caiva śuklānāṃ darśanaṃ śubham /
Ca, Indr., 12, 88.2 iṣṭāṃścāpyaparān bhāvān puruṣaḥ śubhalakṣaṇaḥ //
Ca, Cik., 1, 80.2 gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam //
Ca, Cik., 1, 4, 63.1 āyurvedasamutthānaṃ divyauṣadhividhiṃ śubham /
Garbhopaniṣat
GarbhOp, 1, 4.6 atha navame māsi sarvalakṣaṇajñānasampūrṇo bhavati pūrvajātiṃ smarati śubhāśubhaṃ ca karma vindati //
GarbhOp, 1, 6.1 yan mayā parijanasyārthe kṛtaṃ karma śubhāśubham /
GarbhOp, 1, 8.1 śubhakṣayakartāraṃ phalamuktipradāyakam /
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
GarbhOp, 1, 12.3 jñānāgniḥ śubhāśubhaṃ ca karma vindati /
Lalitavistara
LalVis, 1, 57.1 jñānaprabhaṃ hatatamasaṃ prabhākaraṃ śubhraprabhaṃ śubhavimalāgratejasam /
LalVis, 1, 57.2 praśāntakāyaṃ śubhaśāntamānasaṃ muniṃ samāśliṣyata śākyasiṃham //
LalVis, 1, 78.2 praviṣṭamānasya śubhairvihārairekāgracittasya samāhitasya //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 4.2 śubhavimalaśuddhacittā dāmacarī yādṛśā ti pure //
LalVis, 3, 39.1 surūparūyā yatha devakanyā suvibhaktagātrā śubhanirmalāṅgī /
LalVis, 3, 46.2 obhāsito bhoti sadevabhāgo ābhāya tasyāḥ śubhakarmaniṣṭhayā //
LalVis, 3, 48.1 māyāya devyāḥ śubhakarmahetunā vivardhate rājakulaṃ viśālam /
LalVis, 4, 7.2 sarvaśubhakarmahetoḥ phalamidaṃ śṛṇurasya karmasya //
LalVis, 4, 8.1 tasmādbhavata kṛtajñā apūrvaśubhasaṃcayaṃ kṣapitveha /
LalVis, 4, 17.2 sarvaśubhakarmahetoḥ śīlena śrutena cāpramādena //
LalVis, 6, 50.1 tamenaṃ mahābrahmā śubhe vaiḍūryabhājane prakṣipya bodhisattvasyopanāmayati sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 11, 28.1 vyāvṛtte timiranudasya maṇḍale 'pi vyomābhaṃ śubhavaralakṣaṇāgradhārim /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
LalVis, 12, 28.1 atha rājñaḥ śuddhodanasyaitadabhavad durāsadaḥ kumāraḥ śubhādhimuktaśca /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 1.31 aśubhāni nirācaṣṭe tanoti śubhasaṃtatim /
MBh, 1, 1, 27.1 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ /
MBh, 1, 1, 78.1 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ /
MBh, 1, 1, 171.1 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam /
MBh, 1, 1, 178.2 jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ //
MBh, 1, 1, 191.1 kālo vikurute bhāvān sarvāṃlloke śubhāśubhān /
MBh, 1, 1, 196.2 kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ //
MBh, 1, 2, 2.2 śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ /
MBh, 1, 2, 91.3 tatraiva mokṣayāmāsa pañca so 'psarasaḥ śubhāḥ /
MBh, 1, 2, 236.10 tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyanaḥ śubhaḥ /
MBh, 1, 5, 16.3 jātam ityabravīt kāryaṃ jihīrṣur muditaḥ śubhām /
MBh, 1, 8, 9.3 vavṛdhe sā varārohā tasyāśramapade śubhā /
MBh, 1, 14, 5.1 purā devayuge brahman prajāpatisute śubhe /
MBh, 1, 15, 9.1 tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham /
MBh, 1, 16, 36.7 airāvataḥ sa vai nāgo nāgānāṃ pravaraḥ śubhaḥ /
MBh, 1, 18, 3.2 śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe /
MBh, 1, 19, 7.1 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 19, 14.1 vaḍavāmukhadīptāgnestoyahavyapradaṃ śubham /
MBh, 1, 19, 17.16 śubhaṃ divyam amartyānām amṛtasyākaraṃ param /
MBh, 1, 22, 1.3 meghān ājñāpayāmāsa varṣadhvam udakaṃ śubham /
MBh, 1, 24, 5.2 yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ /
MBh, 1, 25, 26.5 śubhaṃ svastyayanaṃ cāpi bhaviṣyati tavāṇḍaja /
MBh, 1, 27, 24.1 etasminn eva kāle tu devī dākṣāyaṇī śubhā /
MBh, 1, 30, 15.6 praśādhi kim ato mātaḥ kariṣyāmi śubhavrate /
MBh, 1, 36, 19.2 na ca kiṃcid uvācainaṃ śubhaṃ vā yadi vāśubham //
MBh, 1, 38, 8.3 te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ /
MBh, 1, 43, 29.1 sukham asmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe /
MBh, 1, 46, 6.2 śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam //
MBh, 1, 46, 6.2 śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam //
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 57, 52.2 puroktā yā bhagavatā tiryagyonigatā śubhe /
MBh, 1, 57, 57.11 śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām /
MBh, 1, 57, 57.43 manuṣyāstvanyadehena śubhāśubham iti sthitiḥ /
MBh, 1, 57, 57.57 evam uktā purā taistvaṃ jātā satyavatī śubhā /
MBh, 1, 57, 68.54 śubhagrahe trayodaśyāṃ muhūrte maitra āgate /
MBh, 1, 57, 92.1 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā /
MBh, 1, 60, 15.2 kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ /
MBh, 1, 60, 50.1 tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā /
MBh, 1, 64, 41.1 sa kāśyapatapoguptam āśramapravaraṃ śubham /
MBh, 1, 65, 3.4 rūpayauvanasampannā śīlācāravatī śubhā /
MBh, 1, 65, 6.4 kastvam adyeha samprāpto maharṣer āśramaṃ śubham //
MBh, 1, 65, 13.1 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ /
MBh, 1, 67, 14.16 mumūrṣuṃ madanāśliṣṭaṃ trāhi māṃ śubhacāriṇam /
MBh, 1, 68, 47.6 teṣāṃ śīlaguṇācārāḥ saṃparkācca śubhāśubhāt //
MBh, 1, 69, 9.1 mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 69, 10.1 prājñastu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ /
MBh, 1, 69, 42.2 praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe /
MBh, 1, 72, 12.2 aniyojye niyoge māṃ niyunakṣi śubhavrate /
MBh, 1, 72, 12.3 prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe //
MBh, 1, 72, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MBh, 1, 73, 36.7 dainyaṃ śāṭhyaṃ ca jaihmyaṃ ca nāsti me tattvataḥ śubhe /
MBh, 1, 75, 13.2 stutyo vandyaśca satataṃ mayā tātaśca te śubhe /
MBh, 1, 76, 35.4 śāstroktavidhinā rājan vivāham akarocchubham /
MBh, 1, 78, 13.1 kasyaite dārakā rājan devaputropamāḥ śubhāḥ /
MBh, 1, 78, 21.3 tava pitrā me guruṇā sahadatte ubhe śubhe /
MBh, 1, 80, 7.1 sa samprāpya śubhān kāmāṃstṛptaḥ khinnaśca pārthivaḥ /
MBh, 1, 85, 21.3 tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MBh, 1, 86, 17.12 ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham //
MBh, 1, 90, 6.3 procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham //
MBh, 1, 92, 3.2 dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā //
MBh, 1, 92, 34.1 yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham /
MBh, 1, 93, 15.1 svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām /
MBh, 1, 96, 53.52 vicitravīryāya śubhe yatheṣṭaṃ gamyatām iti /
MBh, 1, 96, 53.69 mānayan rājaputrīṃ tāṃ dadau tasyai śubhāṃ srajam /
MBh, 1, 97, 4.1 yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam /
MBh, 1, 97, 9.1 ime mahiṣyau bhrātuste kāśirājasute śubhe /
MBh, 1, 99, 11.2 tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ /
MBh, 1, 99, 19.3 śubhaṃ śubhānubandhaṃ ca tāṃścaiva trividhān punaḥ /
MBh, 1, 99, 19.3 śubhaṃ śubhānubandhaṃ ca tāṃścaiva trividhān punaḥ /
MBh, 1, 100, 3.1 śvaśrvāstad vacanaṃ śrutvā śayānā śayane śubhe /
MBh, 1, 100, 18.1 nāma cāsya tad eveha bhaviṣyati śubhānane /
MBh, 1, 100, 19.3 kumāro brūhi me putra astyatra bhavitā śubhaḥ /
MBh, 1, 100, 19.5 tam uvāca tato mātā apyatra bhavitā śubhaḥ /
MBh, 1, 100, 21.14 andho 'yam anyam icchāmi kausalyātanayaṃ śubham /
MBh, 1, 100, 21.16 niyatā yadi kausalyā bhaviṣyati punaḥ śubhā /
MBh, 1, 100, 26.2 ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ /
MBh, 1, 103, 9.4 gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā //
MBh, 1, 103, 13.1 tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā /
MBh, 1, 103, 17.6 tejaḥśravāṃ suśravāṃ ca tathaiva nikṛtiṃ śubhām /
MBh, 1, 104, 5.3 dadhyājyakādibhir nityaṃ vyañjanaiḥ pratyahaṃ śubhā /
MBh, 1, 104, 9.14 amoghaṃ darśanaṃ mahyam āhūtaścāsmi te śubhe /
MBh, 1, 104, 9.31 putraste nirmitaḥ subhru śṛṇu yādṛk śubhānane /
MBh, 1, 105, 2.5 taṃ dṛṣṭvā sānavadyāṅgī kuntibhojasutā śubhā /
MBh, 1, 105, 7.41 maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjacchubham /
MBh, 1, 105, 7.49 sthāpayāmāsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm /
MBh, 1, 106, 3.2 śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata //
MBh, 1, 106, 7.1 hitvā prāsādanilayaṃ śubhāni śayanāni ca /
MBh, 1, 111, 18.2 asti vai tava dharmātman vidma devopamaṃ śubham /
MBh, 1, 111, 25.2 anapatyaḥ śubhāṃllokān nāvāpsyāmīti cintayan //
MBh, 1, 111, 34.2 apatyārthe prajālābhe anvagacchacchubhavratā /
MBh, 1, 113, 7.9 etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe //
MBh, 1, 113, 29.1 tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe /
MBh, 1, 113, 39.3 dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk //
MBh, 1, 114, 19.2 dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham //
MBh, 1, 115, 26.1 śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ /
MBh, 1, 116, 5.2 taṃ mādryanujagāmaikā vasanaṃ bibhratī śubham //
MBh, 1, 116, 22.18 alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe /
MBh, 1, 116, 22.39 āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham /
MBh, 1, 116, 30.7 alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe /
MBh, 1, 116, 30.27 yamaiśca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ /
MBh, 1, 116, 30.28 bhartāraṃ cintayantī sā bhartāraṃ nistarecchubhā /
MBh, 1, 116, 30.43 evam uktvā mahārāja madrarājasutā śubhā /
MBh, 1, 116, 30.61 jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ /
MBh, 1, 118, 17.4 ramaṇīye vanoddeśe gaṅgātīre same śubhe //
MBh, 1, 119, 38.41 kva gato bhavitā mātar neha paśyāmi taṃ śubhe /
MBh, 1, 119, 43.16 celakambalaveśmāni citrāṇi ca śubhāni ca /
MBh, 1, 126, 36.6 rājaliṅgaistathānyaiśca bhūṣito bhūṣaṇaiḥ śubhaiḥ //
MBh, 1, 134, 9.1 tebhyo bhakṣyānnapānāni śayanāni śubhāni ca /
MBh, 1, 134, 16.3 āgneyaṃ ruciraṃ veśma kāritaṃ dṛśyate śubham /
MBh, 1, 134, 18.6 aśubhaṃ vā śubhaṃ vāpi tair vasāma sahaiva tu /
MBh, 1, 136, 18.3 bilena yojanaṃ dūraṃ gatvā siddhapade śubhe /
MBh, 1, 137, 16.25 satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ /
MBh, 1, 142, 8.1 tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe /
MBh, 1, 143, 6.2 tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe //
MBh, 1, 143, 8.2 vṛto 'yaṃ puruṣavyāghrastava putraḥ patiḥ śubhe //
MBh, 1, 143, 11.2 punaścaivāgamiṣyāmi viśrambhaṃ kuru me śubhe /
MBh, 1, 143, 20.7 yāvatkālena bhavati putrasyotpādanaṃ śubhe /
MBh, 1, 143, 27.10 śubhaṃ hi jaghanaṃ tasyāḥ suvarṇamaṇimekhalam /
MBh, 1, 144, 14.3 sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām /
MBh, 1, 145, 4.6 darśanīyā dvijāḥ śuddhā devagarbhopamāḥ śubhāḥ /
MBh, 1, 149, 8.1 na tvahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe /
MBh, 1, 150, 21.2 kṣatriyaḥ sa śubhāṃllokān prāpnuyād iti me śrutam //
MBh, 1, 151, 25.95 puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau /
MBh, 1, 151, 25.101 ko hi jānāti lokeṣu prajāpatividhiṃ śubham /
MBh, 1, 158, 20.1 asaṃbādhā devanadī svargasampādanī śubhā /
MBh, 1, 161, 9.2 sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane //
MBh, 1, 163, 12.4 tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe //
MBh, 1, 165, 12.4 śubhānyetāni dhenūnām āyatāni pracakṣate /
MBh, 1, 170, 19.1 ātmahā ca pumāṃstāta na lokāṃllabhate śubhān /
MBh, 1, 171, 8.2 yadā tadā dadhāreyam ūruṇaikena māṃ śubhā //
MBh, 1, 173, 12.4 yena tvayā purā viṣṇustoṣitaḥ śubhakarmaṇā /
MBh, 1, 173, 21.1 evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā /
MBh, 1, 176, 16.1 prāguttareṇa nagarād bhūmibhāge same śubhe /
MBh, 1, 176, 25.2 priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ //
MBh, 1, 177, 22.2 vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam //
MBh, 1, 182, 15.2 sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā /
MBh, 1, 187, 5.2 api no bhāgadheyāni śubhāni syuḥ paraṃtapa //
MBh, 1, 188, 22.75 rājaṃstavātmajā kṛṣṇā vedyāṃ tejasvinī śubhā /
MBh, 1, 188, 22.83 indraseneti vikhyātā purā nāᄆāyanī śubhā /
MBh, 1, 188, 22.136 gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe /
MBh, 1, 189, 45.3 tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ //
MBh, 1, 190, 18.3 sarve 'pyatuṣyan nṛpa pāṇḍaveyās tasyāḥ śubhaiḥ śīlasamādhivṛttaiḥ /
MBh, 1, 191, 14.2 kambalājinaratnāni sparśavanti śubhāni ca //
MBh, 1, 191, 17.2 rathāṃśca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān //
MBh, 1, 192, 1.3 pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā //
MBh, 1, 199, 22.15 karaṇena muhūrtena nakṣatreṇa tithau śubhe /
MBh, 1, 199, 25.65 tvadbhaktyā jantavaścānye bhajantyeva puraṃ śubham /
MBh, 1, 199, 36.1 tatra ramye śubhe deśe kauravyasya niveśanam /
MBh, 1, 200, 9.20 avadāte ca sūkṣme ca divye ca rucire śubhe /
MBh, 1, 200, 9.23 agnyarkasadṛśe divye dhārayan kuṇḍale śubhe /
MBh, 1, 203, 17.6 tatastāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām /
MBh, 1, 206, 34.7 niścakrāma tadā pārthaḥ svam eva bhavanaṃ śubham /
MBh, 1, 208, 15.1 mama sakhyaścatasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ /
MBh, 1, 209, 7.2 evam uktastu dharmātmā brāhmaṇaḥ śubhakarmakṛt /
MBh, 1, 209, 20.2 kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya //
MBh, 1, 210, 2.14 vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham /
MBh, 1, 210, 11.3 tatastatra mahābāhuḥ śayānaḥ śayane śubhe //
MBh, 1, 211, 13.1 tadā kolāhale tasmin vartamāne mahāśubhe /
MBh, 1, 211, 14.1 tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām /
MBh, 1, 212, 1.60 śubhāśubhasya vijñāne nānyo 'sti bhuvi kaścana /
MBh, 1, 212, 1.64 tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham /
MBh, 1, 212, 1.262 maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi /
MBh, 1, 213, 20.6 tataḥ subhadrāṃ vārṣṇeyīṃ pariṣvajya śubhānanām /
MBh, 1, 213, 64.1 janmaprabhṛti kṛṣṇaśca cakre tasya kriyāḥ śubhāḥ /
MBh, 1, 213, 71.1 pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā /
MBh, 1, 213, 71.2 lebhe pañca sutān vīrāñ śubhān pañcācalān iva //
MBh, 1, 214, 5.2 rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam /
MBh, 1, 214, 20.1 āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ /
MBh, 1, 216, 12.1 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā /
MBh, 1, 222, 15.1 vayam apyagnim āviśya lokān prāpsyāmahe śubhān /
MBh, 2, 0, 1.4 yasya prasādād vakṣyāmi nārāyaṇakathāṃ śubhām /
MBh, 2, 1, 8.4 vāsudeva mayā kartuṃ kim icchasi śubhānana //
MBh, 2, 3, 16.2 tasmād girer upādāya śilāḥ surucirāḥ śubhāḥ /
MBh, 2, 3, 17.2 viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām //
MBh, 2, 3, 29.1 sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām /
MBh, 2, 5, 86.2 brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā /
MBh, 2, 7, 3.1 jarāśokaklamāpetā nirātaṅkā śivā śubhā /
MBh, 2, 9, 1.3 pramāṇena yathā yāmyā śubhaprākāratoraṇā //
MBh, 2, 12, 34.1 taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam /
MBh, 2, 16, 32.1 te tad āmraṃ dvidhā kṛtvā bhakṣayāmāsatuḥ śubhe /
MBh, 2, 16, 49.1 tataste bharataśreṣṭha kāśirājasute śubhe /
MBh, 2, 17, 17.2 śubhāśubham iva sphītā sarvasasyadharā dharā /
MBh, 2, 17, 24.10 ekonayojanaśate sā papāta gadā śubhā /
MBh, 2, 18, 30.1 te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam /
MBh, 2, 19, 1.3 nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ //
MBh, 2, 19, 2.2 tathaivarṣigiristāta śubhāścaityakapañcamāḥ //
MBh, 2, 19, 8.2 lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ //
MBh, 2, 43, 6.2 vāsāṃsi ca śubhānyasmai pradadū rājaśāsanāt //
MBh, 2, 45, 25.1 kamaṇḍalūn upādāya jātarūpamayāñ śubhān /
MBh, 2, 45, 54.1 aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam /
MBh, 2, 47, 6.1 kamaṇḍalūn upādāya jātarūpamayāñśubhān /
MBh, 2, 61, 16.1 yad idaṃ draupadī vākyam uktavatyasakṛcchubhā /
MBh, 2, 62, 8.1 kiṃ tvataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā /
MBh, 2, 67, 3.2 dhātur niyogād bhūtāni prāpnuvanti śubhāśubham /
MBh, 3, 1, 21.2 śubhāśubhādhivāsena saṃsargaṃ kurute yathā //
MBh, 3, 8, 14.1 upalabhya tataḥ karṇo vivṛtya nayane śubhe /
MBh, 3, 10, 8.2 kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām /
MBh, 3, 13, 110.1 stanāv apatitau pīnau sujātau śubhalakṣaṇau /
MBh, 3, 30, 2.2 yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe /
MBh, 3, 30, 29.2 prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane //
MBh, 3, 30, 42.2 iha sammānam ṛcchanti paratra ca śubhāṃ gatim //
MBh, 3, 31, 30.2 yena kārayate karma śubhāśubhaphalaṃ vibhuḥ //
MBh, 3, 33, 20.1 yaddhyayaṃ puruṣaḥ kiṃcit kurute vai śubhāśubham /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 42, 16.1 atha meghasvano dhīmān vyājahāra śubhāṃ giram /
MBh, 3, 44, 23.1 tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham /
MBh, 3, 44, 24.1 parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau /
MBh, 3, 52, 24.2 etacchrutvā śubhe buddhiṃ prakuruṣva yathecchasi //
MBh, 3, 54, 1.2 atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā /
MBh, 3, 54, 7.1 sukeśāntāni cārūṇi sunāsāni śubhāni ca /
MBh, 3, 54, 8.1 damayantī tato raṅgaṃ praviveśa śubhānanā /
MBh, 3, 54, 29.1 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām /
MBh, 3, 59, 21.1 katham ekā satī bhaimī mayā virahitā śubhā /
MBh, 3, 61, 55.1 vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ /
MBh, 3, 61, 87.1 udarkas tava kalyāṇi kalyāṇo bhavitā śubhe /
MBh, 3, 61, 107.1 uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām /
MBh, 3, 65, 21.1 kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā /
MBh, 3, 66, 22.1 tataḥ sā nacirād eva vidarbhān agamacchubhā /
MBh, 3, 73, 14.2 yad agnim api saṃspṛśya naiva dahyatyasau śubhe //
MBh, 3, 74, 19.2 duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe //
MBh, 3, 75, 20.1 tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā /
MBh, 3, 76, 2.2 tasyānu damayantī ca vavande pitaraṃ śubhā //
MBh, 3, 80, 13.1 śubhe deśe mahārāja puṇye devarṣisevite /
MBh, 3, 81, 28.1 etacchrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā /
MBh, 3, 81, 33.2 snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ /
MBh, 3, 81, 35.3 śuddhadehaśca saṃyāti śubhāṃllokān anuttamān //
MBh, 3, 82, 48.2 ekakālaṃ nirāhāro lokān āvasate śubhān //
MBh, 3, 86, 2.2 bahvārāmā bahujalā tāpasācaritā śubhā //
MBh, 3, 86, 18.1 tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham /
MBh, 3, 87, 4.1 vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ /
MBh, 3, 91, 6.1 bhavatprasādāddhi vayaṃ prāpnuyāma phalaṃ śubham /
MBh, 3, 93, 23.2 annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ //
MBh, 3, 94, 19.2 vibhrājamānā vapuṣā vyavardhata śubhānanā //
MBh, 3, 94, 22.2 apsvivotpalinī śīghram agner iva śikhā śubhā //
MBh, 3, 122, 27.2 samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā //
MBh, 3, 123, 18.1 te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe /
MBh, 3, 125, 21.2 maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ //
MBh, 3, 128, 17.3 punaś ca lebhe lokān svān karmaṇā nirjitāñśubhān /
MBh, 3, 137, 7.1 sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ śubhā /
MBh, 3, 145, 18.1 pattraiḥ snigdhair aviralair upetāṃ mṛdubhiḥ śubhām /
MBh, 3, 145, 21.1 susamīkṛtabhūbhāge svabhāvavihite śubhe /
MBh, 3, 145, 27.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṃ śubhaiḥ /
MBh, 3, 146, 8.1 tacchubhā śubham āsādya saugandhikam anuttamam /
MBh, 3, 146, 8.1 tacchubhā śubham āsādya saugandhikam anuttamam /
MBh, 3, 146, 17.2 giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham //
MBh, 3, 151, 1.3 kailāsaśikhare ramye dadarśa śubhakānane //
MBh, 3, 151, 3.2 pavitrabhūtāṃ lokasya śubhām adbhutadarśanām //
MBh, 3, 151, 4.1 tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham /
MBh, 3, 155, 22.1 tatas te varavastrāṇi śubhānyābharaṇāni ca /
MBh, 3, 155, 28.1 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham /
MBh, 3, 155, 37.2 viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam //
MBh, 3, 155, 38.2 śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān /
MBh, 3, 155, 71.1 paśya bhīma śubhān deśān devākrīḍān samantataḥ /
MBh, 3, 155, 86.1 mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām /
MBh, 3, 157, 16.2 avahat sarvamālyāni gandhavanti śubhāni ca //
MBh, 3, 158, 38.1 kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām /
MBh, 3, 160, 21.2 pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ //
MBh, 3, 172, 4.2 girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam /
MBh, 3, 175, 6.1 sa dadarśa śubhān deśān girer himavatas tadā /
MBh, 3, 178, 28.2 aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava /
MBh, 3, 181, 5.1 karmaṇaḥ puruṣaḥ kartā śubhasyāpyaśubhasya ca /
MBh, 3, 181, 7.1 dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ /
MBh, 3, 181, 23.2 śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat //
MBh, 3, 181, 26.1 kṛtāntavidhisaṃyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ /
MBh, 3, 181, 29.2 śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ //
MBh, 3, 181, 29.2 śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ //
MBh, 3, 185, 34.3 nāvā tu śubhayā vīra mahormiṇam ariṃdama //
MBh, 3, 187, 28.1 tadāhaṃ samprasūyāmi gṛheṣu śubhakarmaṇām /
MBh, 3, 188, 88.1 kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca /
MBh, 3, 188, 90.1 sambhūtaḥ sambhalagrāme brāhmaṇāvasathe śubhe /
MBh, 3, 189, 2.1 sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ /
MBh, 3, 189, 18.1 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha /
MBh, 3, 189, 31.1 tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ /
MBh, 3, 190, 80.2 tvayā trātaṃ rājakulaṃ śubhekṣaṇe varaṃ vṛṇīṣvāpratimaṃ dadāni te /
MBh, 3, 197, 16.2 kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā //
MBh, 3, 198, 4.2 balākāpratyayenāsau dharmyaiśca vacanaiḥ śubhaiḥ /
MBh, 3, 198, 6.1 dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām /
MBh, 3, 198, 81.1 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye /
MBh, 3, 199, 17.2 kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt /
MBh, 3, 200, 5.1 yat karotyaśubhaṃ karma śubhaṃ vā dvijasattama /
MBh, 3, 200, 31.2 śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu //
MBh, 3, 200, 31.2 śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu //
MBh, 3, 200, 32.1 śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet /
MBh, 3, 203, 35.1 cittasya hi prasādena hanti karma śubhāśubham /
MBh, 3, 207, 1.2 śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām /
MBh, 3, 213, 15.2 kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane //
MBh, 3, 220, 22.1 tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ /
MBh, 3, 222, 4.3 kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe //
MBh, 3, 222, 52.2 upāsanaratāḥ sarve ghaṭante sma śubhānane //
MBh, 3, 225, 22.1 śubhāśubhaṃ puruṣaḥ karma kṛtvā pratīkṣate tasya phalaṃ sma kartā /
MBh, 3, 236, 7.2 saṃniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam /
MBh, 3, 243, 6.1 etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha /
MBh, 3, 245, 25.1 śubhānuśayabuddhir hi saṃyuktaḥ kāladharmaṇā /
MBh, 3, 247, 7.2 bhāsvantaḥ kāmasampannā lokās tejomayāḥ śubhāḥ //
MBh, 3, 247, 18.1 purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ /
MBh, 3, 247, 18.2 yatra yāntyṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ //
MBh, 3, 247, 33.2 śubhānuśayayogena manuṣyeṣūpajāyate //
MBh, 3, 263, 18.1 tasya tad vacanaṃ śrutvā saṃgṛhya dhanuṣī śubhe /
MBh, 3, 264, 40.1 rāmastu caturo māsān pṛṣṭhe mālyavataḥ śubhe /
MBh, 3, 265, 17.1 ityuktā tena vaidehī parivṛtya śubhānanā /
MBh, 3, 272, 9.2 āhvayāmāsa samare lakṣmaṇaṃ śubhalakṣaṇam //
MBh, 3, 278, 3.1 nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā /
MBh, 3, 278, 6.2 sā brūhi vistareṇeti pitrā saṃcoditā śubhā /
MBh, 3, 280, 12.1 avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ /
MBh, 3, 281, 12.3 atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam //
MBh, 3, 281, 36.3 vinā punaḥ satyavato 'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yad icchasi //
MBh, 3, 281, 38.2 kulasya saṃtānakaraṃ suvarcasaṃ śataṃ sutānāṃ pitur astu te śubhe /
MBh, 3, 281, 43.2 udāhṛtaṃ te vacanaṃ yad aṅgane śubhe na tādṛk tvad ṛte mayā śrutam /
MBh, 3, 281, 68.2 tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe //
MBh, 3, 281, 92.1 nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe /
MBh, 3, 281, 106.2 yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya //
MBh, 3, 284, 18.1 yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe /
MBh, 3, 285, 17.1 tasmān na deye śakrāya tvayaite kuṇḍale śubhe /
MBh, 3, 286, 10.2 yadi tāta dadāsyete vajriṇe kuṇḍale śubhe /
MBh, 3, 287, 26.2 bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe //
MBh, 3, 289, 13.2 prīto 'smi paramaṃ bhadre paricāreṇa te śubhe //
MBh, 3, 290, 25.3 sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syām ahaṃ śubhe //
