Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Ṭikanikayātrā
Garuḍapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 1, 78.2 praviṣṭamānasya śubhairvihārairekāgracittasya samāhitasya //
Mahābhārata
MBh, 1, 1, 27.1 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ /
MBh, 1, 116, 30.27 yamaiśca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ /
MBh, 1, 116, 30.61 jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ /
MBh, 1, 191, 17.2 rathāṃśca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān //
MBh, 3, 200, 32.1 śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet /
MBh, 4, 63, 48.1 athottaraḥ śubhair gandhair mālyaiśca vividhaistathā /
MBh, 6, 85, 34.2 anukarṣaiḥ śubhai rājan yoktraiścavyasuraśmibhiḥ /
MBh, 6, 92, 67.2 vaiḍūryamaṇidaṇḍaiśca patitair aṅkuśaiḥ śubhaiḥ //
MBh, 6, 93, 31.1 sa taiḥ parivṛto rājā pradīpaiḥ kāñcanaiḥ śubhaiḥ /
MBh, 7, 60, 22.1 tato vāditranirghoṣair maṅgalyaiśca stavaiḥ śubhaiḥ /
MBh, 7, 113, 21.1 kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ /
MBh, 9, 25, 22.1 tayostatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ /
MBh, 12, 51, 14.2 tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham //
MBh, 13, 14, 35.1 dhārāninādair vihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām /
MBh, 13, 14, 35.2 gītaistathā kiṃnarāṇām udāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra //
MBh, 13, 120, 4.2 śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ //
Manusmṛti
ManuS, 9, 24.2 utkarṣaṃ yoṣitaḥ prāptāḥ svaiḥ svair bhartṛguṇaiḥ śubhaiḥ //
Rāmāyaṇa
Rām, Ay, 98, 31.1 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ /
Rām, Ki, 25, 31.1 śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ /
Rām, Ki, 42, 33.2 taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ //
Rām, Su, 3, 10.2 cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ //
Rām, Su, 3, 36.1 rathair yānair vimānaiśca tathā gajahayaiḥ śubhaiḥ /
Rām, Su, 14, 16.2 padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ //
Saundarānanda
SaundĀ, 10, 31.2 bhramanti dṛṣṭīrvapuṣākṣipantaḥ svanaiḥ śubhairapsaraso harantaḥ //
Liṅgapurāṇa
LiPur, 1, 51, 13.2 pramathairvividhaiḥ sthūlairgirikūṭopamaiḥ śubhaiḥ //
LiPur, 1, 51, 15.1 dīptāsyair dīptacaritair nandīśvaramukhaiḥ śubhaiḥ /
LiPur, 1, 71, 122.2 mukuṭaiḥ kaṭakaiścaiva kuṇḍalairvalayaiḥ śubhaiḥ //
LiPur, 2, 1, 44.2 nārāyaṇasamair divyaiś caturbāhudharaiḥ śubhaiḥ //
LiPur, 2, 25, 9.2 tūṣṇīṃ prādeśamātraistu yājñikaiḥ śakalaiḥ śubhaiḥ //
Matsyapurāṇa
MPur, 154, 557.0 komalaiḥ pallavaiścitritaiścārubhir divyamantrodbhavais tasya śubhaistato bhūribhiścākaronmiśrasiddhārthakair aṅgarakṣāvidhim //
Suśrutasaṃhitā
Su, Utt., 21, 25.1 kapitthamātuluṅgāmlaśṛṅgaverarasaiḥ śubhaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 43.1 saṃvāhyamānāṅghriyugaṃ lakṣmyā karatalaiḥ śubhaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 15.2 pauretarair api śubhair yāyād ardhena sainyasya //
Garuḍapurāṇa
GarPur, 1, 50, 17.1 āpohiṣṭhāvyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ /
GarPur, 1, 50, 43.2 abhimantrya jalaṃ mantrairāliṅgairvāruṇaiḥ śubhaiḥ //
Rasaratnasamuccaya
RRS, 6, 18.2 talliṅgaṃ pūjayettatra suśubhairupacārakaiḥ //
RRS, 16, 13.1 puṭapakvasya bālasya dāḍimasya rasaiḥ śubhaiḥ /
Rasaratnākara
RRĀ, V.kh., 1, 30.1 talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 25.2 tadvadvilīyate pāpaṃ spṛṣṭaṃ bhasmakaṇaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 36.1 vedoktaiḥ pañcabhirmantraiḥ sahiraṇyaghaṭaiḥ śubhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 49.2 ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 6.2 brāhmaṇaiḥ śrotriyaiḥ pārtha ṣaṭkarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 1.3 sevitaṃ ṛṣisaṅghaiśca bhīmavratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 24.2 citrabhānuṃ śubhairmantraiḥ prīṇayet tatra bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 85.2 vedābhyasanaśīlaiśca svakarmanirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 18.2 surūpaiśca suśīlaiśca svadāranirataiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 18.1 tarpaṇaṃ vidadhuḥ sarve mantraiśca vividhaiḥ śubhaiḥ /