MBh, 4, 2, 20.46 janau parighasaṃkāśau sadā mṛdutarau śubhau /
MBh, 4, 5, 2.8 kusumāḍhyānmanaḥkāntāñśubhagandhamanoramān /
MBh, 4, 8, 14.3 devyo deveṣu vikhyātāstāsāṃ tvaṃ katamā śubhe //
MBh, 4, 10, 1.3 prākāravapre pratimucya kuṇḍale dīrghe ca kambū parihāṭake śubhe //
MBh, 4, 10, 5.2 vimucya kambū parihāṭake śubhe vimucya veṇīm apinahya kuṇḍale //
MBh, 4, 13, 6.1 neyaṃ purā jātu mayeha dṛṣṭā rājño virāṭasya niveśane śubhā /
MBh, 4, 13, 7.1 kā devarūpā hṛdayaṃgamā śubhe ācakṣva me kā ca kutaśca śobhanā /
MBh, 4, 13, 8.1 aho taveyaṃ paricārikā śubhā pratyagrarūpā pratibhāti mām iyam /
MBh, 4, 24, 18.2 imāṃ ca naḥ priyām īkṣa vācaṃ bhadravatīṃ śubhām //
MBh, 4, 27, 16.2 gandhavanti ca mālyāni śubhaśabdā ca bhāratī //
MBh, 4, 27, 23.2 aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ /
MBh, 4, 27, 23.2 aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ /
MBh, 4, 27, 24.1 tyaktavākyānṛtastāta śubhakalyāṇamaṅgalaḥ /
MBh, 4, 27, 24.2 śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ /
MBh, 4, 27, 24.2 śubhārthepsuḥ śubhamatir yatra rājā yudhiṣṭhiraḥ /
MBh, 4, 29, 10.1 athavā gosahasrāṇi bahūni ca śubhāni ca /
MBh, 4, 40, 23.3 citre dundubhisaṃnāde pratyamuñcat tale śubhe //
MBh, 4, 50, 6.1 kamaṇḍalur dhvaje yasya śātakumbhamayaḥ śubhaḥ /
MBh, 4, 63, 27.2 bheryaśca tūryāṇi ca vārijāśca veṣaiḥ parārdhyaiḥ pramadāḥ śubhāśca //
MBh, 4, 63, 48.1 athottaraḥ śubhair gandhair mālyaiśca vividhaistathā /
MBh, 5, 3, 8.2 nikṛtyā jitavantaste kiṃ nu teṣāṃ paraṃ śubham //
MBh, 5, 12, 25.2 nahuṣaṃ yācatāṃ devī kiṃcit kālāntaraṃ śubhā /
MBh, 5, 13, 7.2 nahuṣeṇa visṛṣṭā ca niścakrāma tataḥ śubhā /
MBh, 5, 13, 15.1 śrutvā viṣṇoḥ śubhāṃ satyāṃ tāṃ vāṇīm amṛtopamām /
MBh, 5, 14, 7.2 śatayojanavistīrṇaṃ tāvad evāyataṃ śubham //
MBh, 5, 15, 3.1 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kvacit /
MBh, 5, 15, 24.2 adharmajño maharṣīṇāṃ vāhanācca hataḥ śubhe //
MBh, 5, 34, 4.2 śubhaṃ vā yadi vā pāpaṃ dveṣyaṃ vā yadi vā priyam /
MBh, 5, 39, 4.2 priye śubhāni karmāṇi dveṣye pāpāni bhārata //
MBh, 5, 46, 3.2 dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām //
MBh, 5, 46, 7.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ śubhām //
MBh, 5, 47, 74.2 mahābalo narakastatra bhaumo jahārādityā maṇikuṇḍale śubhe //
MBh, 5, 48, 3.2 viśvāvasuśca gandharvaḥ śubhāścāpsarasāṃ gaṇāḥ //
MBh, 5, 54, 52.1 kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe /
MBh, 5, 58, 9.1 ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau /
MBh, 5, 58, 9.2 pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau //
MBh, 5, 58, 14.1 dhanurbāṇocitenaikapāṇinā śubhalakṣaṇam /
MBh, 5, 60, 21.1 yad abhidhyāmyahaṃ śaśvacchubhaṃ vā yadi vāśubham /
MBh, 5, 68, 2.2 śrutaṃ me tasya devasya nāmanirvacanaṃ śubham /
MBh, 5, 81, 71.2 śrotum icchāma govinda satyāni ca śubhāni ca //
MBh, 5, 84, 8.1 dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām /
MBh, 5, 91, 12.1 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 105, 9.2 nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā //
MBh, 5, 114, 6.1 tatastava bhavitrīyaṃ putrāṇāṃ jananī śubhā /
MBh, 5, 130, 23.2 dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ //
MBh, 5, 131, 42.2 sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim //
MBh, 5, 137, 8.2 codyamāno 'pi pāpena śubhātmā śubham icchati //
MBh, 5, 137, 8.2 codyamāno 'pi pāpena śubhātmā śubham icchati //
MBh, 5, 141, 1.2 keśavasya tu tad vākyaṃ karṇaḥ śrutvā hitaṃ śubham /
MBh, 5, 145, 29.1 tataḥ paurā mahārāja mātā kālī ca me śubhā /
MBh, 5, 156, 14.1 na hyeva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ /
MBh, 5, 175, 15.2 dauhitrīyaṃ mama vibho kāśirājasutā śubhā /
MBh, 5, 176, 24.1 sā cābhivādya caraṇau rāmasya śirasā śubhā /
MBh, 5, 185, 14.2 akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā //
MBh, 5, 187, 25.1 nandāśrame mahārāja tatolūkāśrame śubhe /
MBh, 5, 187, 34.3 nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā //
MBh, 5, 191, 16.2 śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmyahaṃ tathā //
MBh, 6, 4, 23.1 śabdarūparasasparśagandhāścāviṣkṛtāḥ śubhāḥ /
MBh, 6, 7, 15.2 bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ //
MBh, 6, 7, 27.1 puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā /
MBh, 6, 7, 27.2 patatyajasravegena hrade cāndramase śubhe /
MBh, 6, 7, 41.1 tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam /
MBh, 6, 8, 14.1 kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ /
MBh, 6, 11, 1.3 pramāṇam āyuṣaḥ sūta phalaṃ cāpi śubhāśubham //
MBh, 6, BhaGī 2, 57.1 yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham /
MBh, 6, BhaGī 9, 28.1 śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ /
MBh, 6, BhaGī 12, 17.2 śubhāśubhaparityāgī bhaktimānyaḥ sa me priyaḥ //
MBh, 6, BhaGī 18, 71.2 so 'pi muktaḥ śubhāṃllokānprāpnuyātpuṇyakarmaṇām //
MBh, 6, 45, 43.1 uttaraṃ nihataṃ dṛṣṭvā vairāṭir bhrātaraṃ śubham /
MBh, 6, 55, 109.1 tataḥ śubhām āpatatīṃ sa śaktiṃ vidyutprabhāṃ śāṃtanavena muktām /
MBh, 6, 55, 117.2 gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ //
MBh, 6, 66, 9.2 mukhaiśca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ //
MBh, 6, 69, 31.1 abhimanyustu saṃkruddho lakṣmaṇaṃ śubhalakṣaṇam /
MBh, 6, 75, 15.1 jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham /
MBh, 6, 77, 10.1 evam uktvā dadau cāsmai viśalyakaraṇīṃ śubhām /
MBh, 6, 80, 48.3 na cainam abravīt kiṃcicchubhaṃ vā yadi vāśubham //
MBh, 6, 83, 29.2 patantyastatra dṛśyante giriśṛṅgopamāḥ śubhāḥ /
MBh, 6, 85, 34.2 anukarṣaiḥ śubhai rājan yoktraiścavyasuraśmibhiḥ /
MBh, 6, 92, 67.2 vaiḍūryamaṇidaṇḍaiśca patitair aṅkuśaiḥ śubhaiḥ //
MBh, 6, 93, 31.1 sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ /
MBh, 6, 93, 33.1 samprāpya tu tato rājā bhīṣmasya sadanaṃ śubham /
MBh, 6, 100, 29.2 hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām //
MBh, 6, 108, 25.2 hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca //
MBh, 6, 112, 50.2 droṇāya śaktiṃ cikṣepa sarvapāraśavīṃ śubhām //
MBh, 6, 115, 58.1 upagamya mahātmānaṃ śayānaṃ śayane śubhe /
MBh, 7, 2, 34.2 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham /
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 22, 48.2 yuddhe satyadhṛtiṃ kṣaimim avahan prāṃśavaḥ śubhāḥ //
MBh, 7, 50, 40.1 chatracchāyāsamucitaṃ tasya tad vadanaṃ śubham /
MBh, 7, 55, 23.2 naiveśikaṃ cābhimataṃ dadatāṃ yā gatiḥ śubhā //
MBh, 7, 56, 1.3 spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe /
MBh, 7, 56, 1.4 saṃtastāra śubhāṃ śayyāṃ darbhair vaiḍūryasaṃnibhaiḥ //
MBh, 7, 57, 20.1 tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe /
MBh, 7, 57, 30.2 śubhaiḥ prasravaṇair juṣṭān hemadhātuvibhūṣitān //
MBh, 7, 58, 20.2 svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam //
MBh, 7, 60, 2.1 taṃ praviṣṭaṃ śubhāṃ kakṣyām abhivādyāgrataḥ sthitam /
MBh, 7, 60, 22.1 tato vāditranirghoṣair maṅgalyaiśca stavaiḥ śubhaiḥ /
MBh, 7, 64, 35.1 udbhrāntanayanair vaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ /
MBh, 7, 74, 56.2 abhihatyārjunaścakre vājipānaṃ saraḥ śubham //
MBh, 7, 80, 18.2 sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām //
MBh, 7, 87, 52.1 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ /
MBh, 7, 101, 17.2 krodhena mahatāviṣṭo vyāvṛtya nayane śubhe //
MBh, 7, 102, 53.2 āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ //
MBh, 7, 102, 54.1 bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī /
MBh, 7, 113, 21.1 kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ /
MBh, 7, 117, 33.1 ārṣabhe carmaṇī citre pragṛhya vipule śubhe /
MBh, 7, 118, 1.2 sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ /
MBh, 7, 133, 40.1 candrodayaḥ kāmaratho virāṭabhrātaraḥ śubhāḥ /
MBh, 7, 141, 51.2 śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām //
MBh, 7, 150, 10.1 kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām /
MBh, 7, 160, 11.1 yad bhavānmanyate cāpi śubhaṃ vā yadi vāśubham /
MBh, 7, 169, 21.2 na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi //
MBh, 7, 172, 60.1 śubhāṅgadaṃ nāgayajñopavītiṃ viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ /
MBh, 7, 172, 84.1 śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham /
MBh, 8, 6, 16.2 prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham //
MBh, 8, 14, 39.1 bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ /
MBh, 8, 14, 43.1 rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān /
MBh, 8, 21, 36.2 na kiṃcit pratyapaśyāma śubhaṃ vā yadi vāśubham //
MBh, 8, 24, 67.1 tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham /
MBh, 8, 24, 71.2 pakṣau pūrvāparau tatra kṛte rātryahanī śubhe //
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 8, 30, 21.2 gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ //
MBh, 8, 30, 27.2 yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ //
MBh, 8, 30, 63.2 tvaṃ tasya goptā ca janasya rājā ṣaḍbhāgahartā śubhaduṣkṛtasya //
MBh, 8, 30, 76.2 dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā //
MBh, 8, 32, 50.2 śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam //
MBh, 8, 34, 14.2 bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham //
MBh, 8, 40, 12.1 tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe /
MBh, 8, 40, 36.1 tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham /
MBh, 8, 48, 13.1 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam /
MBh, 8, 50, 44.1 bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ /
MBh, 8, 57, 63.2 jaghāna cāśvān kṛtavarmaṇaḥ śubhān dhvajaṃ ca cicheda tataḥ pratāpavān //
MBh, 8, 66, 39.2 mahīruhair ācitasānukandaro yathā mahendraḥ śubhakarṇikāravān //
MBh, 8, 67, 37.1 sahasranetrapratimānakarmaṇaḥ sahasrapatrapratimānanaṃ śubham /
MBh, 9, 2, 41.2 yaśca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyānnaraḥ //
MBh, 9, 4, 49.1 ākāśe vidrume puṇye prasthe himavataḥ śubhe /
MBh, 9, 12, 20.2 nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām /
MBh, 9, 25, 22.1 tayostatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ /
MBh, 9, 31, 55.1 so 'vabaddhaśirastrāṇaḥ śubhakāñcanavarmabhṛt /
MBh, 9, 34, 28.1 nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ /
MBh, 9, 34, 41.2 patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ //
MBh, 9, 36, 8.1 ākrīḍabhūmiḥ sā rājaṃstāsām apsarasāṃ śubhā /
MBh, 9, 36, 16.1 utpātā dāruṇāścaiva śubhāśca janamejaya /
MBh, 9, 36, 16.2 sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā /
MBh, 9, 38, 1.3 tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ //
MBh, 9, 44, 47.2 pradadāvagniputrāya pārvatī śubhadarśanā //
MBh, 9, 46, 29.2 nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham //
MBh, 9, 47, 14.1 yāni sthānāni divyāni vibudhānāṃ śubhānane /
MBh, 9, 47, 16.1 pacasvaitāni subhage badarāṇi śubhavrate /
MBh, 9, 47, 25.2 prīto 'smi te śubhe bhaktyā tapasā niyamena ca //
MBh, 9, 47, 26.1 tasmād yo 'bhimataḥ kāmaḥ sa te sampatsyate śubhe /
MBh, 9, 47, 28.1 asmin khalu mahābhāge śubhe tīrthavare purā /
MBh, 9, 47, 33.2 tām abhyetyābravīd devo bhikṣām icchāmyahaṃ śubhe //
MBh, 9, 47, 37.1 anaśnantyāḥ pacantyāśca śṛṇvantyāśca kathāḥ śubhāḥ /
MBh, 9, 47, 55.1 utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām /
MBh, 9, 47, 58.2 tadāvapat parṇapuṭe tatra sā saṃbhavacchubhā //
MBh, 9, 48, 6.3 śubhaṃ tīrthavaraṃ tasmād rāmatīrthaṃ jagāma ha //
MBh, 9, 48, 10.1 puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ /
MBh, 9, 48, 10.1 puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ /
MBh, 9, 49, 29.1 lokān samutpatantaṃ ca śubhān ekāntayājinām /
MBh, 9, 50, 23.1 puṇyābhyaśca saridbhyastvaṃ sadā puṇyatamā śubhe /
MBh, 9, 53, 8.2 bhuktvāśrame 'śvamedhasya phalaṃ phalavatāṃ śubhā /
MBh, 9, 53, 33.1 so 'vatīryācalaśreṣṭhāt plakṣaprasravaṇācchubhāt /
MBh, 9, 56, 6.2 abhyahārayatāṃ tatra sampragṛhya gade śubhe //
MBh, 9, 61, 29.2 karmaṇām anusaṃtānaṃ tejasaśca gatiḥ śubhā //
MBh, 9, 62, 56.2 tvatsamā nāsti loke 'sminn adya sīmantinī śubhe //
MBh, 10, 3, 1.2 kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham /
MBh, 10, 11, 18.1 dharmyaṃ dharmeṇa dharmajñe prāptāste nidhanaṃ śubhe /
MBh, 11, 2, 23.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 11, 9, 10.1 prakīrya keśān suśubhān bhūṣaṇānyavamucya ca /
MBh, 11, 18, 12.2 na hi nāśo 'sti vārṣṇeya karmaṇoḥ śubhapāpayoḥ //
MBh, 11, 23, 33.1 vandanārhāvimau tasya bandibhir vanditau śubhau /
MBh, 11, 25, 3.1 imau tau parighaprakhyau bāhū śubhatalāṅgulī /
MBh, 11, 25, 44.1 saṃhartā vṛṣṇicakrasya nānyo mad vidyate śubhe /
MBh, 12, 30, 8.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ /
MBh, 12, 30, 19.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ //
MBh, 12, 31, 8.1 tato 'ham abruvaṃ rājan parvataṃ śubhadarśanam /
MBh, 12, 31, 10.1 tata āhūya rājānaṃ sṛñjayaṃ śubhadarśanam /
MBh, 12, 32, 16.1 athavā puruṣaḥ kartā karmaṇoḥ śubhapāpayoḥ /
MBh, 12, 32, 16.2 na paraṃ vidyate tasmād evam anyacchubhaṃ kuru //
MBh, 12, 32, 19.1 athābhipattir lokasya kartavyā śubhapāpayoḥ /
MBh, 12, 32, 20.2 śubhāśubhaphalaṃ ceme prāpnuvantīti me matiḥ //
MBh, 12, 32, 21.1 evaṃ satyaṃ śubhādeśaṃ karmaṇastat phalaṃ dhruvam /
MBh, 12, 34, 7.1 karmamūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ /
MBh, 12, 36, 36.1 śubhāśubhaphalaṃ pretya labhate bhūtasākṣikaḥ /
MBh, 12, 36, 37.1 tasmād dānena tapasā karmaṇā ca śubhaṃ phalam /
MBh, 12, 36, 38.1 kuryācchubhāni karmāṇi nimitte pāpakarmaṇām /
MBh, 12, 37, 10.2 aśubhasyāśubhaṃ vidyācchubhasya śubham eva ca //
MBh, 12, 37, 10.2 aśubhasyāśubhaṃ vidyācchubhasya śubham eva ca //
MBh, 12, 37, 11.1 etayoścobhayoḥ syātāṃ śubhāśubhatayā tathā /
MBh, 12, 37, 12.1 aprekṣāpūrvakaraṇād aśubhānāṃ śubhaṃ phalam /
MBh, 12, 38, 32.2 yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ //
MBh, 12, 38, 49.2 stūyamānaḥ śubhair vākyaiḥ praviveśa suhṛdvṛtaḥ //
MBh, 12, 51, 14.2 tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham //
MBh, 12, 52, 30.2 pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān //
MBh, 12, 54, 22.2 tava prasādāddhi śubhā mano me buddhir āviśat //
MBh, 12, 59, 75.1 etat kṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavān prabhuḥ /
MBh, 12, 59, 138.1 śubhaṃ hi karma rājendra śubhatvāyopakalpate /
MBh, 12, 59, 138.1 śubhaṃ hi karma rājendra śubhatvāyopakalpate /
MBh, 12, 82, 27.1 dhanyaṃ yaśasyam āyuṣyaṃ svapakṣodbhāvanaṃ śubham /
MBh, 12, 83, 42.1 ato nāyaṃ śubho vāsastulye sadasatī iha /
MBh, 12, 106, 11.1 alabhyā ye śubhā bhāvāḥ striyaścācchādanāni ca /
MBh, 12, 112, 84.2 śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt //
MBh, 12, 119, 10.1 nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ /
MBh, 12, 124, 13.1 dṛṣṭvā tāṃ pāṇḍaveyānām ṛddhim indropamāṃ śubhām /
MBh, 12, 124, 30.2 tathetyuktvā śubhe kāle jñānatattvaṃ dadau tadā //
MBh, 12, 127, 8.3 kathaṃ ca lokān aśnāti puruṣo durlabhāñ śubhān //
MBh, 12, 136, 137.1 arthayuktim avijñāya yaḥ śubhe kurute matim /
MBh, 12, 136, 209.2 pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa //
MBh, 12, 137, 18.2 kṛtapratikriyaṃ teṣāṃ na naśyati śubhāśubham //
MBh, 12, 137, 48.1 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe /
MBh, 12, 143, 3.3 śubhaṃ karma parityajya yo 'haṃ śakunilubdhakaḥ //
MBh, 12, 145, 4.2 nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham /
MBh, 12, 149, 37.1 yat karoti śubhaṃ karma tathādharmaṃ sudāruṇam /
MBh, 12, 149, 39.2 sarvaḥ kālavaśaṃ yāti śubhāśubhasamanvitaḥ //
MBh, 12, 149, 76.1 satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām /
MBh, 12, 149, 117.1 dharmārthamokṣasaṃyuktam itihāsam imaṃ śubham /
MBh, 12, 152, 32.2 daivāt sarve guṇavanto bhavanti śubhāśubhā vākpralāpā yathaiva //
MBh, 12, 154, 24.1 karma yacchubham eveha sadbhir ācaritaṃ ca yat /
MBh, 12, 156, 18.2 śubhaṃ karma nirākāro vītarāgatvam eva ca //
MBh, 12, 159, 29.1 śraddadhānaḥ śubhāṃ vidyāṃ hīnād api samācaret /
MBh, 12, 159, 51.3 ṛṣabhaikasahasraṃ gā dattvā śubham avāpnuyāt //
MBh, 12, 160, 7.2 sarvakauśalasaṃyuktaṃ sūkṣmacitrārthavacchubham //
MBh, 12, 163, 8.3 giriprastheṣu ramyeṣu śubheṣu susugandhiṣu //
MBh, 12, 165, 14.1 tato jāmbūnadāḥ pātrīr vajrāṅkā vimalāḥ śubhāḥ /
MBh, 12, 165, 21.1 tato mahārhaiste sarve ratnair abhyarcitāḥ śubhaiḥ /
MBh, 12, 167, 3.1 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā /
MBh, 12, 168, 1.2 dharmāḥ pitāmahenoktā rājadharmāśritāḥ śubhāḥ /
MBh, 12, 168, 37.1 pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham /
MBh, 12, 174, 4.2 śraddadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ //
MBh, 12, 174, 15.1 bālo yuvā ca vṛddhaśca yat karoti śubhāśubham /
MBh, 12, 180, 29.1 cittasya hi prasādena hitvā karma śubhāśubham /
MBh, 12, 185, 8.1 sa svargasadṛśo deśastatra hyuktāḥ śubhā guṇāḥ /
MBh, 12, 185, 17.1 karmabhūmir iyaṃ loka iha kṛtvā śubhāśubham /
MBh, 12, 185, 17.2 śubhaiḥ śubham avāpnoti kṛtvāśubham ato 'nyathā //
MBh, 12, 185, 17.2 śubhaiḥ śubham avāpnoti kṛtvāśubham ato 'nyathā //
MBh, 12, 185, 19.1 uttaraḥ pṛthivībhāgaḥ sarvapuṇyatamaḥ śubhaḥ /
MBh, 12, 186, 3.2 rājamārge gavāṃ madhye dhānyamadhye ca te śubhāḥ //
MBh, 12, 192, 13.1 manasaśca samādhir me vardhetāhar ahaḥ śubhe /
MBh, 12, 192, 91.1 anena dharmaprāptyarthaṃ śubhā dattā purānagha /
MBh, 12, 193, 28.2 mahāsmṛtiṃ paṭhed yastu tathaivānusmṛtiṃ śubhām /
MBh, 12, 194, 17.1 śabdāśca rūpāṇi rasāśca puṇyāḥ sparśāśca gandhāśca śubhāstathaiva /
MBh, 12, 194, 20.2 tathā tathāyaṃ guṇasamprayuktaḥ śubhāśubhaṃ karmaphalaṃ bhunakti //
MBh, 12, 195, 8.1 yathā ca kaścit sukṛtair manuṣyaḥ śubhāśubhaṃ prāpnute 'thāvirodhāt /
MBh, 12, 195, 8.2 evaṃ śarīreṣu śubhāśubheṣu svakarmajair jñānam idaṃ nibaddham //
MBh, 12, 195, 22.1 śubhāśubhaṃ karma kṛtaṃ yad asya tad eva pratyādadate svadehe /
MBh, 12, 200, 10.1 sarvatejomayastasmiñ śayānaḥ śayane śubhe /
MBh, 12, 205, 5.2 karmaṇo vivaraṃ kurvanna lokān āpnuyācchubhān //
MBh, 12, 208, 5.1 yat kṛtaṃ prāk śubhaṃ karma pāpaṃ vā tad upāśnute /
MBh, 12, 208, 5.2 tasmācchubhāni karmāṇi kuryād vāgbuddhikarmabhiḥ //
MBh, 12, 210, 5.2 jñānatattvaparo nityaṃ śubhāśubhanidarśakaḥ //
MBh, 12, 213, 16.1 karmabhiḥ śrutasampannaḥ sadbhir ācaritaiḥ śubhaiḥ /
MBh, 12, 215, 1.2 yad idaṃ karma loke 'smiñśubhaṃ vā yadi vāśubham /
MBh, 12, 215, 22.2 śubhāśubhāstadā tatra tasya kiṃ mānakāraṇam //
MBh, 12, 215, 24.1 karmajaṃ tviha manye 'haṃ phalayogaṃ śubhāśubham /
MBh, 12, 218, 18.2 tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe /
MBh, 12, 221, 18.2 kutaścāgamyate subhru gantavyaṃ kva ca te śubhe //
MBh, 12, 221, 91.1 kriyābhirāmā manujā yaśasvino babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ /
MBh, 12, 232, 28.2 samastayoścāpyubhayor nābhidhyāyecchubhāśubham //
MBh, 12, 234, 1.3 buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham //
MBh, 12, 234, 9.1 niḥstutir nirnamaskāraḥ parityajya śubhāśubhe /
MBh, 12, 238, 10.1 cittaprasādena yatir jahāti hi śubhāśubham /
MBh, 12, 250, 27.1 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe /
MBh, 12, 250, 32.2 adharmaste na bhavitā tathā dhyāsyāmyahaṃ śubhe //
MBh, 12, 255, 40.2 kāraṇair dharmam anvicchanna lokān āpnute śubhān //
MBh, 12, 261, 52.1 etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham /
MBh, 12, 262, 25.2 karmaiva puruṣasyāha śubhaṃ vā yadi vāśubham //
MBh, 12, 262, 27.1 teṣām apetatṛṣṇānāṃ nirṇiktānāṃ śubhātmanām /
MBh, 12, 262, 33.2 parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāśca ye /
MBh, 12, 262, 43.2 saṃtoṣa ityatra śubham apavarge pratiṣṭhitam //
MBh, 12, 262, 45.1 tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ tathāvidhaṃ vyoma sanātanaṃ dhruvam /
MBh, 12, 263, 16.2 śubhaiḥ karmabhir ārabdhāḥ pracchidantyaśubheṣu ca //
MBh, 12, 265, 16.1 dharmātmā bhavati hyevaṃ mitraṃ ca labhate śubham /
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 271, 64.3 śubhā tasmāt sa sukhito na śocati pitāmaha //
MBh, 12, 279, 2.1 kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama /
MBh, 12, 280, 11.1 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati /
MBh, 12, 280, 18.2 karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati //
MBh, 12, 282, 7.2 yaścinoti śubhānyeva sa bhadrāṇīha paśyati //
MBh, 12, 284, 10.2 anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham //
MBh, 12, 284, 20.1 kauśikāni ca vastrāṇi śubhānyābharaṇāni ca /
MBh, 12, 286, 32.2 ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ //
MBh, 12, 287, 9.2 śubhāśubheṣu saktātmā prāpnoti sumahad bhayam //
MBh, 12, 287, 29.2 śubhāśubhāni karmāṇi prapadyante naraṃ sadā //
MBh, 12, 287, 39.1 sarvāṇi karmāṇi purā kṛtāni śubhāśubhānyātmano yānti jantoḥ /
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 12, 287, 44.2 naro hi sarvo labhate yathākṛtaṃ śubhāśubhenātmakṛtena karmaṇā //
MBh, 12, 289, 41.1 sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham /
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 290, 17.1 jñānavijñānasampannāḥ kāraṇair bhāvitāḥ śubhaiḥ /
MBh, 12, 290, 17.2 prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param //
MBh, 12, 290, 72.2 saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān /
MBh, 12, 290, 90.1 ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe /
MBh, 12, 292, 26.2 śubhāśubhamayaṃ sarvam etad āhuḥ kriyāpatham //
MBh, 12, 292, 33.2 ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam //
MBh, 12, 292, 39.1 ya evaṃ kurute karma śubhāśubhaphalātmakam /
MBh, 12, 292, 40.1 prakṛtiḥ kurute karma śubhāśubhaphalātmakam /
MBh, 12, 297, 13.1 śubhena vidhinā labdham arhāya pratipādayet /
MBh, 12, 297, 19.1 mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe /
MBh, 12, 297, 19.2 aśubhebhyaḥ samākṣipya śubheṣvevāvatārayet //
MBh, 12, 306, 14.1 tataḥ pravṛttātiśubhā svaravyañjanabhūṣitā /
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 306, 108.2 yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti //
MBh, 12, 309, 27.1 rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān /
MBh, 12, 309, 39.1 kṛtākṛte śubhāśubhe pramādakarmaviplute /
MBh, 12, 309, 50.1 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham /
MBh, 12, 309, 59.1 yatheha yat kṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ /
MBh, 12, 309, 69.1 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ /
MBh, 12, 310, 20.1 tatra rudro mahādevaḥ karṇikāramayīṃ śubhām /
MBh, 12, 313, 25.2 kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate //
MBh, 12, 316, 25.1 śubhair labhati devatvaṃ vyāmiśrair janma mānuṣam /
MBh, 12, 320, 8.2 saṃśliṣṭe śvetapīte dve rukmarūpyamaye śubhe //
MBh, 12, 322, 10.1 vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ /
MBh, 12, 323, 31.1 vratāvasāne suśubhānnarān dadṛśire vayam /
MBh, 12, 325, 1.3 dadarśa tān eva narāñśvetāṃścandraprabhāñśubhān //
MBh, 12, 326, 25.2 śubhāśubhaiḥ karmabhir yo na lipyati kadācana //
MBh, 12, 331, 30.3 upopaviviśe tatra pīṭhe kuśamaye śubhe //
MBh, 12, 331, 45.2 etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ //
MBh, 12, 332, 23.2 yad bhaviṣyati vṛttaṃ vā vartate vā śubhāśubham //
MBh, 12, 333, 23.1 etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ /
MBh, 12, 335, 18.2 ahaṃkārastato jāto brahmā śubhacaturmukhaḥ /
MBh, 12, 336, 31.1 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham /
MBh, 12, 337, 17.2 nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ //
MBh, 12, 337, 69.1 śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit /
MBh, 12, 339, 6.1 kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe /
MBh, 12, 339, 11.1 hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham /
MBh, 12, 340, 1.2 dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ /
MBh, 12, 341, 7.1 kiṃ nu me syācchubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam /
MBh, 12, 342, 14.1 kecid adhyayane yuktā vedavrataparāḥ śubhāḥ /
MBh, 12, 345, 12.1 aham apyatra vatsyāmi gomatyāḥ puline śubhe /
MBh, 12, 353, 5.1 devarājena ca purā kathaiṣā kathitā śubhā /
MBh, 13, 2, 65.1 anena vidhinā seyaṃ mām arcati śubhānanā /
MBh, 13, 2, 91.1 atithiḥ pūjito yasya dhyāyate manasā śubham /
MBh, 13, 4, 18.1 tat tadā gādhaye tāta sahasraṃ vājināṃ śubham /
MBh, 13, 4, 26.1 tava caiva guṇaślāghī putra utpatsyate śubhe /
MBh, 13, 4, 36.2 vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe //
MBh, 13, 4, 45.2 tataḥ sā janayāmāsa jamadagniṃ sutaṃ śubham //
MBh, 13, 5, 15.1 tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam /
MBh, 13, 5, 17.2 śubhāḥ paryāptasaṃcārā vidyante 'sminmahāvane //
MBh, 13, 6, 10.1 śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā /
MBh, 13, 6, 21.1 na tathā mānuṣe loke bhayam asti śubhāśubhe /
MBh, 13, 7, 1.2 karmaṇāṃ me samastānāṃ śubhānāṃ bharatarṣabha /
MBh, 13, 7, 4.1 yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham /
MBh, 13, 7, 29.2 śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi //
MBh, 13, 10, 5.3 brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe //
MBh, 13, 13, 6.2 śubhāśubhānyācaran hi tasya tasyāśnute phalam //
MBh, 13, 14, 35.1 dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām /
MBh, 13, 14, 35.2 gītaistathā kiṃnarāṇām udāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra //
MBh, 13, 14, 50.3 toṣayitvā śubhān kāmān prāpnuvaṃste janārdana //
MBh, 13, 14, 51.2 śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api /
MBh, 13, 14, 168.2 puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani //
MBh, 13, 15, 11.2 pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam //
MBh, 13, 15, 14.2 astuvanniyatātmānaḥ karmabhiḥ śubhakarmiṇam //
MBh, 13, 16, 33.1 ayaṃ ca sarvabhūtānāṃ śubhāśubhagatipradaḥ /
MBh, 13, 17, 4.2 pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham /
MBh, 13, 18, 49.2 yaśo damo buddhimatī sthitiśca śubhāśubhaṃ munayaścaiva sapta //
MBh, 13, 19, 13.1 sā tasya dṛṣṭvaiva mano jahāra śubhalocanā /
MBh, 13, 19, 19.2 nityaṃ saṃnihito devastathā pāriṣadāḥ śubhāḥ //
MBh, 13, 20, 21.1 etāścānyāśca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ /
MBh, 13, 20, 37.3 manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ //
MBh, 13, 27, 22.1 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ /
MBh, 13, 27, 33.2 tadvad deśā diśaścaiva hīnā gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 27, 36.2 tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 34, 20.2 mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe /
MBh, 13, 43, 9.2 puruṣe pāpakaṃ karma śubhaṃ vā śubhakarmaṇaḥ //
MBh, 13, 43, 9.2 puruṣe pāpakaṃ karma śubhaṃ vā śubhakarmaṇaḥ //
MBh, 13, 48, 48.1 ātmānam ākhyāti hi karmabhir naraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
MBh, 13, 50, 5.1 ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham /
MBh, 13, 53, 21.1 vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha /
MBh, 13, 53, 55.1 ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham /
MBh, 13, 60, 23.1 śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ /
MBh, 13, 61, 41.1 tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ /
MBh, 13, 63, 18.2 prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ //
MBh, 13, 65, 17.2 śubhaṃ deśam ayācanta yajema iti pārthiva //
MBh, 13, 66, 7.1 sāvitryā hyapi kaunteya śrutaṃ te vacanaṃ śubham /
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 69, 8.1 tathā bruvāṇaṃ tu tam āha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam /
MBh, 13, 69, 24.1 pūrvaṃ kṛcchraṃ cariṣye 'haṃ paścācchubham iti prabho /
MBh, 13, 70, 12.1 api putra jitā lokāḥ śubhāste svena karmaṇā /
MBh, 13, 72, 3.1 karmabhiścāpi suśubhaiḥ suvratā ṛṣayastathā /
MBh, 13, 72, 3.2 saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ //
MBh, 13, 76, 26.2 āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham //
MBh, 13, 80, 16.1 brahmaṇā varadattāstā havyakavyapradāḥ śubhāḥ /
MBh, 13, 80, 19.2 sarvatra sukhasaṃsparśā niṣpaṅkā nīrajā śubhā //
MBh, 13, 80, 29.1 upakrīḍanti tān rājañśubhāścāpsarasāṃ gaṇāḥ /
MBh, 13, 81, 19.3 mānanāṃ tvaham icchāmi bhavatyaḥ satataṃ śubhāḥ //
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 81, 23.2 śakṛnmūtre nivasa naḥ puṇyam etaddhi naḥ śubhe //
MBh, 13, 82, 22.2 saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ //
MBh, 13, 82, 29.2 tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām //
MBh, 13, 82, 34.1 alobhakāmyayā devi tapasā ca śubhena te /
MBh, 13, 82, 37.2 yacca svargasukhaṃ devi tat te sampatsyate śubhe //
MBh, 13, 83, 2.3 bhūyiṣṭhaṃ ca narendrāṇāṃ vidyate na śubhā gatiḥ //
MBh, 13, 85, 40.2 aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ //
MBh, 13, 85, 63.1 sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām /
MBh, 13, 86, 24.2 varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān /
MBh, 13, 87, 3.2 śṛṇuṣvāvahito rājañśrāddhakalpam imaṃ śubham /
MBh, 13, 94, 15.1 kulaṃbharān anaḍuhaḥ śataṃśatān dhuryāñśubhān sarvaśo 'haṃ dadāni /
MBh, 13, 95, 3.1 arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā /
MBh, 13, 95, 14.2 śucivāriprasannodāṃ dadṛśuḥ padminīṃ śubhām //
MBh, 13, 97, 12.1 sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayācchubhā /
MBh, 13, 97, 14.1 sa tām ṛṣistataḥ kruddho vākyam āha śubhānanām /
MBh, 13, 99, 24.2 kīrtiśca mānuṣe loke pretya caiva phalaṃ śubham //
MBh, 13, 104, 24.2 śubhena yena mokṣaṃ vai prāptum icchāmyahaṃ nṛpa //
MBh, 13, 105, 61.2 prāpnuhi tvaṃ śubhāṃllokān ahnāya ca cirāya ca //
MBh, 13, 109, 57.2 ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe //
MBh, 13, 110, 101.1 devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ /
MBh, 13, 110, 116.1 tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ /
MBh, 13, 110, 118.1 tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ /
MBh, 13, 112, 30.1 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham /
MBh, 13, 113, 1.4 kṛtvā karmāṇi pāpāni kathaṃ yānti śubhāṃ gatim //
MBh, 13, 116, 72.1 tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham /
MBh, 13, 118, 3.1 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 118, 4.2 samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe /
MBh, 13, 118, 26.1 śubhānām api jānāmi kṛtānāṃ karmaṇāṃ phalam /
MBh, 13, 119, 1.2 śubhena karmaṇā yad vai tiryagyonau na muhyase /
MBh, 13, 120, 4.1 pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān /
MBh, 13, 120, 4.2 śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ //
MBh, 13, 120, 9.3 śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu /
MBh, 13, 120, 9.3 śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu /
MBh, 13, 121, 14.2 śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet //
MBh, 13, 124, 5.2 vimānasthā śubhe bhāsi sahasraguṇam ojasā //
MBh, 13, 126, 33.1 vrataṃ cartum ihāyātastvahaṃ girim imaṃ śubham /
MBh, 13, 126, 50.2 kathayāmāsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām //
MBh, 13, 127, 24.2 girisravābhiḥ puṇyābhiḥ sarvato 'nugatā śubhā //
MBh, 13, 127, 26.2 haranetre śubhe devī sahasā sā samāvṛṇot //
MBh, 13, 128, 1.3 tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā //
MBh, 13, 128, 2.2 pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā //
MBh, 13, 128, 18.1 tatra caiva ramante me bhūtasaṃghāḥ śubhānane /
MBh, 13, 128, 58.1 tyaktahiṃsaḥ śubhācāro devatādvijapūjakaḥ /
MBh, 13, 129, 1.2 uktāstvayā pṛthagdharmāścāturvarṇyahitāḥ śubhāḥ /
MBh, 13, 129, 16.2 tam ahaṃ kīrtayiṣyāmi sarvabhūtahitaṃ śubham //
MBh, 13, 129, 35.3 yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe //
MBh, 13, 129, 37.1 uñchanti satataṃ tasmin brāhmaṃ phenotkaraṃ śubham /
MBh, 13, 130, 19.1 eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ /
MBh, 13, 130, 37.1 etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham /
MBh, 13, 131, 6.2 brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe /
MBh, 13, 131, 22.1 brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate /
MBh, 13, 131, 26.1 ebhistu karmabhir devi śubhair ācaritaistathā /
MBh, 13, 131, 48.1 svabhāvakarma ca śubhaṃ yatra śūdre 'pi tiṣṭhati /
MBh, 13, 132, 26.2 śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ //
MBh, 13, 132, 29.2 badhyate mānavo yena śṛṇu cānyacchubhānane //
MBh, 13, 132, 37.1 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye /
MBh, 13, 132, 39.1 śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ /
MBh, 13, 133, 47.1 varjayantyaśubhaṃ karma sevamānāḥ śubhaṃ tathā /
MBh, 13, 134, 10.1 tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe /
MBh, 13, 134, 37.1 śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham /
MBh, 13, 135, 2.2 stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham //
MBh, 13, 139, 26.2 apuṇya eṣa bhavatu deśastyaktastvayā śubhe //
MBh, 13, 142, 13.2 vijeṣyatha nivartadhvaṃ nivṛttānāṃ śubhaṃ hi vaḥ //
MBh, 13, 143, 41.1 śubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca viṣvaksenāt sarvam etat pratīhi /
MBh, 13, 143, 43.1 yat praśastaṃ ca lokeṣu puṇyaṃ yacca śubhāśubham /
MBh, 13, 144, 23.1 sa dadarśa tadābhyāśe mātaraṃ te śubhānanām /
MBh, 13, 146, 28.1 sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe /
MBh, 13, 154, 27.1 samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane /
MBh, 13, 154, 31.1 svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane /
MBh, 14, 2, 14.2 sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat //
MBh, 14, 7, 23.1 mā cāpi śubhabuddhitvaṃ labheyam iha karhicit /
MBh, 14, 7, 24.2 āvikṣita śubhā buddhir dhīyatāṃ tava karmasu /
MBh, 14, 16, 38.2 ā siddher ā prajāsargād ātmano me gatiḥ śubhā //
MBh, 14, 17, 4.1 kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ /
MBh, 14, 17, 28.2 aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpyupapadyate //
MBh, 14, 17, 33.1 tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ /
MBh, 14, 18, 1.2 śubhānām aśubhānāṃ ca neha nāśo 'sti karmaṇām /
MBh, 14, 18, 5.2 kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham //
MBh, 14, 18, 11.1 yad yacca kurute karma śubhaṃ vā yadi vāśubham /
MBh, 14, 18, 17.1 pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate /
MBh, 14, 20, 8.1 karmaṇā manasā vācā śubhaṃ vā yadi vāśubham /
MBh, 14, 23, 9.3 samānaścāpyudānaśca vaco 'brūtāṃ tataḥ śubhe //
MBh, 14, 24, 17.1 ubhe śubhāśubhe dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 25, 7.1 svaguṇaṃ bhakṣayantyete guṇavantaḥ śubhāśubham /
MBh, 14, 26, 14.2 śubhena vicaraṃl loke śubhacārī bhavatyuta //
MBh, 14, 26, 14.2 śubhena vicaraṃl loke śubhacārī bhavatyuta //
MBh, 14, 33, 2.1 nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe /
MBh, 14, 36, 27.2 svakarmaniratānāṃ ca brāhmaṇānāṃ śubhaiṣiṇām //
MBh, 14, 38, 7.2 śāntikarma viśuddhiśca śubhā buddhir vimocanam //
MBh, 14, 42, 11.2 sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate //
MBh, 14, 43, 15.1 umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām /
MBh, 14, 47, 11.1 hitvā guṇamayaṃ sarvaṃ karma jantuḥ śubhāśubham /
MBh, 14, 47, 13.2 sadāparṇaḥ sadāpuṣpaḥ śubhāśubhaphalodayaḥ /
MBh, 14, 49, 20.2 puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanam //
MBh, 14, 49, 39.2 sarvabhūtakarī devī śubhāśubhanidarśanā //
MBh, 14, 50, 34.2 sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate //
MBh, 14, 58, 15.1 tataḥ sampūjyamānaḥ sa viveśa bhavanaṃ śubham /
MBh, 14, 60, 35.1 uttarāṃ tvam avekṣasva garbhiṇīṃ mā śucaḥ śubhe /
MBh, 14, 62, 20.1 teṣāṃ prayāsyatāṃ tatra maṅgalāni śubhānyatha /
MBh, 14, 63, 12.1 asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe /
MBh, 14, 66, 13.1 yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham /
MBh, 14, 77, 8.2 kathaṃ tanna mṛṣeha syād dharmarājavacaḥ śubham //
MBh, 14, 77, 42.2 sampūjya pārthaṃ prayayau gṛhān prati śubhānanā //
MBh, 14, 78, 39.1 śokasaṃtaptahṛdayā rudatī sā tataḥ śubhā /
MBh, 14, 79, 6.1 nanu tvam ārye dharmajñā trailokyaviditā śubhe /
MBh, 14, 80, 14.2 na śaknomyātmanātmānam ahaṃ dhārayituṃ śubhe //
MBh, 14, 82, 2.2 mama vā cañcalāpāṅge kaccit tvaṃ śubham icchasi //
MBh, 14, 82, 3.1 kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane /
MBh, 14, 82, 15.1 tad anenābhiṣaṅgeṇa vayam apyarjunaṃ śubhe /
MBh, 14, 94, 12.2 ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ //
MBh, 15, 12, 19.1 evaṃ kurvañśubhā vāco loke 'smiñśṛṇute nṛpaḥ /
MBh, 15, 34, 10.2 kokilānāṃ ca kuharaiḥ śubhaiḥ śrutimanoharaiḥ //
MBh, 15, 39, 10.2 duḥśāsanādīn viddhi tvaṃ rākṣasāñśubhadarśane //
MBh, 15, 39, 14.2 agner bhāgaṃ śubhaṃ viddhi rākṣasaṃ tu śikhaṇḍinam //
MBh, 15, 41, 2.1 vidhiṃ paramam āsthāya brahmarṣivihitaṃ śubham /
MBh, 15, 44, 9.1 gatāste kṣatradharmeṇa śastrapūtāṃ gatiṃ śubhām /
MBh, 15, 44, 31.1 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe /
MBh, 15, 44, 32.2 na teṣāṃ kulakartāraṃ kaṃcit paśyāmyahaṃ śubhe //
MBh, 15, 45, 3.2 kaccit te kuśalaṃ vipra śubhaṃ vā pratyupasthitam //
MBh, 16, 8, 45.2 ābhīrā mantrayāmāsuḥ sametyāśubhadarśanāḥ //
MBh, 17, 3, 29.1 śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me /
MBh, 17, 3, 31.1 sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ /
MBh, 18, 2, 5.1 kaccinna tair avāpto 'yaṃ nṛpair loko 'kṣayaḥ śubhaḥ /
MBh, 18, 3, 12.1 śubhānām aśubhānāṃ ca dvau rāśī puruṣarṣabha /
Manusmṛti
ManuS, 2, 112.2 tatra vidyā na vaptavyā śubhaṃ bījam ivoṣare //
ManuS, 2, 238.1 śraddadhānaḥ śubhāṃ vidyām ādadītāvarād api /
ManuS, 4, 36.2 yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale //
ManuS, 4, 259.2 snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ //
ManuS, 5, 10.2 yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ //
ManuS, 5, 157.1 kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
ManuS, 7, 145.2 hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām //
ManuS, 7, 182.1 mārgaśīrṣe śubhe māsi yāyād yātrāṃ mahīpatiḥ /
ManuS, 8, 297.2 pañcāśat tu bhaved daṇḍaḥ śubheṣu mṛgapakṣiṣu //
ManuS, 9, 24.2 utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ //
ManuS, 9, 25.1 eṣoditā lokayātrā nityaṃ strīpuṃsayoḥ śubhā /
ManuS, 9, 332.1 eṣo 'nāpadi varṇānām uktaḥ karmavidhiḥ śubhaḥ /
ManuS, 10, 131.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham //
ManuS, 11, 232.2 manovāṅmūrtibhir nityaṃ śubhaṃ karma samācaret //
ManuS, 12, 3.1 śubhāśubhaphalaṃ karma manovāgdehasambhavam /
ManuS, 12, 65.1 chucchundariḥ śubhān gandhān pattraśākaṃ tu barhiṇaḥ /
ManuS, 12, 84.1 sarveṣām api caiteṣāṃ śubhānām iha karmaṇām /
Rāmāyaṇa
Rām, Bā, 1, 11.2 pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ //
Rām, Bā, 9, 15.1 ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ /
Rām, Bā, 9, 20.2 modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān //
Rām, Bā, 11, 13.2 amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram //
Rām, Bā, 12, 9.2 brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ //
Rām, Bā, 12, 25.2 vyādiśat puruṣāṃs tatra rājñām ānayane śubhān //
Rām, Bā, 12, 33.2 śubhe divasanakṣatre niryāto jagatīpatiḥ //
Rām, Bā, 15, 11.1 śubhalakṣaṇasampannaṃ divyābharaṇabhūṣitam /
Rām, Bā, 17, 36.2 śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho //
Rām, Bā, 22, 5.2 dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe //
Rām, Bā, 22, 16.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 23, 2.2 upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan //
Rām, Bā, 24, 1.2 śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram //
Rām, Bā, 24, 4.2 anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ //
Rām, Bā, 24, 12.2 deśam utsādayaty enam agastyacaritaṃ śubham //
Rām, Bā, 25, 22.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 32, 11.2 ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat //
Rām, Bā, 34, 4.1 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ /
Rām, Bā, 36, 2.2 praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ //
Rām, Bā, 36, 18.2 kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham //
Rām, Bā, 41, 20.2 pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām //
Rām, Bā, 44, 3.2 jagāma cintayānasya viśvāmitrakathāṃ śubhām //
Rām, Bā, 44, 13.1 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām /
Rām, Bā, 47, 10.1 tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām /
Rām, Bā, 51, 11.1 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ /
Rām, Bā, 61, 8.1 yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ /
Rām, Bā, 62, 2.2 ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ //
Rām, Bā, 62, 20.1 brahmarṣiśabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ /
Rām, Bā, 69, 2.2 kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām //
Rām, Bā, 73, 13.2 kampayan medinīṃ sarvāṃ pātayaṃś ca drumāñ śubhān //
Rām, Bā, 74, 2.2 tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham //
Rām, Ay, 7, 27.1 mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā /
Rām, Ay, 7, 27.2 evam ābharaṇaṃ tasyai kubjāyai pradadau śubham //
Rām, Ay, 9, 13.2 tuṣṭena tena dattau te dvau varau śubhadarśane //
Rām, Ay, 9, 37.1 mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham /
Rām, Ay, 9, 37.2 kārayiṣyāmi te kubje śubhāny ābharaṇāni ca //
Rām, Ay, 9, 38.1 paridhāya śubhe vastre devateva cariṣyasi /
Rām, Ay, 9, 43.2 avamucya varārhāṇi śubhāny ābharaṇāni ca //
Rām, Ay, 15, 9.1 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ /
Rām, Ay, 16, 1.1 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe /
Rām, Ay, 17, 8.1 praviśya ca tadā rāmo mātur antaḥpuraṃ śubham /
Rām, Ay, 21, 11.1 evam uktā tu rāmeṇa kausalyā śubhadarśanā /
Rām, Ay, 21, 25.2 uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī //
Rām, Ay, 22, 15.1 oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām /
Rām, Ay, 27, 26.1 tava sarvam abhiprāyam avijñāya śubhānane /
Rām, Ay, 29, 5.1 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ /
Rām, Ay, 33, 8.1 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe /
Rām, Ay, 46, 1.2 uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Ay, 46, 66.2 śubhasphyavegābhihatā śīghraṃ salilam atyagāt //
Rām, Ay, 47, 5.2 imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ //
Rām, Ay, 48, 21.2 pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ //
Rām, Ay, 48, 24.1 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ /
Rām, Ay, 49, 15.1 vihṛtya te barhiṇapūganādite śubhe vane vāraṇavānarāyute /
Rām, Ay, 54, 19.2 vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te //
Rām, Ay, 55, 5.1 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham /
Rām, Ay, 55, 6.1 gītavāditranirghoṣaṃ śrutvā śubham aninditā /
Rām, Ay, 56, 16.1 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ /
Rām, Ay, 57, 4.1 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham /
Rām, Ay, 58, 51.1 na te manuṣyā devās te ye cāruśubhakuṇḍalam /
Rām, Ay, 64, 14.2 tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam //
Rām, Ay, 66, 3.2 bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau //
Rām, Ay, 74, 21.2 narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ //
Rām, Ay, 77, 10.1 ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ /
Rām, Ay, 78, 13.1 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham /
Rām, Ay, 81, 19.1 saumitris tu tataḥ paścād akarot svāstaraṃ śubham /
Rām, Ay, 85, 29.2 harmyaprāsādasaṃghātās toraṇāni śubhāni ca //
Rām, Ay, 86, 34.1 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām /
Rām, Ay, 89, 1.2 adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm //
Rām, Ay, 89, 11.2 adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ //
Rām, Ay, 92, 5.1 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam /
Rām, Ay, 96, 15.1 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān /
Rām, Ay, 96, 16.1 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ /
Rām, Ay, 96, 18.2 vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe //
Rām, Ay, 98, 31.1 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ /
Rām, Ay, 101, 6.2 abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam //
Rām, Ay, 101, 28.1 karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham /
Rām, Ay, 104, 8.1 hlāditas tena vākyena śubhena śubhadarśanaḥ /
Rām, Ay, 104, 8.1 hlāditas tena vākyena śubhena śubhadarśanaḥ /
Rām, Ay, 105, 14.2 ayodhyām eva gacchāmi gṛhītvā pāduke śubhe //
Rām, Ay, 105, 15.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ay, 107, 4.1 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ /
Rām, Ār, 2, 15.1 tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām /
Rām, Ār, 2, 16.2 mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām /
Rām, Ār, 4, 26.2 akṣayā naraśārdūla jitā lokā mayā śubhāḥ /
Rām, Ār, 6, 22.1 tataḥ śubhaṃ tāpasabhojyam annaṃ svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām /
Rām, Ār, 7, 19.1 ābadhya ca śubhe tūṇī cāpau cādāya sasvanau /
Rām, Ār, 8, 5.2 tava vaśyendriyatvaṃ ca jānāmi śubhadarśana //
Rām, Ār, 10, 91.2 atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ //
Rām, Ār, 15, 4.2 alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ //
Rām, Ār, 36, 11.1 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ /
Rām, Ār, 38, 10.1 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam /
Rām, Ār, 40, 27.2 tasminn eva tataḥ kāle vaidehī śubhalocanā //
Rām, Ār, 44, 3.2 vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū /
Rām, Ār, 44, 11.1 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām /
Rām, Ār, 44, 15.2 kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī //
Rām, Ār, 44, 16.1 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane /
Rām, Ār, 44, 16.1 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane /
Rām, Ār, 46, 6.1 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham /
Rām, Ār, 46, 10.1 mama pāre samudrasya laṅkā nāma purī śubhā /
Rām, Ār, 48, 2.2 vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram //
Rām, Ār, 48, 25.1 na hi me jīvamānasya nayiṣyasi śubhām imām /
Rām, Ār, 49, 28.1 evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ /
Rām, Ār, 50, 20.1 rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham /
Rām, Ār, 52, 2.2 uttarīyaṃ varārohā śubhāny ābharaṇāni ca /
Rām, Ār, 57, 5.1 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 58, 12.2 kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām //
Rām, Ār, 58, 28.1 nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam /
Rām, Ār, 58, 29.1 komalā vilapantyās tu kāntāyā bhakṣitā śubhā /
Rām, Ār, 59, 20.1 neha paśyāmi saumitre vaidehīṃ parvate śubhe /
Rām, Ār, 62, 15.2 buddhyā yuktā mahāprājñā vijānanti śubhāśubhe //
Rām, Ār, 64, 36.2 maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām //
Rām, Ār, 65, 6.2 nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam //
Rām, Ār, 66, 9.1 iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Ār, 67, 6.2 tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham //
Rām, Ār, 69, 8.1 nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ /
Rām, Ār, 71, 17.3 nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām //
Rām, Ki, 1, 3.1 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam /
Rām, Ki, 1, 47.2 avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām //
Rām, Ki, 2, 18.1 sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ /
Rām, Ki, 3, 6.1 imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau /
Rām, Ki, 3, 15.1 sampūrṇā niśitair bāṇaistūṇāś ca śubhadarśanāḥ /
Rām, Ki, 6, 9.2 uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca //
Rām, Ki, 6, 13.1 uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca /
Rām, Ki, 6, 14.1 tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca /
Rām, Ki, 8, 30.1 saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe /
Rām, Ki, 12, 35.1 gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām /
Rām, Ki, 18, 15.2 hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham //
Rām, Ki, 18, 37.1 durlabhasya ca dharmasya jīvitasya śubhasya ca /
Rām, Ki, 19, 25.2 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā //
Rām, Ki, 21, 2.2 avyagras tad avāpnoti sarvaṃ pretya śubhāśubham //
Rām, Ki, 21, 5.2 tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam //
Rām, Ki, 24, 42.2 ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām //
Rām, Ki, 25, 5.1 bhavatā samanujñātaḥ praviśya nagaraṃ śubham /
Rām, Ki, 25, 13.1 nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām /
Rām, Ki, 25, 30.2 apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ //
Rām, Ki, 25, 31.1 śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ /
Rām, Ki, 26, 15.1 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham /
Rām, Ki, 27, 43.1 tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa /
Rām, Ki, 27, 45.2 uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanam ātmanaḥ śubham //
Rām, Ki, 29, 39.1 śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam /
Rām, Ki, 30, 10.1 tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ /
Rām, Ki, 37, 5.2 tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam //
Rām, Ki, 42, 33.2 taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ //
Rām, Ki, 52, 1.1 evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam /
Rām, Ki, 65, 12.1 tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham /
Rām, Ki, 65, 14.2 dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ //
Rām, Su, 2, 18.1 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ /
Rām, Su, 3, 5.1 bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva /
Rām, Su, 3, 10.2 cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ //
Rām, Su, 3, 13.1 tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām /
Rām, Su, 3, 22.1 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ /
Rām, Su, 3, 36.1 rathair yānair vimānaiśca tathā gajahayaiḥ śubhaiḥ /
Rām, Su, 6, 12.2 citrāśca nānāvasubhir bhujaṃgā jātyānurūpāsturagāḥ śubhāṅgāḥ //
Rām, Su, 7, 13.2 kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam //
Rām, Su, 7, 18.1 tatastāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām /
Rām, Su, 7, 49.2 babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ //
Rām, Su, 7, 52.1 vavalguścātra kāsāṃcit kuṇḍalāni śubhārciṣām /
Rām, Su, 8, 32.1 tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ /
Rām, Su, 8, 36.1 paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī /
Rām, Su, 8, 46.1 tāsām ekāntavinyaste śayānāṃ śayane śubhe /
Rām, Su, 9, 39.2 śubhāśubhāsvavasthāsu tacca me suvyavasthitam //
Rām, Su, 11, 61.1 sa gatvā manasā pūrvam aśokavanikāṃ śubhām /
Rām, Su, 12, 18.2 niṣpītaśubhadantauṣṭhī nakhair dantaiśca vikṣatā //
Rām, Su, 12, 49.1 tasyāścāpyanurūpeyam aśokavanikā śubhā /
Rām, Su, 12, 49.2 śubhā yā pārthivendrasya patnī rāmasya saṃmitā //
Rām, Su, 13, 43.1 pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham /
Rām, Su, 14, 16.2 padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ //
Rām, Su, 18, 13.2 na hi rūpopamā tvanyā tavāsti śubhadarśane //
Rām, Su, 26, 19.2 tasyāstu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ //
Rām, Su, 27, 1.2 śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ //
Rām, Su, 27, 1.2 śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ //
Rām, Su, 27, 2.1 tasyāḥ śubhaṃ vāmam arālapakṣma rājīvṛtaṃ kṛṣṇaviśālaśuklam /
Rām, Su, 27, 5.1 śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ /
Rām, Su, 28, 42.2 śubhāni dharmayuktāni vacanāni samarpayan //
Rām, Su, 33, 15.1 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ /
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 36, 52.1 tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham /
Rām, Su, 47, 13.1 mantribhir mantratattvajñair anyaiśca śubhabuddhibhiḥ /
Rām, Su, 55, 1.1 sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham /
Rām, Su, 56, 137.1 athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām /
Rām, Su, 57, 9.1 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā /
Rām, Su, 60, 37.2 sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat //
Rām, Su, 62, 19.2 saṃnatir hi tavākhyāti bhaviṣyacchubhabhāgyatām //
Rām, Yu, 3, 14.1 sarvataśca mahābhīmāḥ śītatoyā mahāśubhāḥ /
Rām, Yu, 4, 38.1 tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā /
Rām, Yu, 4, 40.2 śubhāni tava paśyāmi sarvāṇyevārthasiddhaye //
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Yu, 14, 3.2 samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 15, 33.2 itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan //
Rām, Yu, 23, 2.2 keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham //
Rām, Yu, 23, 16.2 priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha //
Rām, Yu, 29, 14.1 tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām /
Rām, Yu, 36, 29.2 sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ //
Rām, Yu, 38, 5.1 ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām /
Rām, Yu, 38, 12.2 pratiṣṭhitāṃ dvādaśabhir mām ūcuḥ śubhalakṣaṇām //
Rām, Yu, 48, 20.1 tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām /
Rām, Yu, 50, 8.2 kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam //
Rām, Yu, 56, 16.1 tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham /
Rām, Yu, 58, 44.2 jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām //
Rām, Yu, 59, 23.1 kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam /
Rām, Yu, 64, 2.1 tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham /
Rām, Yu, 67, 10.2 āruroha rathaśreṣṭham antardhānagataṃ śubham //
Rām, Yu, 67, 37.1 tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Yu, 70, 14.1 śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam /
Rām, Yu, 71, 20.1 tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Yu, 73, 5.1 vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Yu, 73, 21.1 parighaiśca gadābhiśca kuntaiśca śubhadarśanaiḥ /
Rām, Yu, 75, 16.2 saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam //
Rām, Yu, 79, 1.1 rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Yu, 89, 4.1 ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ /
Rām, Yu, 89, 14.2 pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ //
Rām, Yu, 89, 15.2 viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām //
Rām, Yu, 92, 26.1 śubhānyetāni cihnāni vijñāyātmagatāni saḥ /
Rām, Yu, 93, 26.2 dadau tasya śubhaṃ hyekaṃ hastābharaṇam uttamam //
Rām, Yu, 99, 25.1 nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ /
Rām, Yu, 100, 1.2 jagmustaistair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ //
Rām, Yu, 101, 36.1 pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama /
Rām, Yu, 106, 1.1 etacchrutvā śubhaṃ vākyaṃ pitāmahasamīritam /
Rām, Yu, 106, 11.2 dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā //
Rām, Yu, 106, 17.1 neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā /
Rām, Yu, 107, 1.1 etacchrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam /
Rām, Yu, 107, 33.2 uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham //
Rām, Yu, 111, 21.1 parṇaśālā tathā citrā dṛśyate śubhadarśanā /
Rām, Yu, 111, 30.2 utpatyotpatya dadṛśustāṃ purīṃ śubhadarśanām //
Rām, Yu, 113, 19.1 laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham /
Rām, Yu, 113, 20.2 sa vācā śubhayā hṛṣṭo hanūmān idam abravīt //
Rām, Yu, 113, 41.2 sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa //
Rām, Yu, 114, 25.1 tāṃ suvarṇaparikrānte śubhe mahati veśmani /
Rām, Yu, 115, 51.2 nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān //
Rām, Yu, 116, 12.2 tatheti pratijagrāha niṣasādāsane śubhe //
Rām, Yu, 116, 59.1 chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham /
Rām, Yu, 116, 69.1 araje vāsasī divye śubhāny ābharaṇāni ca /
Rām, Utt, 9, 37.3 āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham //
Rām, Utt, 10, 20.2 śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama //
Rām, Utt, 12, 29.1 so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe /
Rām, Utt, 13, 23.1 kā nviyaṃ syād iti śubhā na khalvanyena hetunā /
Rām, Utt, 24, 27.2 nāvagacchāmi yuddheṣu svān parān vāpyahaṃ śubhe /
Rām, Utt, 26, 11.1 yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe /
Rām, Utt, 26, 15.1 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau /
Rām, Utt, 26, 18.1 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham /
Rām, Utt, 27, 39.1 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām /
Rām, Utt, 31, 21.2 jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām //
Rām, Utt, 36, 10.1 tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ /
Rām, Utt, 41, 12.1 āsane tu śubhākāre puṣpastabakabhūṣite /
Rām, Utt, 41, 17.1 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ /
Rām, Utt, 42, 7.2 sthitāḥ kathāḥ śubhā rājan vartante puravāsinām //
Rām, Utt, 42, 10.1 śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ /
Rām, Utt, 42, 10.2 śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca //
Rām, Utt, 42, 13.1 śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham /
Rām, Utt, 43, 2.1 śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Utt, 45, 2.2 svāstīrṇaṃ rājabhavanāt sītāyāścāsanaṃ śubham //
Rām, Utt, 45, 7.1 gaṅgātīre mayā devi munīnām āśrame śubhe /
Rām, Utt, 45, 28.1 tasyāstad vacanaṃ śrutvā pramṛjya nayane śubhe /
Rām, Utt, 45, 28.2 titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat //
Rām, Utt, 46, 15.2 puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe //
Rām, Utt, 51, 8.2 gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe /
Rām, Utt, 53, 7.1 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ /
Rām, Utt, 53, 13.1 mā bhūt te viphalā vāṇī matprāsādakṛtā śubhā /
Rām, Utt, 54, 16.1 rājye tvām abhiṣekṣyāmi madhostu nagare śubhe /
Rām, Utt, 54, 17.2 nagaraṃ madhunā juṣṭaṃ tathā janapadāñśubhān //
Rām, Utt, 57, 34.1 tasya kalmāṣapādasya yajñasyāyatanaṃ śubham /
Rām, Utt, 58, 2.2 vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham /
Rām, Utt, 58, 9.2 saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau //
Rām, Utt, 60, 1.1 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham /
Rām, Utt, 62, 9.1 sā purī divyasaṃkāśā varṣe dvādaśame śubhā /
Rām, Utt, 62, 14.2 rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe //
Rām, Utt, 65, 7.2 pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam //
Rām, Utt, 65, 16.2 śubhānyevācaraṃllokāḥ satyadharmaparāyaṇāḥ //
Rām, Utt, 66, 5.1 tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Utt, 69, 1.1 śrutvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram /
Rām, Utt, 69, 8.2 tapaścartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe //
Rām, Utt, 69, 25.1 mayā pratigṛhīte tu tasminn ābharaṇe śubhe /
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 13.2 tvatkṛte hi mama prāṇā vidīryante śubhānane //
Rām, Utt, 73, 9.1 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram /
Rām, Utt, 74, 16.1 uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam /
Rām, Utt, 75, 1.2 lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam //
Rām, Utt, 78, 23.2 pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā //
Rām, Utt, 78, 27.2 pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati //
Rām, Utt, 79, 13.1 ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām /
Rām, Utt, 79, 18.1 śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram /
Rām, Utt, 80, 12.2 pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā //
Rām, Utt, 80, 15.2 pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt //
Rām, Utt, 80, 22.1 māsaṃ sa strī tadā bhūtvā ramayatyaniśaṃ śubhā /
Rām, Utt, 81, 17.2 asya bāhlipateścaiva kiṃ karomi priyaṃ śubham //
Rām, Utt, 84, 2.2 ekānte ṛṣivāṭānāṃ cakāra uṭajāñśubhān //
Rām, Utt, 84, 16.1 tām adbhutāṃ tau hṛdaye kumārau niveśya vāṇīm ṛṣibhāṣitāṃ śubhām /
Rām, Utt, 85, 20.2 pratiṣṭhā jīvitaṃ yāvat tāvad rājañśubhāśubham //
Rām, Utt, 88, 7.1 tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ /
Rām, Utt, 90, 12.1 tān vinirjitya kākutstha gandharvaviṣayaṃ śubham /
Saundarānanda
SaundĀ, 1, 5.1 tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe /
SaundĀ, 3, 17.1 abhitastataḥ kapilavāstu paramaśubhavāstusaṃstutam /
SaundĀ, 8, 23.1 avicārayataḥ śubhāśubhaṃ viṣayeṣveva niviṣṭacetasaḥ /
SaundĀ, 8, 48.2 aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi //
SaundĀ, 8, 54.1 śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu /
SaundĀ, 10, 31.2 bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ //
SaundĀ, 10, 61.2 idaṃ phalaṃ svasya śubhasya karmaṇo na dattamanyena na cāpyahetutaḥ //
SaundĀ, 13, 43.2 śubhataḥ keśadantādīn nānuprasthātumarhasi //
SaundĀ, 15, 28.2 manuṣyatvaṃ tathā prāpya pāpaṃ seveta no śubham //
SaundĀ, 16, 79.2 prājñastathā saṃharati prayogaṃ samaṃ śubhasyāpyaśubhasya doṣaiḥ //
SaundĀ, 17, 51.2 tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā //
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 32.1 teṣāṃ yāsau śubhā varṇanibhā sāntarhitā //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 28.2 dantaśuddhiṃ tataḥ kuryād dantakāṣṭhaiḥ śubhaiḥ samaiḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 13.2 gandhaḥ śubho mūtrapurīṣam alpaṃ yogapravṛttiṃ prathamāṃ vadanti //
ŚvetU, 3, 4.2 hiraṇyagarbhaṃ janayāmāsa pūrvaṃ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 1.2 vi caiti cānte viśvam ādau sa devaḥ sa no buddhyā śubhayā saṃyunaktu //
ŚvetU, 4, 12.2 hiraṇyagarbhaṃ paśyata jāyamānaṃ sa no buddhyā śubhayā saṃyunaktu //
Abhidharmakośa
AbhidhKo, 1, 11.1 vikṣiptācittakasyāpi yo'nubandhaḥ śubhāśubhaḥ /
AbhidhKo, 2, 16.1 kramamṛtyau tu catvāri śubhe sarvatra pañca ca /
Agnipurāṇa
AgniPur, 9, 14.2 athavā te tvarā kācit pṛṣṭhamāruha me śubhe //
AgniPur, 248, 22.1 bhujābhyāmatra kuñjābhyāṃ prakoṣṭhābhyāṃ śubhavrata /
Amarakośa
AKośa, 1, 194.2 ruśatī vāg akalyāṇī syātkalyā tu śubhātmikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 12.2 godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ //
AHS, Sū., 6, 3.2 pataṅgās tapanīyāś ca ye cānye śālayaḥ śubhāḥ //
AHS, Sū., 9, 22.1 rasair asau tulyaphalas tatra dravyaṃ śubhāśubham /
AHS, Śār., 3, 115.2 āyāmajñānavijñānair vardhamānaṃ śanaiḥ śubham //
AHS, Śār., 5, 51.1 tāḥ śubhā malinā rūkṣāḥ saṃkṣiptāścāśubhodayāḥ /
AHS, Śār., 5, 53.1 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāsamāśrayāḥ /
AHS, Śār., 6, 23.2 puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ //
AHS, Śār., 6, 27.1 dhanuraindraṃ ca lālāṭam aśubhaṃ śubham anyataḥ /
AHS, Śār., 6, 65.1 paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet /
AHS, Śār., 6, 65.1 paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet /
AHS, Utt., 1, 26.2 jīvatkhaḍgādiśṛṅgotthān sadā bālaḥ śubhān maṇīn //
AHS, Utt., 1, 28.2 ṣaṭsaptāṣṭamamāseṣu nīrujasya śubhe 'hani //
AHS, Utt., 1, 49.1 varṣaṃ līḍhā vapurmedhābalavarṇakarāḥ śubhāḥ /
AHS, Utt., 4, 21.2 viplutatrastaraktākṣaṃ śubhagandhaṃ sutejasam //
AHS, Utt., 39, 6.2 diśy udīcyāṃ śubhe deśe trigarbhāṃ sūkṣmalocanām //
AHS, Utt., 39, 88.2 mantreṇānena pūtasya tailasya divase śubhe //
AHS, Utt., 40, 89.2 kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ //
Bodhicaryāvatāra
BoCA, 1, 6.1 tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahat sughoram /
BoCA, 1, 6.2 taj jīyate'nyena śubhena kena sambodhicittaṃ yadi nāma na syāt //
BoCA, 1, 35.2 mahatā hi balena pāpakarma jinaputreṣu śubhaṃ tv ayatnataḥ //
BoCA, 3, 1.1 apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubham /
BoCA, 3, 6.1 evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubham /
BoCA, 3, 10.1 ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubham /
BoCA, 7, 42.1 manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati /
BoCA, 10, 1.1 bodhicaryāvatāraṃ me yadvicintayataḥ śubham /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 321.2 kailāsa iva śubhāgraṃ mahāpadmamahānidhim //
Daśakumāracarita
DKCar, 1, 2, 3.2 tatsācivyamitareṣāṃ vidhāya samucitāṃ buddhimupadiśya śubhe muhūrte saparivāraṃ kumāraṃ vijayāya visasarja //
DKCar, 1, 2, 4.1 rājavāhano maṅgalasūcakaṃ śubhaśakunaṃ vilokayandeśaṃ kaṃcid atikramya vindhyāṭavīmadhyamaviśat /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 4, 10.4 bhavannāyakālokanakāraṇaṃ śubhaśakunaṃ nirīkṣya kathayiṣyāmi iti //
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
Divyāvadāna
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 2, 674.0 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 4, 39.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 5, 11.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 10, 2.1 ebhiḥ karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca //
Divyāv, 11, 64.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 11, 89.1 govṛṣeṇa karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati na hyānanda karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāśubhāni ca //
Divyāv, 13, 480.0 na bhikṣavaḥ karmāṇi kṛtāni upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Divyāv, 19, 79.2 dhīrābhirmunivṛṣa vāgbhiruttamābhirutpannaṃ vyapanaya saṃśayaṃ śubhābhiḥ //
Divyāv, 19, 451.1 ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtānyupacitāni pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtānyupacitāni vipacyante śubhānyaśubhāni ca //
Harivaṃśa
HV, 2, 8.2 utpannā vāci dharmeṇa dhruvasya jananī śubhā //
HV, 5, 32.1 etasminn eva kāle tu yajñe paitāmahe śubhe /
HV, 6, 2.1 sukham edhanti bahavo yasmiṃs tu nihate śubhe /
HV, 8, 14.1 pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā /
HV, 8, 32.1 draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm /
HV, 8, 42.1 sa lebhe karmaṇā tena śubhena paramadyutiḥ /
HV, 16, 22.1 śubhena karmaṇā tena jātā jātismarā mṛgāḥ /
HV, 16, 25.1 te sarve śubhakarmāṇaḥ sadharmāṇo vanecarāḥ /
HV, 16, 27.1 karmaṇā tena te tāta śubhenāśubhavarjitāḥ /
HV, 16, 27.2 śubhāc chubhatarāṃ yoniṃ cakravākatvam āgatāḥ //
HV, 16, 28.1 śubhe deśe sariddvīpe saptaivāsañ jalaukasaḥ /
HV, 20, 1.4 karmaṇā manasā vācā śubhāny eva cacāra ha //
Harṣacarita
Harṣacarita, 1, 72.1 api ca purākṛte karmaṇi balavati śubhe 'śubhe vā phalakṛti tiṣṭhatyadhiṣṭhātari pṛṣṭhe pṛṣṭhataśca ko 'vasaro viduṣi śucām //
Kirātārjunīya
Kir, 8, 42.1 śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu /
Kumārasaṃbhava
KumSaṃ, 1, 35.1 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
Kātyāyanasmṛti
KātySmṛ, 1, 17.2 tatkriyā baliṣaḍbhāgaṃ śubhāśubhanimittajam //
Kāvyālaṃkāra
KāvyAl, 5, 65.1 śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛtte /
Kūrmapurāṇa
KūPur, 1, 1, 55.2 kā tvaṃ devi viśālākṣi viṣṇucihnāṅkite śubhe /
KūPur, 1, 2, 106.1 tasmāt kāryaṃ triśūlāṅkaṃ tathā ca tilakaṃ śubham /
KūPur, 1, 7, 60.1 yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ /
KūPur, 1, 8, 7.1 nārīṃ ca śatarūpākhyāṃ yoginīṃ sasṛje śubhām /
KūPur, 1, 8, 12.2 ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham /
KūPur, 1, 8, 16.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ /
KūPur, 1, 10, 73.1 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇatārtihā /
KūPur, 1, 11, 52.1 śubhaṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dvaitavarjitam /
KūPur, 1, 15, 102.1 tena te muditāḥ santo devadāruvanaṃ śubham /
KūPur, 1, 18, 12.2 puṣpotkaṭā vyajanayat putrān viśravasaḥ śubhān //
KūPur, 1, 19, 29.1 sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham /
KūPur, 1, 19, 48.1 himavacchikhare ramye devadāruvane śubhe /
KūPur, 1, 20, 7.2 prabhā ṣaṣṭisahasraṃ tu putrāṇāṃ jagṛhe śubhā //
KūPur, 1, 20, 19.1 rāmasya subhagā bhāryā janakasyātmajā śubhā /
KūPur, 1, 21, 68.2 prapannaḥ śaraṇaṃ tena prasādo me kṛtaḥ śubhaḥ //
KūPur, 1, 22, 19.1 niśamya kaṇvavadanāt prāyaścittavidhiṃ śubham /
KūPur, 1, 24, 7.1 ārāmairvividhairjuṣṭaṃ devatāyatanaiḥ śubhaiḥ /
KūPur, 1, 24, 23.2 tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ //
KūPur, 1, 24, 42.1 pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ /
KūPur, 1, 25, 22.2 hatvā yuddhena mahatā rakṣati sma purīṃ śubhām //
KūPur, 1, 25, 35.2 maṇḍayāṃcakrire divyāṃ purīṃ dvāravatīṃ śubhām //
KūPur, 1, 25, 38.1 praviṣṭamātre govinde purīṃ dvāravatīṃ śubhām /
KūPur, 1, 25, 52.2 kaḥ samārādhyate devo bhavatā karmabhiḥ śubhaiḥ /
KūPur, 1, 26, 22.1 yaḥ paṭhecchṛṇuyād vāpi vaṃśānāṃ kathanaṃ śubham /
KūPur, 1, 28, 56.2 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ //
KūPur, 1, 29, 15.2 na vedavidviṣi śubhaṃ jñānānāṃ jñānamuttamam //
KūPur, 1, 29, 58.2 purī vārāṇasī tebhyaḥ sthānebhyo hyadhikā śubhā //
KūPur, 1, 30, 11.1 matsyodaryāstaṭe puṇyaṃ sthānaṃ guhyatamaṃ śubham /
KūPur, 1, 33, 2.1 prayāgaṃ paramaṃ tīrthaṃ prayāgādadhikaṃ śubham /
KūPur, 1, 33, 6.2 yamatīrthaṃ mahāpuṇyaṃ tīrthaṃ saṃvartakaṃ śubham //
KūPur, 1, 33, 15.2 sārasvataṃ prabhāsaṃ ca bhadrakarṇaṃ hradaṃ śubham //
KūPur, 1, 34, 25.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
KūPur, 1, 34, 33.2 varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ //
KūPur, 1, 34, 39.1 strīsahasrākule ramye mandākinyāstaṭe śubhe /
KūPur, 1, 34, 41.1 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
KūPur, 1, 35, 35.2 māheśvarāt paribhraṣṭā sarvapāpaharā śubhā //
KūPur, 1, 38, 2.2 kathito bhavatā sūta sargaḥ svayaṃbhuvaḥ śubhaḥ /
KūPur, 1, 38, 20.3 teṣāṃ svanāmabhirdeśāḥ krauñcadvīpāśrayāḥ śubhāḥ //
KūPur, 1, 42, 11.1 ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham /
KūPur, 1, 42, 19.1 suparṇena muniśreṣṭhāstathā vāsukinā śubham /
KūPur, 1, 43, 6.1 jambūdvīpaḥ samastānāṃ dvīpānāṃ madhyataḥ śubhaḥ /
KūPur, 1, 43, 27.1 niṣadho vasudhāraśca kaliṅgastriśikhaḥ śubhaḥ /
KūPur, 1, 44, 26.1 tatreśānasya bhavanaṃ rudraviṣṇutanoḥ śubham /
KūPur, 1, 45, 34.2 vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ //
KūPur, 1, 46, 8.1 sitāntaśikhare cāpi pārijātavanaṃ śubham /
KūPur, 1, 46, 37.1 pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham /
KūPur, 1, 47, 22.1 anyāśca śataśoviprā nadyo maṇijalāḥ śubhāḥ /
KūPur, 1, 48, 4.1 tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau /
KūPur, 1, 49, 22.2 atināmā sahiṣṇuśca saptāsannṛṣayaḥ śubhāḥ //
KūPur, 2, 11, 51.1 gṛhe vā suśubhe ramye vijane jantuvarjite /
KūPur, 2, 12, 9.1 uttaraṃ tu samākhyātaṃ vāsaḥ kṛṣṇājinaṃ śubham /
KūPur, 2, 14, 40.1 kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ /
KūPur, 2, 15, 9.1 āhared vidhivad dārān sadṛśānātmanaḥ śubhān /
KūPur, 2, 16, 24.1 himavadvindhyayormadhye pūrvapaścimayoḥ śubham /
KūPur, 2, 18, 6.1 prātaḥsnānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham /
KūPur, 2, 18, 19.2 kṣīravṛkṣasamudbhūtaṃ mālatīsaṃbhavaṃ śubham /
KūPur, 2, 18, 23.2 āpo hi ṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ //
KūPur, 2, 18, 62.1 abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ /
KūPur, 2, 18, 80.2 ekānte suśubhe deśe tasmājjapyaṃ samācaret //
KūPur, 2, 20, 15.1 ajaikapāde kupyaṃ syād ahirbudhnye gṛhaṃ śubham /
KūPur, 2, 20, 17.2 śamaiśvare labhedāyuḥ pratipatsu sutān śubhān //
KūPur, 2, 22, 14.1 dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam /
KūPur, 2, 22, 50.1 maṇḍalaṃ caturasraṃ vā dakṣiṇāvanataṃ śubham /
KūPur, 2, 24, 16.1 pitāmahena viprāṇāmādāvabhihitaḥ śubhaḥ /
KūPur, 2, 29, 45.1 eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ /
KūPur, 2, 30, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham /
KūPur, 2, 30, 17.1 akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham /
KūPur, 2, 31, 17.1 evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham /
KūPur, 2, 31, 96.1 vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām /
KūPur, 2, 31, 110.2 kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham //
KūPur, 2, 34, 24.1 dattvātra śivabhaktānāṃ kiṃcicchaśvanmahīṃ śubhām /
KūPur, 2, 35, 8.1 etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham /
KūPur, 2, 35, 10.1 athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ /
KūPur, 2, 36, 5.2 kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham //
KūPur, 2, 36, 13.1 anyacca tīrthapravaraṃ nāmnā śrīparvataṃ śubham /
KūPur, 2, 36, 27.1 sarasvatyā vinaśanaṃ plakṣaprasravaṇaṃ śubham /
KūPur, 2, 36, 35.2 dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe //
KūPur, 2, 36, 36.1 bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe /
KūPur, 2, 37, 49.1 vilokya vedapuruṣaṃ prasannavadanaṃ śubham /
KūPur, 2, 37, 94.2 nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca //
KūPur, 2, 37, 99.1 devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
KūPur, 2, 37, 105.1 vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ /
KūPur, 2, 37, 115.1 namaḥ pramathanāthāya dātre ca śubhasaṃpadām /
KūPur, 2, 38, 2.2 yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam //
KūPur, 2, 38, 6.2 idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham //
KūPur, 2, 38, 27.1 dvitīyā tu mahābhāgā viśalyakaraṇī śubhā /
KūPur, 2, 39, 4.2 nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham /
KūPur, 2, 39, 85.1 tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham /
KūPur, 2, 39, 98.1 upoṣya rajanīmekāṃ māsi bhādrapade śubhe /
KūPur, 2, 40, 18.1 tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham /
KūPur, 2, 41, 40.2 marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām //
KūPur, 2, 42, 7.1 kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham /
KūPur, 2, 42, 10.1 jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ /
KūPur, 2, 42, 15.1 anyacca devadevasya sthānaṃ puṇyatamaṃ śubham /
KūPur, 2, 44, 70.2 dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham //
Laṅkāvatārasūtra
LAS, 1, 2.1 śubhadharmasaṃcitatanuṃ sugataṃ nirmāṇanirmitapradarśanakam /
LAS, 2, 166.13 tathatālambanaṃ dhyānaṃ dhyānaṃ tāthāgataṃ śubham //
Liṅgapurāṇa
LiPur, 1, 1, 24.2 praṇamya ca yathānyāyaṃ vakṣye liṅgodbhavaṃ śubham //
LiPur, 1, 3, 21.2 rasādāpaḥ śubhāstābhyo gandhamātraṃ dharā tataḥ //
LiPur, 1, 3, 39.2 sargaś cābuddhipūrvastu dvijāḥ prāthamikaḥ śubhaḥ //
LiPur, 1, 5, 41.1 kṣamā ca suṣuve putrān putrīṃ ca pulahācchubhām /
LiPur, 1, 5, 43.2 putrāṇāṃ ṣaṣṭisāhasraṃ saṃnatiḥ suṣuve śubhā //
LiPur, 1, 6, 15.1 sarvajñāḥ sarvagā dīrghā hrasvā vāmanakāḥ śubhāḥ /
LiPur, 1, 7, 27.1 kālaṃdhurastu kathitā varṇato manavaḥ śubhāḥ /
LiPur, 1, 8, 38.2 cāndrāyaṇādinipuṇastapāṃsi suśubhāni ca //
LiPur, 1, 8, 81.2 sugupte tu śubhe ramye guhāyāṃ parvatasya tu //
LiPur, 1, 8, 82.2 gṛhe tu suśubhe deśe vijane jantuvarjite //
LiPur, 1, 8, 103.1 alakṣaṇamanirdeśyamaṇoralpataraṃ śubham /
LiPur, 1, 10, 44.2 śvete śvetena varṇena dṛṣṭvā kalpe tu māṃ śubhe //
LiPur, 1, 15, 22.1 tāmre vā padmapātre vā pālāśe vā dale śubhe /
LiPur, 1, 16, 25.2 tvattaḥ parataraṃ deva viṣṇunā tatpadaṃ śubham //
LiPur, 1, 17, 57.2 tadābhavadṛṣirveda ṛṣeḥ sāratamaṃ śubham //
LiPur, 1, 17, 68.1 tasyāṇḍasya śubhaṃ haimaṃ kapālaṃ cordhvasaṃsthitam /
LiPur, 1, 17, 85.2 abhicārikamatyarthaṃ trayastriṃśacchubhākṣaram //
LiPur, 1, 17, 86.1 yajurvedasamāyuktaṃ pañcatriṃśacchubhākṣaram /
LiPur, 1, 18, 41.2 tasmājjapetpaṭhennityaṃ śrāvayedbrāhmaṇāñchubhān //
LiPur, 1, 20, 10.2 śriyā yuktena divyena suśubhena sugandhinā //
LiPur, 1, 20, 11.1 krīḍamānaṃ ca padmena dṛṣṭvā brahmā śubhekṣaṇam /
LiPur, 1, 20, 12.2 atha tasyācyutaḥ śrutvā brahmaṇastu śubhaṃ vacaḥ //
LiPur, 1, 22, 14.1 karābhyāṃ suśubhābhyāṃ ca prāha hṛṣṭataraḥ svayam /
LiPur, 1, 23, 36.1 rudralokaḥ smṛtastasmātpadaṃ tadyogināṃ śubham /
LiPur, 1, 23, 43.1 tasmācca dvipadāḥ sarve dvistanāś ca narāḥ śubhāḥ /
LiPur, 1, 24, 101.1 tasmādbhaviṣyate puṇyaṃ devadāruvanaṃ śubham /
LiPur, 1, 25, 4.1 sanatkumārāya śubhaṃ liṅgārcanavidhiṃ param /
LiPur, 1, 26, 36.2 tasmāduditahomasthaṃ bhasitaṃ pāvanaṃ śubham //
LiPur, 1, 27, 6.1 sūtre namaḥ śivāyeti chandāṃsi parame śubhe /
LiPur, 1, 27, 21.1 uttare cātmanaḥ puṇyāṃ bhāryāṃ ca marutāṃ śubhām /
LiPur, 1, 27, 36.2 āpūrya puṣpaiḥ suśubhaiḥ candanādyaiś ca tajjalam //
LiPur, 1, 27, 38.2 śaṃkhena mṛnmayenātha śodhitena śubhena vā //
LiPur, 1, 27, 41.1 rudreṇa nīlarudreṇa śrīsūktena śubhena ca /
LiPur, 1, 27, 41.2 rajanīsūktakenaiva camakena śubhena ca //
LiPur, 1, 27, 42.1 hotāreṇātha śirasārtharveṇa śubhena ca /
LiPur, 1, 27, 48.1 mukuṭaṃ ca śubhaṃ channaṃ tathā vai bhūṣaṇāni ca /
LiPur, 1, 29, 22.2 śubhaṃ vāpyaśubhaṃ vāpi noktavānparameśvaraḥ //
LiPur, 1, 29, 38.2 śubhe dāruvane tasmin munayaḥ kṣīṇacetasaḥ //
LiPur, 1, 29, 82.1 tyāgena vā kiṃ vidhināpyanena bhaktasya rudrasya śubhairvrataiśca /
LiPur, 1, 31, 12.1 aṅguṣṭhamātraṃ suśubhaṃ suvṛttaṃ sarvasaṃmatam /
LiPur, 1, 31, 18.2 secayecca tato liṅgaṃ pavitraiḥ pañcabhiḥ śubhaiḥ //
LiPur, 1, 31, 23.2 nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca //
LiPur, 1, 31, 27.2 devaḥ kṛtayuge tasmingirau himavataḥ śubhe //
LiPur, 1, 32, 14.2 maheśvara mahābhāga prabho śubhanirīkṣaka //
LiPur, 1, 34, 5.1 bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat /
LiPur, 1, 36, 50.1 bhavasyaitacchubhaṃ cakraṃ na jighāṃsati māmiha /
LiPur, 1, 39, 15.2 adhamottamatā tāsāṃ na viśeṣāḥ prajāḥ śubhāḥ //
LiPur, 1, 39, 18.2 apravṛttiḥ kṛtayuge karmaṇoḥ śubhapāpayoḥ //
LiPur, 1, 39, 64.1 laiṅgam ekādaśavidhaṃ prabhinnaṃ dvāpare śubham /
LiPur, 1, 40, 15.2 puṣpaiś ca vāsitaiścaiva tathānyair maṅgalaiḥ śubhaiḥ //
LiPur, 1, 43, 24.1 karābhyāṃ suśubhābhyāṃ ca ubhābhyāṃ parameśvaraḥ /
LiPur, 1, 43, 30.2 tayāhaṃ mālayā jātaḥ śubhayā kaṇṭhasaktayā //
LiPur, 1, 43, 33.2 tataḥ sā divyatoyā ca pūrṇāsitajalā śubhā //
LiPur, 1, 43, 41.2 jāṃbūnadamayaṃ citraṃ sarvaratnamayaṃ śubham //
LiPur, 1, 43, 43.1 kuṇḍale ca śubhe divye vajravaiḍūryabhūṣite /
LiPur, 1, 43, 46.2 jāmbūnadamayādyasmāddvitīyā mukuṭācchubhā //
LiPur, 1, 44, 19.1 tasya sarvāśrayaṃ divyaṃ jāṃbūnadamayaṃ śubham /
LiPur, 1, 44, 22.1 kṛtvā vinyasya tanmadhye tadāsanavaraṃ śubham /
LiPur, 1, 44, 46.2 nandiko nagajābhartus teṣāṃ pāśupatīṃ śubhām //
LiPur, 1, 45, 6.2 tasmātpraṇamya taṃ vakṣye jagatāṃ nirṇayaṃ śubham //
LiPur, 1, 45, 8.2 tapaḥ satyaṃ ca saptaite lokāstvaṇḍodbhavāḥ śubhāḥ //
LiPur, 1, 45, 16.1 suvarṇena muniśreṣṭhās tathā vāsukinā śubham /
LiPur, 1, 46, 31.2 teṣāṃ svanāmabhir deśāḥ krauñcadvīpāśrayāḥ śubhāḥ //
LiPur, 1, 47, 13.2 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau śubhāni ca //
LiPur, 1, 48, 4.1 haimīkṛto maheśasya śubhāṅgasparśanena ca /
LiPur, 1, 48, 14.2 virājate purī śubhrā tayāsau parvataḥ śubhaḥ //
LiPur, 1, 48, 16.2 bhavanairāvṛtā divyairjāṃbūnadamayaiḥ śubhaiḥ //
LiPur, 1, 48, 17.1 nairṛte kṛṣṇavarṇā ca tathā śuddhavatī śubhā /
LiPur, 1, 48, 29.1 śailādinaḥ śubhaṃ cāsti tasminnāste gaṇeśvaraḥ /
LiPur, 1, 48, 32.1 meroḥ samantādvistīrṇaṃ śubhaṃ varṣamilāvṛtam /
LiPur, 1, 48, 33.2 merupādāśrito viprā dvīpo'yaṃ madhyamaḥ śubhaḥ //
LiPur, 1, 49, 2.2 dvīpaiś ca saptabhir yuktā lokālokāvṛtā śubhā //
LiPur, 1, 49, 8.2 harivarṣātparaṃ caiva meroḥ śubhamilāvṛtam //
LiPur, 1, 49, 61.2 vidyādharāṇāṃ siddhānāṃ puṇye tvāmravane śubhe //
LiPur, 1, 50, 1.2 śitāntaśikhare śakraḥ pārijātavane śubhe /
LiPur, 1, 51, 2.1 tathānyairmaṇimukhyaiś ca nirmite nirmale śubhe /
LiPur, 1, 51, 10.1 siṃhāsanairmaṇimayaiḥ śubhāstaraṇasaṃyutaiḥ /
LiPur, 1, 51, 10.2 kṣitāvitastataḥ samyak śarveṇādhiṣṭhitaiḥ śubhaiḥ //
LiPur, 1, 51, 13.2 pramathairvividhaiḥ sthūlairgirikūṭopamaiḥ śubhaiḥ //
LiPur, 1, 51, 15.1 dīptāsyair dīptacaritair nandīśvaramukhaiḥ śubhaiḥ /
LiPur, 1, 51, 22.2 suvarṇamaṇisopānā kuberaśikhare śubhe //
LiPur, 1, 51, 25.2 upaspṛṣṭajalā puṇyā nadī mandākinī śubhā //
LiPur, 1, 51, 26.1 tasyāścottarapārśve tu bhavasyāyatanaṃ śubham /
LiPur, 1, 52, 1.2 nadyaś ca bahavaḥ proktāḥ sadā bahujalāḥ śubhāḥ /
LiPur, 1, 52, 2.1 prāṅmukhā dakṣiṇāsyāstu cottaraprabhavāḥ śubhāḥ /
LiPur, 1, 52, 36.1 haraṃ yajanti sarveśaṃ pibantīkṣurasaṃ śubham /
LiPur, 1, 53, 25.1 tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau /
LiPur, 1, 53, 58.1 tadā hyadṛśyaṃ gata eva yakṣastadāṃbikā haimavatī śubhāsyā /
LiPur, 1, 53, 58.2 umā śubhairābharaṇairanekaiḥ suśobhamānā tvanu cāvirāsīt //
LiPur, 1, 54, 48.2 vāhneyāstvatha jīmūtāstvāvahasthānagāḥ śubhāḥ //
LiPur, 1, 55, 24.1 vāsantikas tathā graiṣmaḥ śubho vai vārṣikas tathā /
LiPur, 1, 55, 32.1 śubhānanā śubhaśroṇir divyā vai puñjikasthalā /
LiPur, 1, 55, 32.1 śubhānanā śubhaśroṇir divyā vai puñjikasthalā /
LiPur, 1, 55, 34.1 raṃbhā cāmbhojavadanā rathakṛd grāmaṇīḥ śubhaḥ /
LiPur, 1, 55, 35.1 varuṇaś ca tathaivānyaḥ suṣeṇaḥ senajicchubhaḥ /
LiPur, 1, 55, 40.2 nāgāścāśvatarāntāstu vāsukipramukhāḥ śubhāḥ //
LiPur, 1, 61, 6.2 jalatejomaye śukle vṛttakuṃbhanibhe śubhe //
LiPur, 1, 63, 32.2 vinatā janayāmāsa garuḍaṃ cāruṇaṃ śubhā //
LiPur, 1, 63, 60.1 bṛhaspateḥ śubhā kanyā nāmnā vai devavarṇinī /
LiPur, 1, 64, 11.1 bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham /
LiPur, 1, 64, 28.2 adṛśyantī jaghānātha śaktijasyālayaṃ śubhā //
LiPur, 1, 64, 35.3 mamāśubhaṃ śubhaṃ dehaṃ kathaṃcit pālayāmyaham //
LiPur, 1, 64, 64.2 na kiṃcid abravīt putraṃ śubhaṃ vā yadi vetarat //
LiPur, 1, 64, 70.1 sā niśamya vacanaṃ tadā śubhaṃ sasmitā tanayamāha vismitā /
LiPur, 1, 64, 76.1 sampūjya śivasūktena tryaṃbakena śubhena ca /
LiPur, 1, 65, 16.2 rudraprasādācca śubhaṃ sudarśanamiti smṛtam //
LiPur, 1, 66, 41.1 śubhaścandrāvalokaś ca tārāpīḍastato 'bhavat /
LiPur, 1, 66, 65.2 tāvubhau śubhakarmāṇau stutau vidyāviśāradau //
LiPur, 1, 66, 77.2 yajñasyāvabhṛthe madhye yāto divyo rathaḥ śubhaḥ //
LiPur, 1, 69, 88.2 mahiṣyastasya kṛṣṇasya rukmiṇīpramukhāḥ śubhāḥ //
LiPur, 1, 70, 279.2 ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham //
LiPur, 1, 70, 312.2 vṛddhānbuddhimataścaiva brahmiṣṭhāñśubhadarśanān //
LiPur, 1, 70, 348.1 yaḥ paṭhecchṛṇuyādvāpi ādisargakramaṃ śubham /
LiPur, 1, 71, 1.2 samāsād vistarāccaiva sargaḥ proktastvayā śubhaḥ /
LiPur, 1, 71, 122.1 putraṃ putravatāṃ śreṣṭhaṃ bhūṣitaṃ bhūṣaṇaiḥ śubhaiḥ /
LiPur, 1, 71, 122.2 mukuṭaiḥ kaṭakaiścaiva kuṇḍalairvalayaiḥ śubhaiḥ //
LiPur, 1, 71, 124.1 kalpakadrumajaiḥ puṣpaiḥ śobhitairalakaiḥ śubhaiḥ /
LiPur, 1, 71, 127.1 netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca /
LiPur, 1, 71, 127.1 netrāṇi ca vibho paśya śubhāni tvaṃ śubhāni ca /
LiPur, 1, 71, 146.2 tatrāntarbaddhamālā sā muktāphalamayī śubhā //
LiPur, 1, 71, 147.2 atha dṛṣṭvā gaṇādhyakṣaṃ devadundubhayaḥ śubhāḥ //
LiPur, 1, 71, 148.2 tuṣṭuvuś ca gaṇeśānaṃ vāgbhir iṣṭapradaṃ śubham //
LiPur, 1, 72, 32.2 sthāpayāmāsa devasya vacanādvai rathaṃ śubham //
LiPur, 1, 72, 45.3 mām apūjya jagatyasmin bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 72, 182.1 pāpaiś ca mucyate jantuḥ śrutvādhyāyamimaṃ śubham /
LiPur, 1, 74, 3.1 viśvedevās tathā raupyaṃ vasavaḥ kāntikaṃ śubham /
LiPur, 1, 74, 5.1 anantādyā mahānāgāḥ pravālakamayaṃ śubham /
LiPur, 1, 74, 7.1 dārujaṃ nairṛtir bhaktyā yamo mārakataṃ śubham /
LiPur, 1, 74, 7.2 nīlādyāś ca tathā rudrāḥ śuddhaṃ bhasmamayaṃ śubham //
LiPur, 1, 74, 10.2 ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham //
LiPur, 1, 74, 18.1 mṛnmayaṃ caiva viprendrāḥ sarvasiddhikaraṃ śubham /
LiPur, 1, 74, 22.1 mṛnmayaṃ kṣaṇikaṃ vāpi bhaktyā sthāpya phalaṃ śubham /
LiPur, 1, 74, 27.1 vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham /
LiPur, 1, 74, 30.1 sarveṣāmeva martyānāṃ vibhordivyaṃ vapuḥ śubham /
LiPur, 1, 75, 38.1 bhaktyā ca yogena śubhena yuktā viprāḥ sadā dharmaratā viśiṣṭāḥ /
LiPur, 1, 77, 15.1 kuryādvā yaḥ śubhaṃ viprā himaśailamanuttamam /
LiPur, 1, 77, 15.2 himaśailopamair yānair gatvā śivapuraṃ śubham //
LiPur, 1, 77, 25.1 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ /
LiPur, 1, 79, 10.1 saṃśodhya ca śubhaṃ liṅgam amarāsurapūjitam /
LiPur, 1, 79, 11.2 kalpite cāsane sthāpya dharmajñānamaye śubhe //
LiPur, 1, 80, 4.2 sarve samprāpya devasya sārdhaṃ girivaraṃ śubham //
LiPur, 1, 80, 23.1 suvṛttaṃ sutarāṃ śubhraṃ kailāsaśikhare śubhe /
LiPur, 1, 80, 27.1 guhyālayairguhyagṛhairguhasya bhavanaiḥ śubhaiḥ /
LiPur, 1, 81, 5.1 bhogadaṃ yogadaṃ caiva kāmadaṃ muktidaṃ śubham /
LiPur, 1, 81, 10.1 kṛtvā haimaṃ śubhaṃ padmaṃ karṇikākesarānvitam /
LiPur, 1, 81, 20.2 māsi bhādrapade liṅgaṃ padmarāgamayaṃ śubham //
LiPur, 1, 81, 21.1 āśvine caiva viprendrāḥ gomedakamayaṃ śubham /
LiPur, 1, 81, 37.1 tasmādetairyathālābhaṃ puṣpadhūpādibhiḥ śubhaiḥ /
LiPur, 1, 82, 1.2 vyapohanastavaṃ vakṣye sarvasiddhipradaṃ śubham /
LiPur, 1, 82, 14.1 dākṣāyaṇī mahādevī gaurī haimavatī śubhā /
LiPur, 1, 82, 75.1 meṣo vṛṣo'tha mithunas tathā karkaṭakaḥ śubhaḥ /
LiPur, 1, 83, 2.2 vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ /
LiPur, 1, 84, 33.2 sthāpayetparameśasya bhavasyāyatane śubhe //
LiPur, 1, 84, 36.2 haṃsena ca varāheṇa kṛtvā tāmrādibhiḥ śubhām //
LiPur, 1, 84, 38.2 āṣāḍhe ca śubhe māse gṛhaṃ kṛtvā suśobhanam //
LiPur, 1, 84, 66.1 kārtikyāmapi yā nārī kṛtvā devīmumāṃ śubhām /
LiPur, 1, 85, 2.2 samāptirnānyathā tasmājjapetpañcākṣarīṃ śubhām //
LiPur, 1, 85, 53.2 nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham //
LiPur, 1, 85, 78.1 aṅguṣṭhatarjanyagrābhyāṃ saṃsthāpya sumukhaṃ śubham /
LiPur, 1, 85, 80.1 evaṃ nyāsamimaṃ proktaṃ sarvapāpaharaṃ śubham /
LiPur, 1, 85, 83.1 ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe /
LiPur, 1, 85, 96.2 śivaṃ cāstu śubhaṃ cāstu śobhano'stu priyo'stviti //
LiPur, 1, 85, 103.2 tathā cānte japedbījaṃ śatamaṣṭottaraṃ śubham //
LiPur, 1, 85, 109.1 aṅgulījapasaṃkhyānamekamekaṃ śubhānane /
LiPur, 1, 85, 149.1 sūryāgnijaladevānāṃ gurūṇāṃ vimukhaḥ śubhe /
LiPur, 1, 85, 149.2 na kuryādiha kāryāṇi japakarma śubhāni vā //
LiPur, 1, 85, 200.2 aihikāṃ labhate medhāṃ sarvaśāstradharāṃ śubhām //
LiPur, 1, 85, 213.2 vidyālakṣmīviśuddhyarthaṃ māṃ dhyātvāñjalinā śubhe //
LiPur, 1, 85, 215.1 sarvatīrthaphalaṃ tacca sarvapāpaharaṃ śubham /
LiPur, 1, 89, 59.1 haimam adbhiḥ śubhaṃ pātraṃ raupyapātraṃ dvijottamāḥ /
LiPur, 1, 89, 61.1 tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam /
LiPur, 1, 91, 29.1 uṣṭrā vā rāsabhā vābhiyuktāḥ svapne rathe śubhāḥ /
LiPur, 1, 92, 15.1 kvacicca kekārutanāditaṃ śubhaṃ kvacicca kāraṇḍavanādanāditam /
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 92, 41.2 apsarogaṇagandharvaiḥ sadā saṃsevite śubhe //
LiPur, 1, 92, 48.2 prayāgādapi tīrthāgryād avimuktamidaṃ śubham //
LiPur, 1, 92, 77.1 tataḥ punarapi brahmā mama liṅgamidaṃ śubham /
LiPur, 1, 92, 104.1 yataḥ sṛṣṭāstvime lokāstataḥ kṣetramidaṃ śubham /
LiPur, 1, 92, 118.2 nīlalohitamūrtisthaṃ punaścakre vapuḥ śubham //
LiPur, 1, 92, 126.2 pituste girirājasya śubhāṃ himavataḥ sutām //
LiPur, 1, 92, 140.2 snātasya caiva gaṅgāyāṃ dṛṣṭena ca mayā śubhe //
LiPur, 1, 92, 153.2 ajena nirmitaṃ divyaṃ sākṣādajabilaṃ śubham //
LiPur, 1, 92, 155.2 mallikārjunakaṃ caiva mama vāsamidaṃ śubham //
LiPur, 1, 92, 157.2 sevitaṃ devi paśyādya sarvasmādadhikaṃ śubham //
LiPur, 1, 92, 158.1 dvidevakulasaṃjñaṃ ca brahmaṇā dakṣiṇe śubham /
LiPur, 1, 92, 167.1 rucikeśvarakaṃ caiva dhāraiṣā kapilā śubhā /
LiPur, 1, 92, 169.1 mucyate nātra saṃdeho hyavimukte yathā śubham /
LiPur, 1, 95, 23.1 sthūlaṃ sūkṣmaṃ susūkṣmaṃ ca śabdabrahmamayaḥ śubhaḥ /
LiPur, 1, 96, 23.1 tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ /
LiPur, 1, 96, 119.1 apamṛtyupraśamanaṃ mahāśāntikaraṃ śubham /
LiPur, 1, 98, 12.1 vāyavyaiś ca tathāgneyair aiśānair vārṣikaiḥ śubhaiḥ /
LiPur, 1, 98, 21.2 liṅgaṃ sthāpya yathānyāyaṃ himavacchikhare śubhe //
LiPur, 1, 98, 51.1 śubhāṅgo lokasāraṅgo jagadīśo 'mṛtāśanaḥ /
LiPur, 1, 98, 178.2 pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha //
LiPur, 1, 98, 191.2 ghṛtādyaiḥ snāpayedrudraṃ sthālyā vai kalaśaiḥ śubhaiḥ //
LiPur, 1, 99, 13.1 śraddhā hyasya śubhā patnī tataḥ puṃsaḥ purātanī /
LiPur, 1, 100, 4.1 so'sṛjad vīrabhadraś ca gaṇeśānromajāñchubhān /
LiPur, 1, 100, 7.2 taddeśe caiva vikhyātaṃ śubhaṃ kanakhalaṃ dvijāḥ //
LiPur, 1, 101, 1.2 kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā /
LiPur, 1, 101, 3.2 dvādaśe ca tadā varṣe pūrṇe haimavatī śubhā //
LiPur, 1, 101, 4.1 tapastepe tayā sārdhamanujā ca śubhānanā /
LiPur, 1, 101, 6.1 jyeṣṭhā hyaparṇā hyanujā caikaparṇā śubhānanā /
LiPur, 1, 101, 37.1 so'pi tuṣṭo mahādevaḥ pradāsyati śubhāṃ gatim /
LiPur, 1, 103, 3.2 brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham //
LiPur, 1, 103, 16.1 pañcabhiś ca kapālīśaḥ ṣaḍbhiḥ saṃdārakaḥ śubhaḥ /
LiPur, 1, 103, 19.1 kuṇḍī dvādaśabhir vīras tathā parvatakaḥ śubhaḥ /
LiPur, 1, 103, 26.1 karaṇaścaiva viṃśatyā navatyā kevalaḥ śubhaḥ /
LiPur, 1, 105, 8.2 samastalokasaṃbhavaṃ bhavārttihāriṇaṃ śubham //
LiPur, 1, 105, 24.2 sampūjya sarvasiddhyarthaṃ bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 1, 106, 9.1 bhavatīṃ prārthayāmyadya hitāya jagatāṃ śubhe /
LiPur, 1, 106, 12.1 girijāṃ pūrvavacchaṃbhordṛṣṭvā pārśvasthitāṃ śubhām /
LiPur, 1, 107, 19.1 tamāha mātā suśubhaṃ kurviti sutarāṃ sutam /
LiPur, 1, 107, 37.2 upamanyuridaṃ prāha japan pañcākṣaraṃ śubham //
LiPur, 2, 1, 44.2 nārāyaṇasamair divyaiś caturbāhudharaiḥ śubhaiḥ //
LiPur, 2, 1, 47.2 sahasrayojanāyāme divye maṇimaye śubhe //
LiPur, 2, 3, 23.3 atyāścaryasamāyuktaṃ sarvapāpaharaṃ śubham //
LiPur, 2, 3, 30.2 nadīpulinamāsādya pratimāṃ ca hareḥ śubhām //
LiPur, 2, 4, 11.2 viṣṇukṣetre śubhānyeva karoti snehasaṃyutaḥ //
LiPur, 2, 5, 11.2 śubhā padmāvatī nityaṃ vācā nārāyaṇeti vai //
LiPur, 2, 5, 20.1 śubhalakṣaṇasampannaṃ cakrāṅkitatanūruham /
LiPur, 2, 5, 57.3 pradānasamayaṃ prāptā varamanveṣate śubhā //
LiPur, 2, 5, 62.2 kanyeyaṃ yuvayorekaṃ varayiṣyati cecchubhā //
LiPur, 2, 5, 85.1 karasaṃmitamadhyāṅgīṃ pañcasnigdhāṃ śubhānanām /
LiPur, 2, 5, 90.1 tāvubhau praṇipatyāgre kanyāṃ tāṃ śrīmatīṃ śubhām /
LiPur, 2, 5, 92.2 mālāṃ hiraṇmayīṃ divyāmādāya śubhalocanā //
LiPur, 2, 5, 96.1 anayor ekam uddiśya dehi mālāmimāṃ śubhe /
LiPur, 2, 5, 100.1 vibhaktatrivalīvyaktaṃ nābhivyaktaśubhodaram /
LiPur, 2, 5, 100.2 hiraṇyāṃbarasaṃvītaṃ tuṅgaratnanakhaṃ śubham /
LiPur, 2, 5, 102.2 pāṇiṃ sthitamamuṃ tatra paśyāmi śubhamūrdhajam //
LiPur, 2, 5, 105.2 prāha tāṃ parvatastatra tasya vakṣaḥsthale śubhe //
LiPur, 2, 8, 3.1 tathā śivatarāyeti divyaḥ pañcākṣaraḥ śubhaḥ /
LiPur, 2, 9, 1.2 devaiḥ purā kṛtaṃ divyaṃ vrataṃ pāśupataṃ śubham /
LiPur, 2, 19, 11.2 paścimaṃ vadanaṃ tasya gokṣīradhavalaṃ śubham //
LiPur, 2, 19, 20.2 dīptāṃ dīpaśikhākārāṃ sūkṣmāṃ vidyutprabhāṃ śubhām //
LiPur, 2, 19, 40.1 pūrṇenduvarṇena ca puṣpagandhaprasthena toyena śubhena pūrṇam /
LiPur, 2, 22, 6.2 saurair ebhiśca vividhaiḥ sarvasiddhikaraiḥ śubhaiḥ //
LiPur, 2, 22, 45.1 bhāskarābhimukhāḥ sarvāḥ kṛtāñjalipuṭāḥ śubhāḥ /
LiPur, 2, 22, 57.2 padmabāhye śubhaṃ cātra maṇḍaleṣu samantataḥ //
LiPur, 2, 25, 1.3 janayitvāgrataḥ prācīṃ śubhe deśe susaṃskṛte //
LiPur, 2, 25, 2.1 pūrvāgramuttarāgraṃ ca kuryātsūtratrayaṃśubham /
LiPur, 2, 25, 9.2 tūṣṇīṃ prādeśamātraistu yājñikaiḥ śakalaiḥ śubhaiḥ //
LiPur, 2, 25, 18.2 ājyādhiśrayaṇaṃ kuryātpaścimottarataḥ śubham //
LiPur, 2, 25, 42.2 anyathā naiva kartavyaṃ śāntike pauṣṭike śubhe //
LiPur, 2, 26, 9.1 kṛtvā karaṃ viśodhyāgre sa śubhāsanamāsthitaḥ /
LiPur, 2, 26, 10.1 vāyunā prerya tadbhasma viśodhya ca śubhāṃbhasā /
LiPur, 2, 27, 15.1 śeṣameva śubhaṃ koṣṭhaṃ teṣu koṣṭhaṃ tu saṃharet /
LiPur, 2, 27, 40.1 kalaśānāṃ sahasrāṇi haimāni ca śubhāni ca /
LiPur, 2, 27, 55.2 aindrāgnividiśor madhye pūjayed aṇimāṃ śubhām //
LiPur, 2, 27, 63.1 evaṃ sampūjya vidhinā tṛtīyāvaraṇaṃ śubham /
LiPur, 2, 28, 16.1 grahaṇādiṣu kāleṣu śubhadeśeṣu śobhanam /
LiPur, 2, 28, 31.2 ṣaṭtriṃśanmātranābhaṃ syānnirmāṇādvartulaṃ śubham //
LiPur, 2, 28, 39.1 aparau sudṛḍhau piṇḍau śubhadravyeṇa kārayet /
LiPur, 2, 29, 3.1 haimamevaṃ śubhaṃ kuryāt sarvālaṃkārasaṃyutam /
LiPur, 2, 31, 2.2 tanmadhye nikṣipeddhīmāṃstilabhāratrayaṃ śubham //
LiPur, 2, 35, 5.2 vaiḍūryeṇa stanāḥ kāryā lāṅgūlaṃ nīlataḥ śubham //
LiPur, 2, 35, 11.1 gāmālabhya ca gāyatryā śivāyā dāpayecchubhām /
LiPur, 2, 37, 2.2 vastrairācchāditaṃ padmaṃ tanmadhye vinyasecchubham //
LiPur, 2, 38, 1.3 gavāṃ sahasramādāya savatsaṃ saguṇaṃ śubham //
LiPur, 2, 40, 2.2 ātmīkṛtyātha saṃsnāpya vastraṃ dattvā śubhaṃ navam //
LiPur, 2, 45, 1.2 evaṃ ṣoḍaśa dānāni kathitāni śubhāni ca /
LiPur, 2, 45, 9.1 madhyato hastamātreṇa kuṇḍaṃ caivāyataṃ śubham /
LiPur, 2, 47, 15.1 lokapālādidaivatyaiḥ sakūrcaiḥ sākṣataiḥ śubhaiḥ /
LiPur, 2, 55, 47.1 karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci /
Matsyapurāṇa
MPur, 4, 6.1 kāryākārye na devānāṃ śubhāśubhaphalaprade /
MPur, 4, 6.2 yasmāttasmānna rājendra tadvicāro nṛṇāṃ śubhaḥ //
MPur, 4, 32.1 śubhāśubhātmikā yā tu saiva sṛṣṭiḥ praśasyate /
MPur, 6, 40.2 śaṅkhapālamahāśaṅkhapuṣpadaṃṣṭraśubhānanāḥ //
MPur, 7, 3.1 syamantapañcake kṣetre sarasvatyāstaṭe śubhe /
MPur, 7, 33.1 pradāsyāmyahameveha kiṃ tv etat kriyatāṃ śubhe /
MPur, 9, 11.1 auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham /
MPur, 9, 20.2 devāścābhūtarajasastathā prakṛtayaḥ śubhāḥ //
MPur, 14, 11.1 idam ūcur mahābhāgāḥ prasādaśubhayā girā /
MPur, 18, 14.1 vṛṣotsargaṃ prakurvīta deyā ca kapilā śubhā /
MPur, 19, 2.2 śubhāśubhātmakaiḥ pretairdattaṃ tadbhujyate katham //
MPur, 19, 6.2 devo yadi pitā jātaḥ śubhakarmānuyogataḥ //
MPur, 20, 26.1 tasya rājño'bhavadbhāryā devalasyātmajā śubhā /
MPur, 22, 4.1 pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham /
MPur, 22, 10.2 nandātha lalitā tadvattīrthaṃ māyāpurī śubhā //
MPur, 22, 11.2 gaṅgāsāgaramityāhuḥ sarvatīrthamayaṃ śubham //
MPur, 22, 23.4 kṣiprā nadī mahākālastathā kālañjaraṃ śubham //
MPur, 22, 33.2 mahārudraṃ mahāliṅgaṃ daśārṇā ca nadī śubhā //
MPur, 22, 40.2 tathā mandodarītīrthaṃ tīrthaṃ campā nadī śubhā //
MPur, 22, 54.2 bāhudā ca nadīpuṇyā tathā siddhavanaṃ śubham //
MPur, 22, 55.1 tīrthaṃ pāśupataṃ nāma nadī pārvatikā śubhā /
MPur, 22, 65.1 vindhyayogaśca gaṅgāyāstathā nadītaṭaṃ śubham /
MPur, 26, 12.2 aniyojye niyoge māṃ niyunakṣi śubhavrate /
MPur, 26, 12.3 prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe //
MPur, 26, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MPur, 32, 13.2 kasyaite dārakā rājandevaputropamāḥ śubhāḥ /
MPur, 34, 8.1 sa samprāpya śubhānkāmāṃstṛptaḥ khinnaśca pārthivaḥ /
MPur, 39, 21.3 tanme pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MPur, 45, 15.3 kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt /
MPur, 45, 19.1 kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ /
MPur, 45, 26.2 jayantastu jayantyāṃ tu putraḥ samabhavacchubhaḥ //
MPur, 47, 142.2 saumyāya caiva mukhyāya dhārmikāya śubhāya ca //
MPur, 48, 71.1 tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe /
MPur, 48, 73.2 tavāpacārāddevyeṣa nānyathā bhavitā śubhe /
MPur, 49, 7.2 antināro manasvinyāṃ putrāñjajñe parāñchubhān //
MPur, 49, 8.2 gaurī kanyā tṛtīyā ca māndhāturjananī śubhā //
MPur, 49, 18.1 upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe /
MPur, 50, 74.2 yeṣu saṃsthāsyate tacca aiḍekṣvākukulaṃ śubham /
MPur, 53, 36.2 paurṇamāsyāṃ śubhadine brahmaloke mahīyate //
MPur, 58, 5.1 prāpya pakṣaṃ śubhaṃ śuklamatīte cottarāyaṇe /
MPur, 58, 6.2 caturhastāṃ śubhāṃ vedīṃ caturasrāṃ caturmukhām //
MPur, 58, 11.1 śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai /
MPur, 58, 42.1 tataḥ sāṃvatsaraprokte śubhe lagne suśobhane /
MPur, 61, 2.2 iha loke śubhaṃ rūpamāyuḥ saubhāgyameva ca /
MPur, 69, 5.3 vārāho bhavitā kalpastasya manvantare śubhe //
MPur, 69, 37.1 caturhastāṃ śubhāṃ kuryādvedīmariniṣūdana /
MPur, 69, 57.2 sā bhīmadvādaśī hyeṣā sarvapāpaharā śubhā /
MPur, 70, 48.1 sopadhānakaviśrāmāṃ sāstarāvaraṇāṃ śubhām /
MPur, 73, 6.1 yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ /
MPur, 76, 2.1 mārgaśīrṣe śubhe māsi saptamyāṃ niyatavrataḥ /
MPur, 78, 2.2 tilapātre ca sauvarṇe vidhāya kamalaṃ śubham //
MPur, 80, 3.3 tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye //
MPur, 81, 24.3 sopadhānakaviśrāmaṃ sāstarāvaraṇaṃ śubham //
MPur, 82, 23.2 aśeṣayajñaphaladāḥ sarvāḥ pāpaharāḥ śubhāḥ //
MPur, 82, 26.1 viśokadvādaśī caiṣā puṇyā pāpaharā śubhā /
MPur, 93, 117.2 bhāryārthī śobhanāṃ bhāryāṃ kumārī ca śubhaṃ patim //
MPur, 93, 134.1 śāntisūktaṃ ca sauraṃ ca tathā śākunakaṃ śubham /
MPur, 95, 16.2 tato viprānsamāhūya tarpayedbhaktitaḥ śubhān /
MPur, 96, 2.1 mārgaśīrṣe śubhe māsi tṛtīyāyāṃ mune vratam /
MPur, 96, 21.2 śubhaṃ sarvaphalatyāgavrataṃ vedavido viduḥ //
MPur, 101, 37.3 sa vaiṣṇavaṃ padaṃ yāti viṣṇuvratamidaṃ śubham //
MPur, 101, 79.1 trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham /
MPur, 104, 7.1 anye ca bahavastīrthāḥ sarvapāpaharāḥ śubhāḥ /
MPur, 104, 10.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
MPur, 105, 5.3 varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ //
MPur, 105, 10.1 strīsahasrāvṛte ramye mandākinyāstaṭe śubhe /
MPur, 105, 12.1 tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ /
MPur, 106, 56.2 maheśvaraśirobhraṣṭā sarvapāpaharā śubhā //
MPur, 113, 8.2 nānājanapadākīrṇaṃ puraiśca vividhaiḥ śubhaiḥ //
MPur, 113, 49.1 tatra te śubhakarmāṇaḥ ketumālāḥ pariśrutāḥ /
MPur, 113, 72.2 sarvatra sukhasaṃsparśā niḥśabdāḥ pavanāḥ śubhāḥ //
MPur, 113, 73.1 devalokacyutāstatra jāyante mānavāḥ śubhāḥ /
MPur, 114, 26.3 ṛṣyavantaprasūtās tā nadyo'malajalāḥ śubhāḥ //
MPur, 114, 28.2 vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 114, 30.2 malayaprasūtā nadyastāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 114, 31.3 mahendratanayāḥ sarvāḥ prakhyātāḥ śubhagāminīḥ //
MPur, 114, 33.2 viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ //
MPur, 114, 67.2 harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham //
MPur, 114, 80.1 sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ /
MPur, 114, 83.2 mahāmerau trayastriṃśatkrīḍante yajñiyāḥ śubhāḥ //
MPur, 116, 1.2 sa dadarśa nadīṃ puṇyāṃ divyāṃ haimavatīṃ śubhām /
MPur, 116, 11.2 himābhaphenavasanāṃ cakravākādharāṃ śubhām /
MPur, 116, 14.1 tām apsarovinirmuktaṃ vahantīṃ kuṅkumaṃ śubham /
MPur, 117, 2.2 pakṣiṇāmapi saṃcārairvinā siddhagatiṃ śubhām //
MPur, 117, 4.1 devadāruvanairnīlaiḥ kṛtādhovasanaṃ śubham /
MPur, 117, 11.2 kvacic ca kusumairyuktam atyantaruciraṃ śubham //
MPur, 118, 40.2 tathā vahniśikhākārairgajavaktrotpalaiḥ śubhaiḥ //
MPur, 118, 74.2 kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ //
MPur, 119, 25.2 rukmasetupraveśāntaṃ sarvaratnamayaṃ śubham //
MPur, 120, 42.2 tasyaiva devadevasya śrutavāngaditaṃ śubham //
MPur, 121, 3.2 kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham //
MPur, 121, 4.2 tasmāt pravahate divyā nadī mandākinī śubhā //
MPur, 121, 7.2 tasmātprabhavate divyā nadī hyacchodakā śubhā //
MPur, 121, 8.1 tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham /
MPur, 121, 9.2 puṇyā mandākinī nāma nadī hyacchodakā śubhā //
MPur, 121, 23.1 tasmātprabhavate puṇyā nadī śailodakā śubhā /
MPur, 122, 23.2 ānandakamiti proktaṃ tadeva munibhiḥ śubham //
MPur, 122, 24.1 somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram /
MPur, 122, 30.1 prathamā sukumārīti gaṅgā śivajalā śubhā /
MPur, 122, 61.1 mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ /
MPur, 122, 87.2 śrutāstatraiva nadyastu prativarṣaṃ gatāḥ śubhāḥ //
MPur, 122, 103.2 vyākhyātaḥ śālmalāntānāṃ dvīpānāṃ tu vidhiḥ śubhaḥ //
MPur, 125, 28.2 śubhāśubhaphalānīha dhruvātsarvaṃ pravartate //
MPur, 126, 30.2 mānavānāṃ śubhairhyetairhriyate duritaṃ tu vai //
MPur, 126, 31.1 duritaṃ śubhacārāṇāṃ vyapohanti kvacitkvacit /
MPur, 128, 38.2 jalatejomaye śukle vṛttakumbhanibhe śubhe //
MPur, 131, 20.1 udite ca sahasrāṃśau śubhabhāsākare ravau /
MPur, 133, 26.2 avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ //
MPur, 133, 35.1 yajñopavāhānyetāni tasmiṃllokarathe śubhe /
MPur, 142, 53.1 śubhāḥ prakṛtayasteṣāṃ dharmā varṇāśramāśrayāḥ /
MPur, 154, 65.2 tayoḥ sutaptatapasoḥ saṃyogaḥ syācchubhānane //
MPur, 154, 140.1 vatse vandaya devarṣiṃ tato dāsyāmi te śubham /
MPur, 154, 169.1 manuṣyadevajātīnāṃ śubhāśubhanivedakam /
MPur, 154, 171.1 śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām /
MPur, 154, 276.1 jagāma śubhayogena tadā sampūrṇamānasaḥ /
MPur, 154, 506.2 manojñamaṅkuraṃ rūḍhamaśokasya śubhānanā //
MPur, 154, 510.3 ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram //
MPur, 154, 514.2 pāṇinālambya vāmena śanaiḥ prāveśayacchubhām //
MPur, 154, 523.2 papraccha taṃ śubhatanurharaṃ vismayapūrvakam //
MPur, 154, 526.1 matsamīpamanuprāptā mama hṛdyāḥ śubhānane /
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 156, 7.2 ityuktā sā tathetyuktvā jagāma svagiriṃ śubham //
MPur, 158, 20.4 praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā //
MPur, 158, 43.4 bhavellokeṣu vikhyātaḥ sarveṣvapi śubhānane //
MPur, 159, 7.1 gandhamālyaiḥ śubhairdhūpaistathā krīḍanakairapi /
MPur, 160, 31.1 bahvāyuḥ subhagaḥ śrīmānkāntimāñchubhadarśanaḥ /
MPur, 161, 55.1 gandhavatyaḥ śubhāstatra puṣṭamañjaridhāriṇīḥ /
MPur, 163, 63.1 narmadā śubhatoyā ca tathā vetravatī nadī /
MPur, 163, 71.2 tamālavanagandhaśca parvato malayaḥ śubhaḥ //
MPur, 163, 79.1 kuñjaraḥ parvataḥ śrīmānyatrāgastyagṛhaṃ śubham /
MPur, 163, 81.2 prāgjyautiṣapuraṃ cāpi jātarūpamayaṃ śubham //
MPur, 171, 21.2 śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām //
MPur, 171, 32.2 lakṣmīrmarutvatī sādhyā viśveśā ca matā śubhā //
MPur, 172, 38.1 anugrahakaraṃ devaṃ praśāntikaraṇaṃ śubham /
MPur, 172, 49.2 āsañchubhānīndriyāṇi narāṇāmantarātmasu //
Narasiṃhapurāṇa
NarasiṃPur, 1, 22.2 nadyaś ca kāḥ parāḥ puṇyā nṛṇāṃ pāpaharāḥ śubhāḥ //
Nāradasmṛti
NāSmṛ, 2, 5, 5.1 karmāpi dvividhaṃ jñeyam aśubhaṃ śubham eva ca /
NāSmṛ, 2, 5, 5.2 aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam //
NāSmṛ, 2, 5, 7.2 aśubhaṃ karma vijñeyaṃ śubham anyad ataḥ param //
NāSmṛ, 2, 5, 23.1 śubhakarmakarās tv ete catvāraḥ samudāhṛtāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 59.2 prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham //
NāṭŚ, 1, 60.1 brahmā kuṭilakaṃ caiva bhṛṅgāraṃ varuṇaḥ śubham /
NāṭŚ, 1, 80.1 tato 'cireṇa kālena viśvakarmā mahacchubham /
NāṭŚ, 1, 106.1 bhavatāṃ devatānāṃ ca śubhāśubhavikalpakaḥ /
NāṭŚ, 1, 122.1 martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha /
NāṭŚ, 1, 126.2 sa lapsyate śubhānarthān svargalokaṃ ca yāsyati //
NāṭŚ, 2, 27.2 tato vāstu pramāṇena prārabheta śubhecchayā //
NāṭŚ, 2, 40.1 śubhe nakṣatrayoge ca maṇḍapasya niveśanam /
NāṭŚ, 2, 48.2 tithinakṣatrayogena śubhena karaṇena ca //
NāṭŚ, 2, 50.1 stambhānāṃ sthāpanaṃ kāryaṃ prāpte sūryodaye śubhe /
NāṭŚ, 2, 91.1 śubhabhūmivibhāgastho nāṭyajñairnāṭyamaṇḍapaḥ /
NāṭŚ, 3, 1.1 sarvalakṣaṇasampanne kṛte nāṭyagṛhe śubhe /
NāṭŚ, 4, 12.2 yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 101.3 śubhāśubhāsvavasthāsu tac ca me suvyavasthitam //
PABh zu PāśupSūtra, 5, 20, 16.0 āha aninditena śubhena karmaṇā na saṃyujyata ityucyate āho atha kimaśubhena karmaṇā lipyate neti //
Suśrutasaṃhitā
Su, Sū., 29, 4.2 kathayantyāturagataṃ śubhaṃ vā yadi vāśubham //
Su, Sū., 29, 24.2 goyānenāgatastuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ //
Su, Sū., 29, 36.1 punnāmānaḥ khagā vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ /
Su, Sū., 29, 41.1 mṛduḥ śīto 'nukūlaś ca sugandhiścānilaḥ śubhaḥ /
Su, Sū., 29, 53.2 śubhaṃ śubheṣu dūtādiṣvaśubhaṃ hy aśubheṣu ca //
Su, Sū., 29, 53.2 śubhaṃ śubheṣu dūtādiṣvaśubhaṃ hy aśubheṣu ca //
Su, Sū., 29, 72.2 japeccāpi śubhān mantrān gāyatrīṃ tripadāṃ tathā //
Su, Sū., 29, 73.1 dṛṣṭvā tu prathame yāme svapyād dhyātvā punaḥ śubham /
Su, Sū., 29, 81.1 evaṃrūpān śubhān svapnān yaḥ paśyedvyādhito naraḥ /
Su, Sū., 34, 11.1 tasmād devamivābhīkṣṇaṃ vāṅmanaḥkarmabhiḥ śubhaiḥ /
Su, Sū., 46, 339.1 aparyuṣitam annaṃ tu saṃskṛtaṃ mātrayā śubham /
Su, Sū., 46, 453.1 kācasphaṭikapātreṣu śītaleṣu śubheṣu ca /
Su, Sū., 46, 458.2 bhoktāraṃ vijane ramye niḥsaṃpāte śubhe śucau //
Su, Nid., 7, 3.2 brahmarṣiputraṃ vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutamanvaśāt saḥ //
Su, Śār., 3, 15.1 akāmataśchardayati gandhādudvijate śubhāt /
Su, Śār., 4, 36.2 rajoyuktena manasā gṛhṇātyarthān śubhāśubhān //
Su, Śār., 10, 27.1 payo 'mṛtarasaṃ pītvā kumāraste śubhānane /
Su, Cik., 1, 26.1 snigdhāni lavaṇīkṛtya pacedutkārikāṃ śubhām /
Su, Cik., 1, 52.2 snaihikeṣu ca bījeṣu pacedutkārikāṃ śubhām //
Su, Cik., 7, 12.1 trapusairvārukādīnāṃ bījaiścāvāpitaṃ śubham /
Su, Cik., 9, 68.2 prātaḥ prātaś ca seveta yogān vairecanāñśubhān /
Su, Cik., 13, 24.2 caturthabhaktāntaritaḥ śuklādau divase śubhe //
Su, Cik., 15, 30.2 aṣṭāvaṣṭau śubhā bhāgāstailādekastadekataḥ //
Su, Cik., 15, 40.2 tailamutpādya tatkvāthaśatapākaṃ kṛtaṃ śubham //
Su, Cik., 16, 20.1 sadyaśchinnavraṇānāṃ ca karañjādyamidaṃ śubham /
Su, Cik., 22, 55.2 pañcāṅgīṃ kārayet piṣṭair vartiṃ gandhottarāṃ śubhām //
Su, Cik., 24, 21.2 sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham //
Su, Cik., 25, 26.1 apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham /
Su, Cik., 29, 8.2 ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ //
Su, Ka., 6, 29.1 annapānavidhāvuktam upadhārya śubhāśubham /
Su, Ka., 6, 29.2 śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaśca vārayet //
Su, Utt., 17, 47.2 punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet //
Su, Utt., 17, 96.1 dṛṣṭerataḥ prasādārthamañjane śṛṇu me śubhe /
Su, Utt., 18, 5.1 saṃśuddhadehaśiraso jīrṇānnasya śubhe dine /
Su, Utt., 18, 91.2 etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe //
Su, Utt., 21, 25.1 kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ /
Su, Utt., 26, 16.1 kṣīrasarpirhitaṃ nasyaṃ vasā vā jāṅgalā śubhā /
Su, Utt., 30, 9.2 kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ //
Su, Utt., 33, 8.2 śiśośca snapanaṃ kuryāt sarvagandhodakaiḥ śubhaiḥ //
Su, Utt., 37, 17.1 tadyuṣmākaṃ śubhā vṛttirbāleṣveva bhaviṣyati /
Su, Utt., 39, 276.2 bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ //
Su, Utt., 40, 89.1 puṭapākān yathāyogaṃ jāṅgalopahitān śubhān /
Su, Utt., 40, 135.2 saṃskṛto yamake māṣayavakolarasaḥ śubhaḥ //
Su, Utt., 44, 28.2 cūrṇāni kṛtvā guḍaśarkare ca tathaiva sarpirmadhunī śubhe ca //
Su, Utt., 47, 25.2 āmrātakāmraphaladāḍimamātuluṅgaiḥ kuryācchubhānyapi ca ṣāḍavapānakāni //
Su, Utt., 48, 17.2 gaṇḍūṣamamlair virase ca vaktre kuryācchubhairāmalakasya cūrṇaiḥ //
Su, Utt., 49, 35.1 jāṅgalāni ca māṃsāni śubhāni pānakāni ca /
Su, Utt., 51, 30.1 tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe /
Su, Utt., 51, 45.2 talakoṭasya bījeṣu pacedutkārikāṃ śubhām //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 5, 2, 2, 1.0 yat khalu viruddhakriyavāyusaṃyogāt sarvasyāṃ pṛthivyāṃ kampādi karma prajānāṃ śubhāśubhasūcanāyotpadyate tat sarveṣāmeva śubhāśubhasūcanād viśeṣeṇādṛṣṭakāritam //
VaiSūVṛ zu VaiśSū, 9, 24.1, 1.0 ananubhūtārthaviṣayamapi svapnajñānaṃ śubhāśubhasūcakaṃ dharmāt caśabdād adharmācceti //
Varāhapurāṇa
VarPur, 27, 37.1 ya etacchṛṇuyānnityaṃ mātṝṇām udbhavaṃ śubham /
Viṣṇupurāṇa
ViPur, 1, 13, 51.1 tasya vai jātamātrasya yajñe paitāmahe śubhe /
ViPur, 1, 15, 18.1 punar gate varṣaśate sādhike sā śubhānanā /
ViPur, 1, 15, 24.2 niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā //
ViPur, 1, 15, 25.1 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe /
ViPur, 1, 15, 28.2 prātas tvam āgatā bhadre nadītīram idaṃ śubham /
ViPur, 1, 15, 33.2 satyaṃ bhīru vadasy etat parihāso 'tha vā śubhe /
ViPur, 1, 15, 62.2 varaṃ vṛṇīṣveti śubhāṃ sā ca prāhātmavāñchitam //
ViPur, 1, 19, 8.2 sarvatra śubhacittasya tasya me jāyate kutaḥ //
ViPur, 1, 19, 81.1 yo 'ntastiṣṭhann aśeṣasya paśyatīśaḥ śubhāśubham /
ViPur, 3, 11, 113.2 punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu //
ViPur, 3, 13, 8.1 pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam /
ViPur, 3, 14, 19.2 māghāsitānte śubhatīrthatoyairyāsyāma tṛptiṃ tanayādidattaiḥ //
ViPur, 3, 18, 63.1 sāpi jātismarā jajñe kāśirājasutā śubhā /
ViPur, 3, 18, 66.2 dadau tasmai varāhāraṃ satkārapravaṇaṃ śubham //
ViPur, 3, 18, 84.1 mayūratve tataḥ sā vai cakārānugataṃ śubhā /
ViPur, 3, 18, 93.1 tataścitāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā /
ViPur, 5, 1, 77.1 tato 'haṃ sambhaviṣyāmi devakījaṭhare śubhe /
ViPur, 5, 2, 4.2 viṣṇoraṃśe bhuvaṃ yāte ṛtavaścābhavanśubhāḥ //
ViPur, 5, 2, 13.3 grāmakharvaṭakheṭāḍhyā samastā pṛthivī śubhe //
ViPur, 5, 2, 15.2 tapaśca brahmalokaśca brahmāṇḍamakhilaṃ śubhe //
ViPur, 5, 2, 20.1 prasīda devi sarvasya jagataḥ śaṃ śubhe kuru /
ViPur, 5, 6, 28.2 śubhena manasā dhyātaṃ gavāṃ vṛddhimabhīpsatā //
ViPur, 5, 25, 3.2 anantasyopabhogāya tasya gaccha mude śubhe //
ViPur, 5, 27, 28.1 vihārādyupabhogeṣu rūpaṃ māyāmayaṃ śubham /
ViPur, 5, 28, 6.1 pradyumno 'pi mahāvīryo rukmiṇastanayāṃ śubhām /
ViPur, 5, 31, 14.1 tataḥ kāle śubhe prāpte upayeme janārdanaḥ /
ViPur, 6, 7, 45.2 vaśīkṛtais tataḥ kuryāt sthitaṃ cetaḥ śubhāśraye //
ViPur, 6, 7, 46.2 kathyatāṃ me mahābhāga cetaso yaḥ śubhāśrayaḥ /
ViPur, 6, 7, 76.1 śubhāśrayaḥ sa cittasya sarvagasya tathātmanaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 2.1 jalakrīḍāruci śubhaṃ kalpādiṣu yathā purā /
ViSmṛ, 1, 22.2 alisaṃghālakāṃ śubhrāṃ bandhujīvādharāṃ śubhām //
ViSmṛ, 1, 32.1 kṣīrode vasatis tasya mayā jñātā śubhānane /
ViSmṛ, 1, 43.1 saṃvāhyamānāṅghriyugaṃ lakṣmyā karatalaiḥ śubhaiḥ /
ViSmṛ, 29, 8.2 tatra vidyā na vaktavyā śubhaṃ bījam ivoṣare //
Yājñavalkyasmṛti
YāSmṛ, 1, 40.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
YāSmṛ, 1, 47.1 te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ /
YāSmṛ, 1, 71.1 somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram /
YāSmṛ, 1, 265.2 putraṃ śraiṣṭhyaṃ ca saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham //
YāSmṛ, 1, 278.2 bhadrāsanopaviṣṭasya svastivācyā dvijāḥ śubhāḥ //
YāSmṛ, 3, 156.2 tatkarmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ //
YāSmṛ, 3, 171.1 śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ /
YāSmṛ, 3, 213.2 patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 4.2 āyuṣi ca parijñāte śubham aśubhaṃ vā phalaṃ vācyam //
Ṭikanikayātrā, 2, 3.2 saumye 'py anupacayasthe na bhavati yātrā śubhā yātuḥ //
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Ṭikanikayātrā, 4, 1.1 upacayagṛhasaptamagaḥ śubhaḥ śaśī janmabhe 'pi yātrāyām /
Ṭikanikayātrā, 4, 1.2 upajayakarayukto vā śubhamadhye śubham upāsajña //
Ṭikanikayātrā, 4, 3.1 sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca /
Ṭikanikayātrā, 4, 3.1 sitapakṣādau candre śubhe śubhaṃ pakṣam aśubham aśubhe ca /
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Ṭikanikayātrā, 5, 3.1 āye janmani rāśiṣu yeṣu śubhā bhāskaradvitīyai //
Ṭikanikayātrā, 6, 2.1 puṣṭir bhavati yiyāsoḥ śubhagrahāṇāṃ navāṅgalagneṣu /
Ṭikanikayātrā, 7, 8.1 krūro 'py anukūlasthaḥ śasto lagne śubho 'pi vāniṣṭaḥ /
Ṭikanikayātrā, 7, 8.2 vakrī na śubhaḥ kendre tadahas tadvargalagnaṃ ca //
Ṭikanikayātrā, 7, 13.2 janmany athavā karmaṇi na tac chubhaṃ prāhur ācāryāḥ //
Ṭikanikayātrā, 7, 15.2 pauretarair api śubhair yāyād ardhena sainyasya //
Ṭikanikayātrā, 7, 16.1 sarvair apy aśubhakaraiḥ śubhadaivaṃ saṃśrayet pradhānanṛpam /
Ṭikanikayātrā, 9, 6.1 śubhāśubhāni sarvāṇi nimittāni syur ekataḥ /
Ṭikanikayātrā, 9, 17.2 svapneṣv api tāni śubhāśubhāni viḍlepanaṃ dhanyam //
Ṭikanikayātrā, 9, 18.2 lalāṭaṃ dhanur athendraṃna śubhadam anyatra śastaṃphalam //
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Ṭikanikayātrā, 9, 35.1 śubhā mṛgapatatriṇo mṛdusamīraṇo dahlādakṛta grahāḥ sthūṭāmarīcayo dvigatareṇudindalaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 86.1 śvaḥśreyasaṃ śubhaśive kalyāṇaṃ śvovasīyasaṃ śreyaḥ /
AbhCint, 2, 187.2 aśubhā vākśubhā kalyā carcarī carbhaṭī same //
Amaraughaśāsana
AmarŚās, 1, 20.1 śubham aśubhaṃ ceti karmadvayam //
AmarŚās, 1, 46.1 aho mūrkhatā lokasya kecid vadanti śubhāśubhakarmavicchedanaṃ mokṣaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 13.0 śubhaṃ doṣaśamanaṃ karma aśubhaṃ doṣakopanam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 7.2 śubhāśubhe vihāyāsmād aham āse yathāsukham //
Aṣṭāvakragīta, 18, 49.2 śubhaṃ vāpy aśubhaṃ vāpi tasya ceṣṭā hi bālavat //
Aṣṭāvakragīta, 19, 5.1 kva cātmā kva ca vānātmā kva śubhaṃ kvāśubhaṃ yathā /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 18.1 athākhyāhi harerdhīmann avatārakathāḥ śubhāḥ /
BhāgPur, 2, 1, 18.2 manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā //
BhāgPur, 3, 22, 38.1 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān /
BhāgPur, 4, 26, 21.2 nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣv īśvarāḥ śubhe /
BhāgPur, 10, 2, 9.1 athāhamaṃśabhāgena devakyāḥ putratāṃ śubhe /
BhāgPur, 11, 21, 3.2 dravyasya vicikitsārthaṃ guṇadoṣau śubhāśubhau /
Bhāratamañjarī
BhāMañj, 1, 364.2 bhuṅkte śubhaphalaṃ divyaṃ kalākelikalaḥ kṛtī //
BhāMañj, 5, 313.1 rukmiṇīramaṇaśāradāmbaraṃ śubhaśaṅkhaśaśibimbacumbitam /
BhāMañj, 5, 410.2 daivaṃ hi janmalikhitālikapaṭṭalekhāṃ dṛṣṭvā muhurmuhurudeti śubhāśubheṣu //
BhāMañj, 5, 449.1 gālavaḥ śubhakṛtyo 'tha tanayāṃ tāṃ yayātaye /
BhāMañj, 6, 100.1 yogabhraṣṭo 'pi puruṣaḥ śubhakṛttu bhaviṣyati /
BhāMañj, 6, 162.1 guṇakarmaprabuddhānāṃ śubhāśubhaphalodayam /
BhāMañj, 7, 224.2 prāyaḥ pūrvaṃ manāṃsyeva kathayanti śubhāśubham //
BhāMañj, 13, 897.2 svakṛtaṃ bhujyate karma paripāke śubhāśubham /
BhāMañj, 13, 907.1 śubhāśubhasya pṛṣṭo 'tha pūrvaṃ rūpaṃ mahībhujā /
BhāMañj, 13, 921.2 nimittametatprathamaṃ śubhāśubhaphalaṃ nṛṇām //
BhāMañj, 13, 971.2 mātaraṃ guruvākyaṃ ca vimarśo hi śubhāspadam //
BhāMañj, 13, 991.1 evaṃ sārastrivargasya dharmaḥ śubhaphalapradaḥ /
BhāMañj, 13, 1116.1 yāvacchubhāśubhākrānto na hṛṣyasi virauṣi vā /
BhāMañj, 13, 1661.2 dehī vāsanayā viddhastattadvetti śubhāśubham //
BhāMañj, 14, 59.1 dehānte karmasaṃsargājjantavaḥ śubhaduṣkṛtaiḥ /
BhāMañj, 14, 119.1 upahāreṇa vidhinā muhūrte śubhaśaṃsini /
BhāMañj, 14, 183.2 śrapayitvā śubhaṃ dhūmaṃ pāṇḍavebhyo nyavedayan //
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 19, 33.2 padmapātre śubhāngandhāndugdhā gandharvakiṃnaraiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 57.2 snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //
Garuḍapurāṇa
GarPur, 1, 1, 4.1 tīrthayātrāprasaṅgena upaviṣṭaṃ śubhāsane /
GarPur, 1, 5, 6.1 tasyāṃ tu janayāmāsa dakṣo duhitaraḥ śubhāḥ /
GarPur, 1, 5, 7.2 bhṛgave ca dadau khyātiṃ rūpeṇāpratimāṃ śubhām //
GarPur, 1, 5, 8.1 bhṛgor dhātāvidhātārau janayāmāsa sā śubhā /
GarPur, 1, 12, 8.1 bhrāmayitvānalaṃ kuṇḍe pūjayecca śubhaiḥ phalaiḥ /
GarPur, 1, 12, 17.1 dvārakācakrapūjeyaṃ gṛhe rakṣākarī śubhā //
GarPur, 1, 13, 1.2 pravakṣyāmyadhunā hyetadvaiṣṇavaṃ pañjaraṃ śubham /
GarPur, 1, 15, 18.2 śubhakṛcchobhanaḥ saumyaḥ satyaḥ satyaparākramaḥ //
GarPur, 1, 22, 11.2 āgneyyāṃ kārayet kuṇḍam ardhacandranibhaṃ śubham //
GarPur, 1, 30, 1.2 vistareṇa pravakṣyāmi śrīdharasyārcanaṃ śubham /
GarPur, 1, 31, 2.3 tacchṛṇuṣva mahābhāga bhuktimuktipradaṃ śubham //
GarPur, 1, 31, 13.1 ātmapūjāṃ tataḥ kuryād randhapuṣpādibhiḥ śubhaiḥ /
GarPur, 1, 32, 9.1 adhunā sampravakṣyāmi pañcatattvārcanaṃ śubham /
GarPur, 1, 33, 4.2 dhyāyet sudarśanaṃ devaṃ hṛdi padme 'male śubhe //
GarPur, 1, 34, 14.1 tataśca darśayenmudrāṃ śaṅkhapadmādikāṃ śubhām /
GarPur, 1, 34, 26.2 dīpanaivedyadānena āsanasyārcanaṃ śubham //
GarPur, 1, 34, 31.2 dhyātvā pradarśayenmudrāḥ śaṅkhacakrādikāḥ śubhāḥ //
GarPur, 1, 34, 33.2 tato hyācamanaṃ dadyādupavītaṃ tataḥ śubham //
GarPur, 1, 34, 40.1 pūjayetparamāṃ devīṃ lakṣmīṃ lakṣmīpradāṃ śubhām /
GarPur, 1, 34, 42.1 śrīvatsaṃ kaustubhaṃ mālāṃ tathā pītāmbaraṃ śubham /
GarPur, 1, 48, 9.1 aiśānyāṃ kecidicchanti upalipyāvaniṃ śubhām /
GarPur, 1, 48, 54.2 kavihāviti mantreṇa ānayenmaṇḍapaṃ śubham //
GarPur, 1, 50, 13.2 kṣīravṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham //
GarPur, 1, 50, 17.1 āpohiṣṭhāvyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ /
GarPur, 1, 50, 43.2 abhimantrya jalaṃ mantrairāliṅgairvāruṇaiḥ śubhaiḥ //
GarPur, 1, 55, 11.1 vidarbhā ca śatadrūśca nadyaḥ pāpaharāḥ śubhāḥ /
GarPur, 1, 59, 27.2 gurau śubhā pañcamī syāt ṣaṣṭhī maṅgalaśukrayoḥ //
GarPur, 1, 59, 28.2 navamī candravāreṇa daśamī tu gurau śubhā //
GarPur, 1, 59, 44.1 haste 'rkaśca guruḥ puṣye anurādhā budhe śubhā /
GarPur, 1, 59, 44.2 rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham //
GarPur, 1, 59, 45.1 śukre ca revatī śreṣṭhā aśvinī maṅgale śubhā /
GarPur, 1, 60, 12.1 nakulo mūṣakaścaiva yātrāyāṃ dakṣiṇe śubhaḥ /
GarPur, 1, 60, 13.1 veṇustrīpūrṇakumbhāśca yātrāyāṃ darśanaṃ śubham /
GarPur, 1, 60, 13.2 jambūkoṣṭrakharādyāśca yātrāyāṃ vāmake śubhāḥ //
GarPur, 1, 61, 12.1 mṛgāśvicitrāpuṣyāśca mūlā hastā śubhāḥ sadā /
GarPur, 1, 61, 13.1 śukracandrau hi janmasthau śubhadau ca dvitīyake /
GarPur, 1, 61, 15.2 jñaśukrāvaṣṭame śreṣṭhau navamastho guruḥ śubhaḥ //
GarPur, 1, 64, 6.2 streheṣu bhāryā mātā syādveśyā ca śayane śubhā //
GarPur, 1, 64, 14.1 snigdhonnatau tāmranakhau nāryāśca caraṇau śubhau /
GarPur, 1, 64, 15.2 śubhe jaṅghe virome ca ūrū hastikaropamau //
GarPur, 1, 64, 16.2 nābhiḥ praśastā gambhīrā dakṣiṇāvartikā śubhā /
GarPur, 1, 65, 1.2 samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
GarPur, 1, 65, 36.1 aromaśā bhugnapṛṣṭhaṃ śubhaṃ cāśubhamanyathā /
GarPur, 1, 65, 37.2 saṃmāsau caiva bhugnālpau śliṣṭau ca vipulau śubhau //
GarPur, 1, 65, 39.1 hastāṅgulaya eva syur vāyudvārayutāḥ śubhāḥ /
GarPur, 1, 65, 41.2 maṇibandhairnigūḍhaiśca suśliṣṭaiḥ śubhagandhibhiḥ //
GarPur, 1, 65, 55.1 viṣamairdhanahīnāśca dantāḥ snigdhā ghanāḥ śubhāḥ /
GarPur, 1, 65, 55.2 tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā //
GarPur, 1, 65, 59.2 sampūrṇaṃ bhogināṃ kāntaṃ śmaśru snigdhaṃ śubhaṃ mṛdu //
GarPur, 1, 65, 76.2 anaśru snigdharuditamadīnaṃ śubhadaṃ nṛṇām //
GarPur, 1, 65, 90.2 daśanāṅguliparvāṇi nakhakeśatvacaḥ śubhāḥ //
GarPur, 1, 65, 93.1 nigūḍhagulphopacitau padmakāntitalau śubhau /
GarPur, 1, 65, 94.2 jaṅghe ca romarahite suvṛtte visire śubhe //
GarPur, 1, 65, 95.1 anulbaṇaṃ sandhideśaṃ samaṃ jānudvayaṃ śubham /
GarPur, 1, 65, 95.2 ūrū karikarākārāv aromau ca samau śubhau //
GarPur, 1, 65, 96.2 śroṇīlalāṭakaṃ strīṇāmūru kūrmonnataṃ śubham //
GarPur, 1, 65, 97.1 gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ /
GarPur, 1, 65, 97.2 vistīrṇamāṃsopacitā gambhīrā vipulā śubhā //
GarPur, 1, 65, 98.2 aromaśau stanau pīnau ghanāvaviṣamau śubhau //
GarPur, 1, 65, 101.1 nāsā samā samapuṭā strīṇāṃ tu rucirā śubhā /
GarPur, 1, 65, 102.2 śubham ardhendusaṃsthānam atuṅgaṃ syādalomaśam //
GarPur, 1, 65, 107.1 na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham /
GarPur, 1, 65, 111.2 śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā //
GarPur, 1, 65, 117.2 yā tu romottarauṣṭhī syānna śubhā bhartureva hi //
GarPur, 1, 66, 1.2 nirlakṣaṇā śubhā syācca cakrāṅkitaśilārcanāt /
GarPur, 1, 67, 5.1 anyāni śubhakarmāṇi kārayeta prayatnataḥ /
GarPur, 1, 67, 6.2 śubhāśubhaviveko hi jñāyate tu svarodayāt //
GarPur, 1, 67, 17.2 saumyādiśubhakāryeṣu lābhādijayajīvite //
GarPur, 1, 67, 19.2 śubhāśubhāni kāryāṇi lābhālābhau jayājayau //
GarPur, 1, 67, 25.2 agrato vāmikā śreṣṭhā pṛṣṭhato dakṣiṇā śubhā //
GarPur, 1, 67, 26.1 vāmena vāmikā proktā dakṣiṇe dakṣiṇā śubhā /
GarPur, 1, 67, 26.2 vāme vāmā śubhe caiva dakṣiṇe dakṣiṇā śubhā //
GarPur, 1, 67, 26.2 vāme vāmā śubhe caiva dakṣiṇe dakṣiṇā śubhā //
GarPur, 1, 67, 27.2 yat kiṃcit kāryam uddiṣṭaṃ jayādiśubhalakṣaṇam //
GarPur, 1, 69, 12.2 jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt //
GarPur, 1, 69, 19.2 na kevalaṃ tacchubhakṛnnṛpasya bhāgyaiḥ prajānāmapi tasya janma //
GarPur, 1, 86, 3.1 teṣāmuddharaṇārthāya yataḥ pretaśilā śubhā /
GarPur, 1, 88, 15.2 phalābhisandhirahitaiḥ pūrvakarma śubhāśubhaiḥ //
GarPur, 1, 89, 38.1 ye devapūrvāṇyabhitṛptihetor aśnanti kavyāni śubhāhṛtāni /
GarPur, 1, 89, 43.1 viśvo viśvabhugārādhyo dharmo dhanyaḥ śubhānanaḥ /
GarPur, 1, 89, 78.2 śiśire dviguṇābdāni tṛptiṃ stotramidaṃ śubham //
GarPur, 1, 91, 14.2 vedarūpaṃ paraṃ bhūtamindriyebhyaḥ paraṃ śubham //
GarPur, 1, 92, 5.2 cakreṇa cānvitaḥ śānto gadāhastaḥ śubhānanaḥ //
GarPur, 1, 92, 8.1 hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ /
GarPur, 1, 94, 25.2 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām //
GarPur, 1, 94, 30.1 te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
GarPur, 1, 95, 19.1 somaḥ śaucaṃ dadau tāsāṃ gandharvaśca śubhāṃ giram /
GarPur, 1, 99, 41.1 putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
GarPur, 1, 100, 4.2 bhadrāsanopaviṣṭasya svasti vācyaṃ dvijāñchubhān //
GarPur, 1, 109, 44.2 vasaḥ prāsādapṛṣṭheṣu svargaḥ syācchubhakarmaṇaḥ //
GarPur, 1, 110, 4.1 agnihotraphalā vedāḥ śīlavṛttiphalaṃ śubham /
GarPur, 1, 112, 24.1 yat kiṃcit kurute karma śubhaṃ vā yadi vāśubham /
GarPur, 1, 113, 25.1 karmāṇyatra pradhānāni samyagṛkṣe śubhagrahe /
GarPur, 1, 113, 30.1 bālo yuvā ca vṛddhaśca yaḥ karoti śubhāśubham /
GarPur, 1, 113, 56.1 yathā pūrvakṛtaṃ karma śubhaṃ vā yadi vāśubham /
GarPur, 1, 114, 41.1 gajāśvarathadhānyānāṃ gavāṃ caiva rajaḥ śubham /
GarPur, 1, 125, 5.2 trimiśrā sā tithirgrāhyā sarvapāpaharā śubhā //
GarPur, 1, 127, 8.2 tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā //
GarPur, 1, 127, 18.2 prātarviprāya dattvā ca yācakāya śubhāya tat //
GarPur, 1, 129, 27.2 śrāvaṇe cāśvine bhādre pañcamyāṃ kāttika śubhe //
GarPur, 1, 137, 3.1 trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham /
GarPur, 1, 137, 3.2 sūryalokamavāpnoti dhāmavratamidaṃ śubham //
Gītagovinda
GītGov, 1, 52.2 vṛndāvanavipine lalitam vitanotu śubhāni yaśasyam /
GītGov, 12, 24.2 manasijapāśavilāsadhare śubhaveśa niveśaya kuṇḍale //
GītGov, 12, 32.2 maṇiraśanāvasanābharaṇāni śubhāśaya vāsaya sundare //
Hitopadeśa
Hitop, 1, 6.8 aniṣṭād iṣṭalābhe'pi na gatir jāyate śubhā /
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 196.3 svakarmasaṃtānaviceṣṭitāni kālāntarāvartiśubhāśubhāni /
Hitop, 2, 66.3 karaṭako brūte śubham astu /
Hitop, 3, 69.4 sa yātrārthaṃ śubhalagnaṃ nirṇīya dadātu /
Kathāsaritsāgara
KSS, 1, 3, 53.1 atha dūraṃ kṣaṇādgatvā dadarśa nagarīṃ śubhām /
KSS, 2, 1, 58.1 nihatyājagaraṃ taṃ ca śubhodarkā tathaiva sā /
KSS, 2, 2, 152.1 nimittaṃ ca śubhaṃ dṛṣṭvā tamevoddeśamāyayau /
KSS, 3, 1, 32.2 sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām //
KSS, 3, 3, 69.2 gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim //
KSS, 3, 3, 133.1 evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
KSS, 3, 4, 68.1 evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
KSS, 3, 5, 62.1 tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ /
KSS, 3, 6, 5.2 śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ //
KSS, 3, 6, 23.2 tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau //
KSS, 3, 6, 24.1 tatra lebhe śubhāṃ bhūmiṃ saṃbhāvya phalasaṃpadam /
KSS, 3, 6, 219.1 tasmāt tava sa rājendra jitvāpyācarataḥ śubham /
KSS, 4, 1, 46.1 tataś ca karmaṇā svena śubhenevāgrayāyinā /
KSS, 4, 2, 103.2 śubhagandhavahaṃ hāri jvalitauṣadhidīpikam //
KSS, 4, 3, 54.1 mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ /
KSS, 5, 2, 82.2 śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam //
KSS, 6, 1, 77.2 jantavastrijagatyasmiñ śubhāśubhaphalāptaye //
KSS, 6, 1, 78.2 satyaṃ karmaiva balavad bhogadāyi śubhāśubham //
KSS, 6, 1, 209.1 ityaihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena /
Kālikāpurāṇa
KālPur, 53, 22.1 ākāśagaṅgātoyaughaiḥ sadaiva sevitaṃ śubham /
KālPur, 54, 44.1 caṇḍikāmatha kūṣmāṇḍīṃ tathā kātyāyanīṃ śubhām /
Kṛṣiparāśara
KṛṣiPar, 1, 127.2 eteṣu śubhalagneṣu kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 130.1 śubhe 'rke candrasaṃyukte śuklayugmena vāsasā /
KṛṣiPar, 1, 206.2 tato mārge tu samprāpte kedāre śubhavāsare /
KṛṣiPar, 1, 214.3 āropaṇīyo yatnena tatra medhiḥ śubhe 'hani //
KṛṣiPar, 1, 221.2 akhaṇḍite tato dhānye pauṣe māsi śubhe dine /
KṛṣiPar, 1, 242.2 mīnalagne śubhe ṛkṣe dhānyasthāpanamuttamam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 6.1 yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām /
Maṇimāhātmya
MaṇiMāh, 1, 18.1 tasyāḥ prabhāvato devi maṇayaḥ śubhalakṣaṇāḥ /
Mukundamālā
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.2 yasmācca yena ca yathā ca yadā ca yacca yāvacca yatra ca śubhāśubham ātmakarma /
Rasamañjarī
RMañj, 3, 75.2 bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 112.1 puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ /
RMañj, 9, 25.1 śubhanakṣatrasaṃyoge sthāpitaṃ madhuni dhruvam /
RMañj, 9, 71.1 muṇḍī ca kṣīrasaṃyuktā yonidvāre'ṅganā śubhā /
RMañj, 10, 46.2 aṣṭottaraśataṃ japtvā tato vai dṛśyate śubham //
Rasaprakāśasudhākara
RPSudh, 1, 1.1 śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /
RPSudh, 1, 22.2 śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ //
RPSudh, 1, 30.1 tatra svedanakaṃ kuryād yathāvacca śubhe dine /
RPSudh, 1, 49.2 iyanmānā dvitīyā ca kartavyā sthālikā śubhā //
RPSudh, 1, 51.1 lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /
RPSudh, 2, 62.1 kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /
RPSudh, 3, 38.1 rasavarasya śubhaṃ hi vipācanaṃ yavamito rasarājavaras tadā /
RPSudh, 3, 39.1 rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /
RPSudh, 4, 50.2 kathitaṃ somadevena somanāthābhidhaṃ śubham //
RPSudh, 4, 106.2 masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //
RPSudh, 4, 111.2 jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //
RPSudh, 5, 20.1 kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /
RPSudh, 5, 40.2 khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān //
RPSudh, 5, 121.1 kṛtau yenāgnisahanau sūtakharparakau śubhau /
RPSudh, 9, 1.2 catuḥṣaṣṭimitāḥ samyagrasabandhakarāḥ śubhāḥ /
RPSudh, 10, 14.2 raktavargayutā mṛtsnākāritā mūṣikā śubhā //
RPSudh, 11, 61.2 catuṣṭaṃkamitā kāryā sphaṭikī nirmalā śubhā //
RPSudh, 11, 84.1 paścāttāmrakṛtāṃ mūṣāmaṣṭavallamitāṃ śubhām /
RPSudh, 11, 88.2 vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam //
RPSudh, 11, 126.2 catuḥṣaṣṭyaṃśamānena vedhayecchulbakaṃ śubham //
RPSudh, 11, 129.2 anena vidhinā pūryā dvitīyā mūṣikā śubhā //
Rasaratnasamuccaya
RRS, 2, 143.1 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu /
RRS, 4, 14.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
RRS, 4, 18.2 snigdhamavraṇakaṃ sthūlaṃ pravālaṃ saptadhā śubham //
RRS, 4, 21.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
RRS, 4, 24.2 karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //
RRS, 4, 54.2 nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā //
RRS, 4, 57.2 bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //
RRS, 4, 66.1 guṇavannavaratnāni jātimanti śubhāni ca /
RRS, 4, 68.3 ratnatulyaprabhā laghvī dehalohakarī śubhā //
RRS, 5, 25.2 śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
RRS, 5, 69.0 drutadrāvamavisphoṭaṃ cikkaṇaṃ mṛdu tacchubham //
RRS, 5, 175.1 drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /
RRS, 5, 195.2 susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā //
RRS, 5, 204.2 vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //
RRS, 6, 11.2 umāmaheśvaropete samṛddhe nagare śubhe //
RRS, 6, 18.2 talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ //
RRS, 6, 23.2 akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
RRS, 6, 32.2 surūpā taruṇī bhinnā vistīrṇajaghanā śubhā //
RRS, 7, 12.2 caturaṅgulavistārayuktayā nirmitā śubhā //
RRS, 7, 33.2 guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ //
RRS, 8, 38.1 drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /
RRS, 8, 38.2 durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RRS, 9, 52.2 vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām //
RRS, 10, 34.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
RRS, 10, 39.1 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
RRS, 11, 28.2 sudine śubhanakṣatre rasaśodhanamārabhet //
RRS, 15, 21.1 gajājapaśumūtreṣu śubhe bhāṇḍe vinikṣipet /
RRS, 16, 13.1 puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ /
RRS, 16, 146.2 mṛgāmbumarditair mudgamānāmṛtavaṭī śubhā /
RRS, 22, 23.2 tridinaṃ mardayitvātha vidadhyātkajjalīṃ śubhām //
Rasaratnākara
RRĀ, R.kh., 5, 24.1 gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, R.kh., 8, 97.2 śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam //
RRĀ, R.kh., 10, 78.0 grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān //
RRĀ, R.kh., 10, 83.1 varāṭīṃ takracāṅgerījambīrāṇāṃ rase śubhe /
RRĀ, Ras.kh., 1, 4.1 śubhanakṣatradivase vamane recane kṛte /
RRĀ, Ras.kh., 2, 127.2 piben niṣkadvayāṃ takraiḥ krāmakaṃ paramaṃ śubham //
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 149.2 mardyaṃ ruddhvā dhamedgāḍhaṃ jāyate guṭikā śubhā //
RRĀ, Ras.kh., 3, 168.1 dolāyantre sāranāle jāyate guṭikā śubhā /
RRĀ, Ras.kh., 3, 180.1 andhamūṣāgataṃ dhmātaṃ jāyate guṭikā śubhā /
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 6, 33.2 paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ śubham //
RRĀ, Ras.kh., 8, 20.2 tasya paścimadigbhāge kapāṭaṃ dṛśyate śubham //
RRĀ, Ras.kh., 8, 146.1 tathā tambīpure nāmni tīrthe ca vipule śubham /
RRĀ, Ras.kh., 8, 155.1 amareśvaradevākhyastatra svarṇaśilā śubhā /
RRĀ, V.kh., 1, 23.1 umāmaheśvaropete samṛddhe nagare śubhe /
RRĀ, V.kh., 1, 30.1 talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /
RRĀ, V.kh., 1, 35.1 akṣamālāṅkuśaṃ dakṣe vāme pāśābhayaṃ śubham /
RRĀ, V.kh., 1, 44.2 surūpā taruṇī citrā vistīrṇajaghanā śubhā //
RRĀ, V.kh., 1, 52.3 kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //
RRĀ, V.kh., 2, 19.1 gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, V.kh., 2, 24.1 muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 4, 108.1 jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā /
RRĀ, V.kh., 4, 163.2 deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //
RRĀ, V.kh., 6, 50.1 śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ /
RRĀ, V.kh., 6, 55.1 tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /
RRĀ, V.kh., 7, 10.1 athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /
RRĀ, V.kh., 8, 79.1 adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /
RRĀ, V.kh., 9, 99.2 evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham //
RRĀ, V.kh., 10, 20.2 pakvabījasya vārāṃstrīn rañjitaṃ jāyate śubham //
RRĀ, V.kh., 10, 24.3 trisaptadhā pakvabījaṃ rañjate jāyate śubham //
RRĀ, V.kh., 10, 32.2 yāvaddaśaguṇaṃ tattu tārabījaṃ bhavecchubham //
RRĀ, V.kh., 11, 36.1 svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
RRĀ, V.kh., 13, 28.3 ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham //
RRĀ, V.kh., 16, 74.0 drute tāmre pradātavyaṃ tattāraṃ jāyate śubham //
RRĀ, V.kh., 18, 139.3 caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //
RRĀ, V.kh., 18, 147.3 jāyate rasarājo'yaṃ kurute kanakaṃ śubham //
RRĀ, V.kh., 18, 177.1 iṃdragopasamākāraṃ tatsvarṇaṃ jāyate śubham /
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
RRĀ, V.kh., 19, 36.2 chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ //
RRĀ, V.kh., 19, 46.3 caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 48.0 pūrvavallohapātre tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 69.2 chāyāśuṣkaṃ bhavettāvadyāvaddhiṃgu śubhaṃ bhavet //
RRĀ, V.kh., 19, 71.2 ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /
RRĀ, V.kh., 19, 71.3 bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //
RRĀ, V.kh., 20, 39.2 taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //
RRĀ, V.kh., 20, 48.2 tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ //
RRĀ, V.kh., 20, 104.2 drutasya śatabhāgena tattāraṃ jāyate śubham //
Rasendracintāmaṇi
RCint, 3, 10.1 maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /
RCint, 3, 120.3 yāvaddaśaguṇaṃ tat tu tāvadbījaṃ bhavecchubham //
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
RCint, 7, 70.2 muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //
RCint, 8, 62.1 pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /
RCint, 8, 120.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhe divase //
Rasendracūḍāmaṇi
RCūM, 3, 18.2 caturaṅgulavistārayuktyā nirmitā śubhā //
RCūM, 3, 32.1 guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /
RCūM, 4, 41.1 drāvaṇe sattvapāte ca mādhukāḥ khādirāḥ śubhāḥ /
RCūM, 4, 41.2 uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
RCūM, 5, 48.1 vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām /
RCūM, 5, 67.2 sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //
RCūM, 5, 129.2 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham //
RCūM, 5, 134.1 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /
RCūM, 10, 111.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
RCūM, 12, 8.2 khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
RCūM, 12, 14.1 haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /
RCūM, 12, 17.2 karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //
RCūM, 12, 51.2 bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //
RCūM, 12, 60.1 guṇavantyeva ratnāni jātimanti śubhāni ca /
RCūM, 12, 63.1 ratnatulyaprabhā laghvī dehalohakarī śubhā /
RCūM, 13, 1.1 sujātiguṇamāṇikyabhasma karṣamitaṃ śubham /
RCūM, 13, 3.2 tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām //
RCūM, 13, 35.1 puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /
RCūM, 14, 30.2 śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
RCūM, 14, 78.1 drutadrāvam avisphoṭaṃ cikkaṇaṃ mṛdulaṃ śubham /
RCūM, 14, 150.1 drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /
RCūM, 14, 162.2 susnigdhā masṛṇāṅgī ca rītikā tādṛśī śubhā //
RCūM, 14, 173.2 vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //
RCūM, 14, 181.2 amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham //
Rasendrasārasaṃgraha
RSS, 1, 18.1 śubhe'hni viṣṇuṃ paricintya kuryātsamyakkumārīvaṭukārcanaṃ ca /
RSS, 1, 189.1 manaḥśilā mandabalaṃ ca nūnaṃ karoti jantoḥ śubhapākahīnā /
RSS, 1, 193.2 bhūtāveśabhayaṃ hanti kāsaśvāsaharā śubhā //
Rasādhyāya
RAdhy, 1, 63.2 ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham //
RAdhy, 1, 115.2 trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //
Rasārṇava
RArṇ, 2, 98.2 avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mahārakṣāṃ kuru 2 rasasiddhiṃ dehi /
RArṇ, 2, 102.2 paśyanti devatā dīpe kumārāśca śubhāśubham /
RArṇ, 2, 105.1 evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ /
RArṇ, 4, 56.1 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham /
RArṇ, 4, 63.1 rasaṃ viśodhayettena vinyaset divase śubhe /
RArṇ, 6, 2.3 mumoca yattadā vīryaṃ tajjātaṃ śubhamabhrakam /
RArṇ, 7, 108.1 nīlaṃ kṛṣṇamiti snigdhaṃ sūkṣmadhāramayaḥ śubham /
RArṇ, 12, 1.2 oṣadhī kīdṛśī nātha rasamūrchākarī śubhā /
RArṇ, 12, 144.2 vallīvitānabahulā hemavarṇaphalā śubhā //
RArṇ, 12, 227.1 viṣapānīyam ādāya yavāgau vartitaṃ śubham /
RArṇ, 12, 351.2 kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā /
RArṇ, 12, 369.2 śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //
RArṇ, 14, 26.1 tathā sahasravedhena yā baddhā guṭikā śubhā /
RArṇ, 15, 67.1 pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām /
RArṇ, 15, 166.2 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //
RArṇ, 18, 53.1 aśvatthapatrasadṛśo bhago yasyāḥ samaḥ śubhaḥ /
RArṇ, 18, 132.1 udbhinnacūcukā śyāmā surūpā subhagā śubhā /
Ratnadīpikā
Ratnadīpikā, 1, 47.1 rasāyane bhavedvipraḥ śubhasiddhyarthaṃdāyakaḥ /
Ratnadīpikā, 1, 58.1 na samarthaṃ bhavettasya śubhāśubhaphalodaye /
Rājanighaṇṭu
RājNigh, Pipp., 187.2 raktaśuddhikarī tāpapittodrekaharā śubhā //
RājNigh, 12, 62.2 cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ //
RājNigh, 13, 20.2 śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram //
RājNigh, 13, 31.2 hemopamā śubhā svacchā janyā rītiḥ prakīrtitā //
RājNigh, 13, 61.2 visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //
RājNigh, 13, 160.2 samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham //
RājNigh, 13, 165.2 avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt //
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 218.1 yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī /
RājNigh, Śālyādivarga, 47.3 grahaṇīgulmakuṣṭhaghno vikalo bhojane śubhaḥ //
RājNigh, Manuṣyādivargaḥ, 59.2 rekhāḥ sāmudrike jñeyāḥ śubhāśubhanivedikāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 6.0 tatra teṣu rasavīryavipākādiṣu madhye dravyaṃ kiṃcic chubhāśubhaṃ sadasatkarma rasena kurute //
SarvSund zu AHS, Sū., 9, 23.1, 14.0 kiṃcana dravyaṃ prabhāveṇaiva śubhāśubhaṃ karma kurute //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
SarvSund zu AHS, Utt., 39, 7.2, 1.0 kva tatkurvīta pure prāpyopakaraṇīye harmyaṃ dhavalagṛhaṃ nivātaṃ nirbhayaṃ ca yasmintasmin tathodīcyāṃ diśi śubhe durbhikṣamarakādirahite kuṭīṃ trigarbhāṃ kārayet //
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
Skandapurāṇa
SkPur, 1, 21.2 pariṣvajya paraṃ premṇā provāca vacanaṃ śubham //
SkPur, 2, 3.2 purāṇākhyānajijñāsorvakṣye skandodbhavaṃ śubham //
SkPur, 2, 27.2 śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ //
SkPur, 3, 30.1 sarveṣāṃ manasi sadāvatiṣṭhamāno jānānaḥ śubhamaśubhaṃ ca bhūtanāthaḥ /
SkPur, 4, 21.1 brahmaṇo 'pi tataḥ putrā dakṣadharmādayaḥ śubhāḥ /
SkPur, 4, 38.1 yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ /
SkPur, 5, 4.3 dadau sa rūpī bhagavāndarśanaṃ sattriṇāṃ śubhaḥ //
SkPur, 5, 10.2 yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī //
SkPur, 5, 14.2 lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ //
SkPur, 5, 15.1 śraddhāśubhācāravastrā yogadharmābhibhāṣiṇī /
SkPur, 5, 61.2 tataḥ sa bhagavānhṛṣṭaḥ praṇamya śubhayā girā /
SkPur, 6, 4.2 tasyātiṣṭhata sa dvāri bhikṣāmuccārayañchubhām //
SkPur, 6, 6.3 tamuvāca tato devaḥ prahasya vacanaṃ śubham //
SkPur, 7, 31.2 tataḥ sa tatra saṃsthāpya devasyārcādvayaṃ śubham /
SkPur, 7, 31.3 śūleśvaraṃ mahākāyaṃ rudrasyāyatanaṃ śubham //
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 10, 19.1 tasmādyatte karomyadya śubhaṃ vā yadi vāśubham /
SkPur, 10, 20.3 pūjāmasaṃmatāṃ hīnāmidaṃ covāca taṃ śubhā //
SkPur, 12, 47.1 atha vā te kṛpā devi bhṛśaṃ bāle śubhānane /
SkPur, 13, 76.2 śubhāmbudhārāpraṇayaprabodhitair madālasair bhekagaṇaiśca nāditā //
SkPur, 13, 79.2 vikampayantī pavanairmanoharaiḥ surāṅganānāmalakāvalīḥ śubhāḥ //
SkPur, 13, 136.1 iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham /
SkPur, 15, 11.1 yadā tu viṣṇurbhavitā vasudevasutaḥ śubhe /
SkPur, 15, 12.2 tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā /
SkPur, 16, 14.1 atha kāle 'timahati samatīte śubhavrate /
SkPur, 19, 8.2 umāpatirvaraṃ prādātsa ca vavre sutaṃ śubham //
SkPur, 19, 11.2 adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām //
SkPur, 19, 20.3 madhyaṃ prāpte 'nayadvegādvasiṣṭhaṃ srotasā śubhā //
SkPur, 20, 43.1 tābhyāṃ pṛṣṭaśca kaccitte putrastuṣṭipradaḥ śubhaḥ /
SkPur, 20, 52.1 tasya śokādvilapataḥ svaraṃ śrutvā sutaḥ śubhaḥ /
SkPur, 22, 13.2 śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham //
SkPur, 22, 13.2 śubhaṃ vāpyaśubhaṃ vātra sarvaṃ bhavitṛ tacchubham //
SkPur, 22, 16.1 sā tato divyatoyā ca puṇyā maṇijalā śubhā /
SkPur, 22, 18.2 yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane /
SkPur, 22, 28.1 jāmbūnadamayādyasmāddvitīyā mukuṭācchubhāt /
SkPur, 23, 10.1 adyaprabhṛti yuṣmākamayaṃ nandīśvaraḥ śubhaḥ /
SkPur, 23, 12.1 tasya rūpāśrayaṃ divyaṃ jāmbūnadamayaṃ śubham /
SkPur, 23, 14.3 kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham //
SkPur, 23, 17.1 chattraṃ śataśalākaṃ ca jāmbūnadamayaṃ śubham /
SkPur, 25, 11.2 tilottamā ca viśvācī anyāścāpsarasaḥ śubhāḥ /
SkPur, 25, 50.2 namo vaḥ sarvabhūtānāṃ namo vaḥ sarvataḥ śubhāḥ //
SkPur, 25, 51.2 śubhebhyaśca namo vo 'stu aśubhebhyastathaiva ca /
SkPur, 25, 52.1 iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ /
Smaradīpikā
Smaradīpikā, 1, 56.2 kṣatraśīrṣe prasannaṃ ca liṅgāni syuḥ śubhāni ṣaṭ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.3 śubhāśubhaiḥ karmabhir dehametanmadādibhiḥ kañcukaste nibaddhaḥ //
Tantrasāra
TantraS, Caturdaśam āhnikam, 16.0 tata itthaṃ vicārayet bhogecchoḥ śubhaṃ na śodhayet //
TantraS, Caturdaśam āhnikam, 17.1 mumukṣos tu śubhāśubham ubhayam api //
Tantrāloka
TĀ, 4, 156.1 śubhāśubhatayā so 'yaṃ soṣyate phalasaṃpadam /
TĀ, 8, 81.2 dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham //
TĀ, 16, 169.1 aśubhasyaiva saṃśuddhyā śubhasyāpyatha śodhanāt /
TĀ, 16, 169.2 dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini //
TĀ, 16, 177.1 śubhānāṃ karmaṇāṃ cātra sadbhāve bhogacitratā /
TĀ, 16, 189.1 yasmāddvātriṃśaddhā bhogaḥ śubhaśuddhyaśuddhikālabhidā /
TĀ, 16, 303.1 karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām /
TĀ, 16, 304.1 tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi /
TĀ, 16, 306.2 yadāsyāśubhakarmāṇi śuddhāni syustadā śubham //
TĀ, 16, 307.2 śubhapākakramopāttaphalabhogasamāptitaḥ //
TĀ, 17, 69.1 karmapāśe 'tra hotavye pūrṇayāsya śubhāśubham /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.1 caturdaśaṃ tu tanmadhye tanmadhye tritayaṃ śubham /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 2, 14.2 śoṇāmalanakhopetā rājahaṃsagatiḥ śubhā //
ĀK, 1, 2, 16.1 yuvatī śyāmalā snigdhā surūpā śubhalakṣaṇā /
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 3, 10.2 śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ //
ĀK, 1, 4, 271.2 samāṃśaṃ cūrṇayedabhraṃ satvaṃ tāmramayaṃ śubham //
ĀK, 1, 4, 464.1 pakvabījasya vārāṃstrīn tadbījaṃ rañjitaṃ śubham /
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 6, 39.2 na prarohedasya śubhaṃ bījam ivoṣare //
ĀK, 1, 6, 81.1 aśvatthasadṛśo yasyā ādhāraśca samaḥ śubhaḥ /
ĀK, 1, 6, 83.1 pakṣe śukle śubhadine candratārābalānvite /
ĀK, 1, 7, 26.1 śubharkṣe sumuhūrte ca candratārābalānvite /
ĀK, 1, 7, 65.2 virekavamanādyaiśca śuddhadehaḥ śubhe dine //
ĀK, 1, 7, 117.2 piṇḍībhūtaṃ tadādāya mṛttikāpaṭale śubhe //
ĀK, 1, 7, 127.2 sumuhūrte śubhadine pūjiteśādidevataḥ //
ĀK, 1, 10, 79.2 kālavidhvaṃsinī nāmnā ghuṭikā jāyate śubhā //
ĀK, 1, 10, 111.2 kāntābhrabījaracitā rasayugghuṭikā śubhā //
ĀK, 1, 10, 119.1 nirmuktavajrabījena rasayugghuṭikā śubhā /
ĀK, 1, 12, 57.2 vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā //
ĀK, 1, 12, 156.1 liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye /
ĀK, 1, 12, 161.2 tathā tambīpure cāsti tīrthe ca vipule śubham //
ĀK, 1, 15, 23.2 krimikīṭavihīnāni komalāni śubhāni ca //
ĀK, 1, 15, 73.2 śubhāhe śubhanakṣatre cāharenmantrapūrvakam //
ĀK, 1, 15, 73.2 śubhāhe śubhanakṣatre cāharenmantrapūrvakam //
ĀK, 1, 15, 104.2 śuklapakṣe śubhadine rudantīṃ tāṃ samāharet //
ĀK, 1, 15, 111.2 atha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam //
ĀK, 1, 15, 199.2 tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam //
ĀK, 1, 15, 268.1 āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare /
ĀK, 1, 15, 268.1 āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare /
ĀK, 1, 15, 277.1 śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ /
ĀK, 1, 15, 327.1 tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan /
ĀK, 1, 15, 449.1 sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā /
ĀK, 1, 15, 539.2 kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare //
ĀK, 1, 19, 66.1 prāvāraiḥ śubhakauśeyaiḥ krameṇāstṛtamujjvalam /
ĀK, 1, 20, 30.1 śivatvaṃ khecaratvaṃ ca sarvasiddhipradaṃ śubham /
ĀK, 1, 20, 162.2 dhyānayogaḥ sa vijñeyaḥ sadyaḥ siddhipradaḥ śubhaḥ //
ĀK, 1, 20, 195.2 tadvākyenaiva sarve'pi labhante'pi śubhāśubham //
ĀK, 1, 21, 4.2 parito valabhiṃ kṛtvā bhittiṃ trivalayāṃ śubhām //
ĀK, 1, 21, 36.1 idaṃ cintāmaṇer mantraṃ cintitārthapradaṃ śubham /
ĀK, 1, 21, 69.1 bhūmandireṇa subhagaṃ yantraṃ gaṇapateḥ śubham /
ĀK, 1, 22, 15.1 bharaṇyāṃ kuśavandākaṃ gṛhītvā śubhayogataḥ /
ĀK, 1, 23, 13.1 śubharkṣe śubhalagneṣu sumuhūrte suvāsare /
ĀK, 1, 23, 13.1 śubharkṣe śubhalagneṣu sumuhūrte suvāsare /
ĀK, 1, 23, 95.2 pūrvakrameṇa vipacedrasabhasma bhavecchubham //
ĀK, 1, 23, 102.1 jarāmaraṇarogaghnaṃ sarvasiddhipradaṃ śubham /
ĀK, 1, 23, 104.2 tataśca sarvarogaghnaṃ rasabhasma bhavecchubham //
ĀK, 1, 23, 115.1 jarāmaraṇarogaghnaḥ sarvasiddhipradaḥ śubhaḥ /
ĀK, 1, 23, 149.1 gandhapiṣṭirbhaveddivyā sarvakarmakarī śubhā /
ĀK, 1, 23, 167.1 kande vā nikṣipetpakve śubhe gandhakapiṣṭikām /
ĀK, 1, 23, 195.2 jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ //
ĀK, 1, 23, 238.2 ūrdhvalagnaṃ tataḥ śubhraṃ mūrchitaṃ cāharecchubham //
ĀK, 1, 23, 242.2 kīdṛśī oṣadhī nātha rasamūrcchākarī śubhā /
ĀK, 1, 23, 365.2 vallīvitānabahulā hemavarṇaphalā śubhā //
ĀK, 1, 23, 442.2 viṣapānīyamādāya vaṅgamāvartitaṃ śubham //
ĀK, 1, 23, 550.2 kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā //
ĀK, 1, 23, 568.2 śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā //
ĀK, 1, 23, 620.1 tathā sahasravedhena baddhā yā ghuṭikā śubhā /
ĀK, 1, 24, 59.1 pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayecchubhām /
ĀK, 1, 24, 157.1 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām /
ĀK, 1, 24, 189.1 mūrchito jāyate sūtaḥ sarvarogaharaḥ śubhaḥ /
ĀK, 1, 24, 203.2 ekaviṃśaddinaṃ mardyaṃ jalūkā jāyate śubhā //
ĀK, 1, 25, 39.1 drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ /
ĀK, 1, 25, 39.2 durdrāve vaṃśajāpestu svedane bādarāḥ śubhāḥ //
ĀK, 1, 26, 48.1 vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām /
ĀK, 1, 26, 66.1 sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /
ĀK, 1, 26, 95.1 tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham /
ĀK, 1, 26, 112.2 dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //
ĀK, 1, 26, 113.1 nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām /
ĀK, 1, 26, 119.1 vitastidvayam utsedhāṃ koṣṭhyāmāpūrayecchubhām /
ĀK, 1, 26, 204.1 dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /
ĀK, 1, 26, 208.2 dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham //
ĀK, 2, 1, 119.1 ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham /
ĀK, 2, 1, 238.2 sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //
ĀK, 2, 1, 239.1 ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ /
ĀK, 2, 3, 7.2 śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //
ĀK, 2, 4, 39.1 tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām /
ĀK, 2, 7, 4.1 susnigdhā masṛṇāṅgī ca rītiretādṛśī śubhā /
ĀK, 2, 7, 5.1 hemopamā śubhāśvatthā jātyā rītiḥ prakīrtitā /
ĀK, 2, 7, 13.1 vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham /
ĀK, 2, 8, 23.2 setau sāgaramadhye yā jāyate vallarī śubhā //
ĀK, 2, 8, 40.1 snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham /
ĀK, 2, 8, 46.1 puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
ĀK, 2, 8, 147.2 indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam //
ĀK, 2, 8, 152.1 hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham /
ĀK, 2, 9, 1.2 kīdṛśī oṣadhī nātha rasakarmakarī śubhā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 7.0 ceṣṭāviśeṣaṇam uccāvacānāṃ vividhānām ityarthaḥ kiṃvā śubhāśubhānāmityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Sū., 28, 42.2, 3.0 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 42.2, 3.0 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam //
ĀVDīp zu Ca, Sū., 28, 42.2, 3.0 śubhāśubhasamutpattau iti te ca prakṛtyādayaḥ śubhāḥ śubhakarāḥ aśubhā aśubhakarāḥ iti jñeyam //
ĀVDīp zu Ca, Vim., 1, 16, 4.0 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ //
ĀVDīp zu Ca, Vim., 1, 16, 5.0 etadeva śubhāśubhakāritvaṃ darśayaty āpātabhadrā ityādinā //
ĀVDīp zu Ca, Vim., 1, 22.8, 2.0 mātrāmātraphalaviniścayārtha iti mātrāvadāhārauṣadhasya ca yat phalaṃ śubham amātrasya hīnasyātiriktasya vā yat phalam aśubham //
ĀVDīp zu Ca, Vim., 1, 23, 1.0 eṣāmityādau śubhaphalā viśeṣā aśubhaphalāśca parasparopakārakā bhavantīti jñeyam //
ĀVDīp zu Ca, Vim., 1, 23, 2.0 tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 3.0 karaṇādyādheyo'pi viśeṣaḥ śāstroktaḥ śubhaḥ niṣiddhastvaśubhaḥ //
ĀVDīp zu Ca, Vim., 1, 23, 5.0 evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam //
ĀVDīp zu Ca, Vim., 3, 35.2, 13.3 avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham /
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 78.2, 2.0 vaśī svecchādhīnapravṛttiḥ iṣṭe'niṣṭe vātmā tena vaśī sannayaṃ tāni karmāṇi karoti śubhānyaśubhāni vā āpātaphalarāgāt yāni kṛtvā tatkarmaprabhāvācchubhenāśubhena vā phalena yogamāpnoti //
ĀVDīp zu Ca, Śār., 1, 78.2, 7.0 vaśī sannayaṃ mokṣārthaṃ pravṛttaḥ sarvārambhaṃ śubhāśubhaphalaṃ tyajatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 132.2, 6.0 karmāpi ca śubhaṃ sukhakāraṇam aśubhaṃ ca duḥkhakāraṇam //
ĀVDīp zu Ca, Cik., 1, 24.2, 7.0 tithinakṣatrapūjita iti śubhatithinakṣatrayogāt pūjite //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 2.0 śubhāśubhātmakāśeṣakarmasaṃskāravigraham //
Śukasaptati
Śusa, 8, 1.4 rājñā naivāgrahaḥ kāryaḥ śubhe vāśubhakarmaṇi /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 35.1 svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet /
ŚdhSaṃh, 2, 12, 72.2 pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
Abhinavacintāmaṇi
ACint, 1, 25.2 droṇoralvaṇavyarmaṇaṃ ca kalaśo droṇadvayaṃ syāt punaḥ sūrpaḥ kumbham ihollikhanti ca catuḥṣaṣṭiḥ śarābā śubhāḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 30.2 khyātam toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //
Bhāvaprakāśa
BhPr, 6, 8, 18.2 varṇāḍhyaṃ candravat svacchaṃ rūpyaṃ navaguṇaṃ śubham //
BhPr, 7, 3, 43.2 varṇāḍhyaṃ candravatsvacchaṃ tāraṃ navaguṇaṃ śubham //
BhPr, 7, 3, 242.1 gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /
Dhanurveda
DhanV, 1, 12.2 trayodaśī dvādaśī ca tithayaśca śubhā matāḥ //
DhanV, 1, 28.2 nijabāhubalonmānaṃ kiṃcidūnaṃ śubhaṃ bhavet //
DhanV, 1, 74.2 dhanvinām atra vijñeyaṃ sthānakaṃ śubhalakṣaṇam //
DhanV, 1, 78.1 aṅguṣṭhamadhyadeśaṃ tu tarjanyagraṃ śubhaṃ sthitam /
DhanV, 1, 103.1 ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇaṃ śubham /
Gheraṇḍasaṃhitā
GherS, 2, 2.2 teṣāṃ madhye martyaloke dvātriṃśad āsanaṃ śubham //
GherS, 3, 72.1 śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ tat pīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā /
GherS, 3, 94.1 idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham /
GherS, 5, 75.1 sarvadā sādhayed yogī śītalīkumbhakaṃ śubham /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 7.2 pradakṣiṇīkṛtya giriṃ sthitvā tasya tale śubhe //
GokPurS, 2, 60.1 te sarve prāpya gokarṇaṃ snātvā tīrthajale śubhe /
GokPurS, 2, 88.2 kauberaṃ nādatīrthaṃ ca tataḥ sāṃvartakaṃ śubham //
GokPurS, 3, 8.2 āsan dvikoṭitīrthāni śṛṅge himavataḥ śubhe //
GokPurS, 3, 46.2 avaśyam eva bhoktavyaṃ rājan karma śubhāśubham //
GokPurS, 4, 55.1 yāvad asthikaṇaṃ tiṣṭhet tāmragauryāḥ śubhe jale /
GokPurS, 4, 62.1 tatrāste tāmragaurīti ghorapāpaharā śubhā /
GokPurS, 5, 72.2 pitṛsthālī mahāpuṇyā sarvapāpaharā śubhā /
GokPurS, 6, 12.1 caturthe vatsare kāśīṃ gatvā gaṅgātaṭe śubhe /
GokPurS, 7, 10.3 iti tasya vacaḥ śrutvā brahmā datvā śubhaṃ vapuḥ //
GokPurS, 7, 26.2 rājanvatī bhava śubhe kāśyapīti prathā bhavet /
GokPurS, 7, 63.2 kṣamādhanā vayaṃ krūrair balāt tvaṃ nīyase śubhe /
GokPurS, 8, 20.2 tato hariharau yātau nārāyaṇapuraṃ śubham //
GokPurS, 8, 42.2 ekāṃśenāvasat tatra śataśṛṅgataṭe śubhe //
GokPurS, 8, 72.1 yat tadaṃśo 'patad rājan śataśṛṅgataṭe śubhe /
GokPurS, 9, 8.1 sanatkumāreṇa vibho gokarṇe sthāpitaṃ śubham /
GokPurS, 9, 83.2 gokarṇaṃ kṣetram āsādya śleṣmātakavane śubhe //
GokPurS, 10, 63.1 uvāca vyāsaṃ nṛpate vyāsa te 'dyāśramaḥ śubhaḥ /
GokPurS, 10, 84.2 svāyudhāni ca saṃkṣālya śataśṛṅgataṭe śubhe //
GokPurS, 11, 15.1 gokarṇaṃ kṣetram āsādya gatvā rudrapadaṃ śubham /
GokPurS, 11, 16.2 tasmāt putra tvam api vai gatvā rudrapadaṃ śubham //
GokPurS, 11, 42.3 śṛṇu rājan pravakṣyāmi śālūkinyāḥ kathāṃ śubhām //
GokPurS, 12, 5.2 prācyāṃ tatkṣetrasīmāyāṃ kṛtvāśramapadaṃ śubham //
GokPurS, 12, 75.2 yamas tayor vicāryātha kṛtaṃ karma śubhāśubham //
GokPurS, 12, 79.1 tataḥ karmavaśād eva saṃvartasyāśrame śubhe /
Gorakṣaśataka
GorŚ, 1, 49.1 prasphuradbhujagākārā padmatantunibhā śubhā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.1 niṣkalmaṣaṃ prabhāhīnaṃ dāhe chede sitaṃ śubham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 16.1 śubhalagnena yogena śodhanaṃ kārayedbhiṣak /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 16.1 vajraṃ pañcādikaṃ teṣāṃ bhedā yājyatamaṃ śubham /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.3 tataḥ kṛṣṇaṃ samādāya pācayetkāṃjike śubhe /
Haribhaktivilāsa
HBhVil, 1, 6.2 dīkṣā nityaṃ brāhmakāle śubhotthānaṃ pavitratā /
HBhVil, 1, 51.3 svadeśato 'that vānyatra nedaṃ kāryaṃ śubhārthinā //
HBhVil, 1, 136.3 sarvaduḥkhaharaḥ śrīmān sarvamantrātmakaḥ śubhaḥ //
HBhVil, 2, 14.2 prajāhānir bhādrapade sarvatra śubham āśvine //
HBhVil, 2, 47.1 tasmāt samyak parīkṣyaiva kartavyaṃ śubham icchatā /
HBhVil, 2, 137.2 nidadhyād akṣatān mūrdhni tasya yacchan śubhāśiṣam //
HBhVil, 2, 186.1 śrīguror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ /
HBhVil, 2, 195.2 yaḥ paśyati hariṃ devaṃ pūjitaṃ guruṇā śubhe /
HBhVil, 2, 203.2 tataḥ śubhāśubhaṃ tadvad ālapet paramo guruḥ /
HBhVil, 3, 9.2 duṣṭaṃ syāt sthānadoṣeṇa vṛttahīne tathāśubham /
HBhVil, 3, 27.2 catuḥślokīm imāṃ sarvadoṣaśāntyai śubhāptaye //
HBhVil, 3, 98.2 āsīta prāṅmukho bhūtvā śuddhasthāne śubhāsane //
HBhVil, 3, 227.1 kṣīrivṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham /
HBhVil, 3, 230.4 jihvollekhanikām vāpi kuryāc cāpākṛtiṃ śubhām //
HBhVil, 4, 24.3 gomayena śubhān lokān ayatnād eva gacchati //
HBhVil, 4, 34.1 śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham /
HBhVil, 4, 51.2 patākāṃ ca śubhāṃ dattvā tathā keśavaveśmani /
HBhVil, 4, 177.2 matpriyārthaṃ śubhārthaṃ vā rakṣārthe caturānana /
HBhVil, 4, 195.2 tasya dehaṃ bhagavato vimalaṃ mandiraṃ śubham //
HBhVil, 4, 199.1 ūrdhvapuṇḍradharo yas tu kuryācchrāddhaṃ śubhānane /
HBhVil, 4, 208.2 śrīkaraṃ pītam ity āhuḥ śvetaṃ mokṣakaraṃ śubham //
HBhVil, 4, 215.2 viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane //
HBhVil, 4, 224.1 śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe /
HBhVil, 5, 33.3 arghyaṃ dattvā tathā raupyeṇāyurājyaṃ śubhaṃ bhavet /
HBhVil, 5, 206.1 raktanetrādharaṃ raktapāṇapādanakhaṃ śubham /
HBhVil, 5, 213.1 śubhaṃ jaganmaṅgalarūpaṃ tasya kaustubhasya dhāmnā tejasā vilasantībhir muktābhir ācchannena saṃveṣṭitena hāreṇa upaśobhitam /
HBhVil, 5, 276.1 eteṣāṃ tu striyau kārye padmavīṇādhare śubhe //
HBhVil, 5, 307.3 pūjanīyā prayatnena śilā caitādṛśī śubhā //
HBhVil, 5, 327.3 indranīlanibhaṃ sthūlaṃ trirekhālāñchitaṃ śubham //
HBhVil, 5, 360.1 etallakṣaṇayuktās tu śālagrāmaśilāḥ śubhāḥ /
HBhVil, 5, 479.2 sukhadā samacakrā tu dvādaśī cottamā śubhā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 59.1 ūrvor upari saṃsthāpya śubhe pādatale ubhe /
Kokilasaṃdeśa
KokSam, 1, 24.1 snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 6.0 viśeṣaścātra vastraiścaturguṇair baddhaḥ sūtaḥ sthāpyaḥ śubhe 'hani //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.1 dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 41.1 na teṣām aśubhaṃ kiṃcit pāpaṃ vā śubhakarmaṇām /
Rasakāmadhenu
RKDh, 1, 1, 94.4 vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām //
RKDh, 1, 2, 7.2 ṣoḍaśāṃgulavistīrṇaṃ hastamātrāyataṃ śubham /
RKDh, 1, 2, 11.1 vaṃśanālī lohanālī hastamātrāyatā śubhā /
RKDh, 1, 2, 60.2 yasya kṛte tallauhaṃ paktavyaṃ tasya śubhadivase /
RKDh, 1, 2, 66.2 retanī ca vitastyaiva chinnako'ṣṭāṃgulaḥ śubhaḥ //
RKDh, 1, 2, 68.2 chinniśca dhātuvicchede sā syādaṣṭāṃgulā śubhā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 54.2, 1.0 nirdalaṃ niṣpattram aśubhagomedasya sapaṭalatvād atra śubhagomedasya nirdalatvāvatāraṇam //
RRSBoṬ zu RRS, 10, 38.2, 13.0 iyam aṅgārakoṣṭhī kharadravyāṇāṃ sattvapātane śubhā jñeyā //
Rasasaṃketakalikā
RSK, 1, 9.1 vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /
RSK, 1, 50.2 pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //
RSK, 4, 83.2 tatkṣipenmṛnmaye kūpe śubhe hastamite dṛḍhe //
Rasārṇavakalpa
RAK, 1, 55.1 sūtasampattikāle tu dhāturūpī rasaḥ śubhaḥ /
RAK, 1, 56.1 ramyapradeśe susthaśca supraśaste śubhe dine /
RAK, 1, 68.1 tāḍayettu payasi guṇātmake kārayettu guṭikāṃ śubhālaye /
RAK, 1, 68.2 saptavāritaritaṃ śubhamastu vo dhātubhedavad iha niścalam //
RAK, 1, 74.1 yadā ca paśyed aruṇānibhāṃ śubhāṃ prabhātabālāruṇatārkakāntim /
RAK, 1, 75.1 guṭikā ca rasāyanī śubhā sulabhā mānasasaṃyutatatparaiḥ /
RAK, 1, 173.2 vallīvitānabahulā hemavarṇaphalā śubhā //
RAK, 1, 367.2 āraṇyakasyopalapācitaṃ śubhaṃ karoti tāraṃ tripuṭena kāñcanam //
RAK, 1, 382.2 kārttike caiva samprāpte śobhane divase śubham //
RAK, 1, 383.1 śubhanakṣatrasaṃyoge sūtena saha mardayet /
RAK, 1, 398.1 trisandhyaṃ tatprayogena kārayedvaṭikaṃ śubham /
RAK, 1, 428.1 himālaye śubhe ramye tathā jālandhare girau /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 5, 206.1 tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ /
SDhPS, 11, 217.1 smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 55.1 payoṣṇī ca śatadruśca tathā dharmanadī śubhā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.2 puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.1 harṣājjajñe śubhā kanyā umāyāḥ svedasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2 kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.2 uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.1 narmadā vimalāmbhā ca vimalenduśubhānanā /
SkPur (Rkh), Revākhaṇḍa, 7, 23.1 vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 7, 23.2 snātvā jale śubhe tasyāḥ stotumabhyudyatastataḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 34.2 padmairhiraṇmayairdivyairarcayitvā śubhānanāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 41.1 ubhayoḥ kūlayos tāvan maṇḍitāyatanaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 25.2 tadvadvilīyate pāpaṃ spṛṣṭaṃ bhasmakaṇaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 45.2 nandigītāmimāṃ rājañchṛṇuṣvaikamanāḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 12, 3.1 namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite /
SkPur (Rkh), Revākhaṇḍa, 13, 19.1 yajñopavītaiśca śubhair akṣasūtraiśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 19, 18.1 evamuktastayāhaṃ tu indrāyudhanibhaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 21, 22.1 śreṣṭhaṃ dāruvanaṃ tatra carukāsaṃgamaḥ śubhaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 47.2 snānaṃ dānaṃ japo homaḥ śubhaṃ vā yadi vāśubham //
SkPur (Rkh), Revākhaṇḍa, 21, 67.1 taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau /
SkPur (Rkh), Revākhaṇḍa, 22, 5.1 tathā vai gārhapatyo 'gnirjajñe putradvayaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 26, 88.1 pativratā śubhācārā satyaśaucasamanvitā /
SkPur (Rkh), Revākhaṇḍa, 26, 155.2 kaṭakairaṅgulīyaiśca śayanīyaiḥ śubhāstṛtaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 160.1 dāmpatyamekaṃ vidhivatpratipūjya śubhavrataiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 95.1 yadeva karma kaivalyaṃ kṛtaṃ tena śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 28, 138.1 kuśāvartaṃ nāma tīrthaṃ brahmaṇā ca kṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 35, 8.3 bhāryā tejovatī nāma tasyāstu tanayā śubhā //
SkPur (Rkh), Revākhaṇḍa, 35, 9.2 ārādhayantī bhartāramumāyā dayitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 36, 5.1 śāpāhato vepamāna indrasya caraṇau śubhau /
SkPur (Rkh), Revākhaṇḍa, 39, 20.2 yadāyāteha sā tāta brāhmaṇo vacanācchubhā /
SkPur (Rkh), Revākhaṇḍa, 42, 20.1 nātra doṣo 'sti te kaścinmama caiva śubhavrate /
SkPur (Rkh), Revākhaṇḍa, 42, 26.1 pāṇipādau vinikṣipya nikuñcya nayane śubhe /
SkPur (Rkh), Revākhaṇḍa, 42, 43.1 mahatā krodhavegena mayā tvaṃ cintitā śubhe /
SkPur (Rkh), Revākhaṇḍa, 42, 65.3 varaṃ vṛṇīṣva te dadmi manasā cepsitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 43, 16.1 vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet /
SkPur (Rkh), Revākhaṇḍa, 46, 23.1 upaviṣṭo 'ndhakastatra śakrasyaivāsane śubhe /
SkPur (Rkh), Revākhaṇḍa, 49, 4.2 śubhavratatapojapyarato brahmanmayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 36.1 vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 49.2 ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 67.2 tān dadarśa punaḥ sarvān divyarūpadharāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 55, 34.2 vedavedāṅgatattvajño jāyate 'sau śubhe kule //
SkPur (Rkh), Revākhaṇḍa, 56, 41.2 apare 'hṇi tato gacchet puṇyāṃ devaśilāṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 56, 71.2 papraccha nārīṃ dṛṣṭvāgre dattvāgre kamale śubhe //
SkPur (Rkh), Revākhaṇḍa, 56, 108.2 kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 56, 125.1 śrutaṃ ca tanmayā sarvaṃ dānadharmaphalaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 60, 48.2 vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai //
SkPur (Rkh), Revākhaṇḍa, 60, 51.1 atha te puruṣāḥ pañca śrutvā vākyamidaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 60, 80.2 ye śṛṇvanti narā bhaktyā ravitīrthaphalaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 60, 86.2 tīrthākhyānaṃ śubhaṃ teṣāṃ gopitavyaṃ sadā budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 9.1 gopradānaṃ prakartavyaṃ śubhaṃ brāhmaṇapuṃgave /
SkPur (Rkh), Revākhaṇḍa, 63, 6.2 brāhmaṇaiḥ śrotriyaiḥ pārtha ṣaṭkarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 76.1 anyāśca kanyakāḥ sapta surūpāḥ śubhalocanāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 89.3 mamāpi ca tadā hatyā satyaṃ ca śubhalocane //
SkPur (Rkh), Revākhaṇḍa, 67, 97.1 keśavopari devaistu puṣpavṛṣṭiḥ śubhā kṛtā /
SkPur (Rkh), Revākhaṇḍa, 67, 107.2 durgā ca rakṣaṇe sṛṣṭā caturhastadharā śubhā //
SkPur (Rkh), Revākhaṇḍa, 69, 12.1 chatraṃ śayyāṃ śubhāṃ caiva raktamālyānulepanam /
SkPur (Rkh), Revākhaṇḍa, 72, 1.2 tato gacchettu rājendra maṇināgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 72, 12.2 tatastvekadine prāpte āśramasthā śubhānanā //
SkPur (Rkh), Revākhaṇḍa, 72, 48.2 na te pūjyā dvijāḥ pārtha maṇināgeśvare śubhe //
SkPur (Rkh), Revākhaṇḍa, 73, 5.2 ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane //
SkPur (Rkh), Revākhaṇḍa, 73, 19.2 sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 1.3 parāśaro mahātmā vai narmadāyāstaṭe śubhe //
SkPur (Rkh), Revākhaṇḍa, 76, 13.1 tatra gatvā śubhe sthāne narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 77, 1.3 sevitaṃ ṛṣisaṅghaiśca bhīmavratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 18.1 chatraṃ tatra pradātavyaṃ brāhmaṇe śubhalakṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 78, 24.2 citrabhānuṃ śubhairmantraiḥ prīṇayet tatra bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 107.1 yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 55.2 kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 88, 5.2 snātvā revājale puṇye bhojayed brāhmaṇāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 90, 85.2 vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 88.2 pakṣopavāsaṃ pārākaṃ vrataṃ cāndrāyaṇaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 90, 90.3 yathā yasminyadā deyā dāne tasyāḥ śubhaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 92, 7.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 94, 1.2 tasyaivānantaraṃ rājannanditīrthaṃ vrajecchubham /
SkPur (Rkh), Revākhaṇḍa, 95, 18.2 surūpaiśca suśīlaiśca svadāranirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 27.2 manmathena tu saṃtaptācintayatsā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 97, 29.3 tatra gantum aśakyeta jalayānairvinā śubhe //
SkPur (Rkh), Revākhaṇḍa, 97, 79.1 amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 97, 82.1 sṛṣṭisaṃhārakartāram achedyaṃ varadaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 97, 93.1 vyāsāśrame śubhe ramye saṃtuṣṭā āyayurnṛpa /
SkPur (Rkh), Revākhaṇḍa, 97, 166.1 sūtreṇa veṣṭayeddvīpamathavā jagatīṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 98, 20.2 sarvāṅgasundarīṃ śubhrāṃ kṣīriṇīṃ taruṇīṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 98, 33.1 sa gatvā bhāskaraṃ lokaṃ rudraloke śubhe vrajet /
SkPur (Rkh), Revākhaṇḍa, 99, 6.3 trailokyapāvanī puṇyā sarittvaṃ śubhalakṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 99, 9.2 tato 'sau tvarito vindhyaṃ nāgo gatvā nagaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 99, 18.2 te labhante sutāñchreṣṭhān kārttavīryopamāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 103, 2.2 provāca nṛpaśārdūla guhyādguhyataraṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 103, 9.2 saumye śubhe priye kānte cārusarvāṅgasundari /
SkPur (Rkh), Revākhaṇḍa, 103, 28.2 mahāvrate mahāprājñe sattvavati śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 33.1 ye pibanti mahādevi śraddadhānāḥ payaḥ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 36.1 tatastaduttare kūle eraṇḍyāḥ saṅgame śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 37.1 toṣayantī trīṃśca devāñchubhaiḥ stotrair vrataistathā /
SkPur (Rkh), Revākhaṇḍa, 103, 66.3 brahmā viṣṇuśca rudraśca prasannavadanāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 68.2 evaṃ bhavatu te vākyaṃ yattvayā prārthitaṃ śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 73.1 ye mriyanti narā devi eraṇḍyāḥ saṅgame śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 78.3 śubhe dadāmi putrāṃste devatulyaparākramān /
SkPur (Rkh), Revākhaṇḍa, 103, 85.2 kṛtayajñopavītā sā taponiṣṭhā śubhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 89.2 ālokayettataḥ kāntaṃ tenāpi śubhadarśanā //
SkPur (Rkh), Revākhaṇḍa, 103, 90.1 īkṣaṇāccaiva saṃjātaṃ lalāṭe maṇḍalaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 97.1 bhuñjan paragṛhe mūḍho dadedabdakṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 119.1 tataḥ snānādikaṃ kṛtvā bhojanācchayanaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 153.2 akāmāt salilaṃ pītvā prakṣālya nayane śubhe //
SkPur (Rkh), Revākhaṇḍa, 103, 172.1 pūjya trayīmayaṃ liṅgaṃ devīṃ kātyāyanīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 103, 174.1 govindaḥ pūjayāmāsa svaśaktyā brāhmaṇāñchubhān /
SkPur (Rkh), Revākhaṇḍa, 103, 185.1 hiraṇyabhūmikanyāśca dhūrvāhau śubhalakṣaṇau /
SkPur (Rkh), Revākhaṇḍa, 103, 198.1 dānaṃ koṭiguṇaṃ sarvaṃ śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 106, 12.2 sitaraktaistathā pītairvastraiśca vividhaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 14.1 tatra tīrthe tu yaḥ snātvā pūjayed brāhmaṇāñchubhān /
SkPur (Rkh), Revākhaṇḍa, 111, 7.1 etacchrutvā śubhaṃ vākyaṃ devānāṃ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 31.1 etacchrutvā śubhaṃ vākyaṃ putrasya vadanāccyutam /
SkPur (Rkh), Revākhaṇḍa, 111, 40.1 tatra tīrthe tu rājendra śubhaṃ vā yādi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 118, 26.2 bṛhaspatimukhodgīrṇaṃ śrutvā tadvacanaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 121, 19.1 tatra snānaṃ ca dānaṃ ca candrahāse śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 133, 18.1 tarpaṇaṃ vidadhuḥ sarve mantraiśca vividhaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 137, 4.1 tatra tīrthe tu yaḥ kuryātkiṃcitkarma śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 138, 3.1 gautamaṃ prārthayāmāsur vākyaiḥ sānunayaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 10.2 mucyate sarvapāpebhyo gāyaṃstasya śubhāṃ kathām //
SkPur (Rkh), Revākhaṇḍa, 146, 31.2 gacchate vāyubhūtastu śubhāśubhasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 32.2 śubhāśubhagatiṃ prāptaḥ karmaṇā svena pārthiva //
SkPur (Rkh), Revākhaṇḍa, 146, 33.2 śubhāśubhaṃ na bandhūnāṃ jāyate kena hetunā /
SkPur (Rkh), Revākhaṇḍa, 148, 10.1 kṛtvā tāmramaye pātre maṇḍale vartule śubhe /
SkPur (Rkh), Revākhaṇḍa, 155, 2.1 tasya tīrthasya cānyāni puṇyatvācchubhadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 155, 118.2 prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe //
SkPur (Rkh), Revākhaṇḍa, 157, 15.1 huṅkāratīrthe rājendra śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 159, 3.2 śubhāśubhaphalaistāta bhuktabhogā narāstviha /
SkPur (Rkh), Revākhaṇḍa, 159, 31.1 jāyate nātra sandehaḥ samībhūte śubhāśubhe /
SkPur (Rkh), Revākhaṇḍa, 159, 49.1 svakarma vihite ghore kāmaksodhārjite śubhe /
SkPur (Rkh), Revākhaṇḍa, 159, 53.1 tatra tīrthe tu yo dadyād dhenuṃ vaitaraṇīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 159, 75.1 kṛṣṇāṃ vā pāṭalāṃ vāpi kuryādvaitaraṇīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 168, 33.1 māṇḍavyakhātamārabhya saṅgamaṃ vāpi yacchubham /
SkPur (Rkh), Revākhaṇḍa, 169, 29.2 nimnanābhiḥ sujaghanā rambhorū sudatī śubhā //
SkPur (Rkh), Revākhaṇḍa, 176, 4.1 pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam /
SkPur (Rkh), Revākhaṇḍa, 176, 6.3 babhrāma pṛthivīṃ sarvāṃ kamaṇḍaludharaḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 176, 19.3 mama cottarataḥ kṛtvā khātaṃ devamayaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 180, 57.1 daśāśvamedhike rājannityaṃ hi daśamī śubhā /
SkPur (Rkh), Revākhaṇḍa, 182, 1.3 abhinandya yathānyāyam uvāca vacanaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 182, 5.2 etacchrutvā śubhaṃ vākyaṃ kacchapasya mukhāccyutam //
SkPur (Rkh), Revākhaṇḍa, 184, 29.1 atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 192, 18.2 rambhe tilottame kubje ghṛtāci lalite śubhe /
SkPur (Rkh), Revākhaṇḍa, 192, 63.1 śabdādisaṅgaduṣṭāni yadā nākṣāṇi naḥ śubhāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 25.2 sarvayogamayī puṇyā sarvapāpaharī śubhā //
SkPur (Rkh), Revākhaṇḍa, 194, 36.2 nārāyaṇagirirnāma devarūpaṃ śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 197, 1.3 mūlasthānamiti khyātaṃ padmajasthāpitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 198, 31.2 śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu //
SkPur (Rkh), Revākhaṇḍa, 200, 8.1 uttuṅgapīvarakucā sumukhī śubhadarśanā /
SkPur (Rkh), Revākhaṇḍa, 209, 61.1 sakhe samudrayānena gacchāvottaraṇaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 22.2 muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 212, 4.2 vādayanvai ḍamarukaṃ ḍiṇḍimapratimaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 219, 4.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /
SkPur (Rkh), Revākhaṇḍa, 220, 10.1 tasmāt te sampravakṣyāmi praśnasyāsyottaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 220, 11.1 narmadā saritāṃ śreṣṭhā sarvatīrthamayī śubhā /
SkPur (Rkh), Revākhaṇḍa, 220, 38.2 śubhāśubhaṃ ca yatkarma tasya niṣṭhāmimāṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 220, 49.2 śubhasyāpyaśubhasyāpi tatra tīrthe na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 55.1 yaḥ śṛṇoti naro bhaktyā paṭhyamānam idaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 229, 8.2 ādimadhyāvasānena narmadācaritaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 229, 23.1 lekhāpayitvā sakalaṃ narmadācaritaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 7.1 tīrthamoṃkāramārabhya vakṣye tīrthāvaliṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 11.1 asmin mārkaṇḍagadite revātīrthakrame śubhe /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 51.2 saṅgamo bhīmakulyāyāstīrthaṃ bhīmeśvaraṃ śubham //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 52.2 karoṭīśvaratīrthaṃ ca tīrthamindreśvaraṃ śubham //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 62.1 yamahāsāhvayaṃ tīrthaṃ tathā gaṅgeśvaraṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 231, 2.1 vibhakto bhaktalokānāmānandaprathanaḥ śubhaḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 4.1 tīradvayodbhūtatīrthaprasūnaiḥ puṣpitā śubhā /
SkPur (Rkh), Revākhaṇḍa, 232, 42.1 tatphalaṃ samavāpnoti narmadācarite śubhe /
SkPur (Rkh), Revākhaṇḍa, 232, 45.1 ādimadhyāvasāneṣu narmadācaritaṃ śubham /
Sātvatatantra
SātT, 1, 14.2 jīvasya yasmād bhavati śubhāśubhaphalagrahaḥ //
SātT, 5, 23.2 nimnanābhiṃ sucārūrujānujaṅghāpadaṃ śubham //
Uḍḍāmareśvaratantra
UḍḍT, 6, 2.2 yena vijñānamātreṇa jāyate ca śubhāśubham //
UḍḍT, 6, 4.22 pṛthivyaptejovāyvākāśā eteṣām akṣarāṇi vivāhakāle eteṣu tejo'kṣarāṇi śubhahārakāṇi bhavanti //
UḍḍT, 9, 7.1 śubhaṃ tilakam ādhatte yaḥ sa lokatrayaṃ kramāt /
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //
UḍḍT, 9, 71.2 nadītīre śubhe ramye candanena sumaṇḍalam /
UḍḍT, 9, 87.1 saptāhaṃ mantravit tasyāḥ kuryād arcāṃ śubhāṃ tataḥ /
UḍḍT, 12, 19.2 śāstrasiddhavicārās tu sāmantakoṣakāḥ śubhāḥ //
UḍḍT, 12, 22.1 prātar aṣṭottaraṃ japtvā labhed buddhiṃ śubhāṃ naraḥ /
Yogaratnākara
YRā, Dh., 219.1 śubhe'hani prakartavya ārambho rasaśodhane /
YRā, Dh., 219.2 ekānte dhāmani śubhe purābhyarcyo hi bhairavaḥ //
YRā, Dh., 321.2 śītalāni kaṣāyāṇi madhurāṇi śubhāni ca //
YRā, Dh., 368.2 śubhavahniratho dinaṃ ca mandaḥ parideyaḥ parijāyate sa śuddhaḥ //