Occurrences

Aitareya-Āraṇyaka
Vārāhagṛhyasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kṛṣiparāśara
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 4.1 annaśubhe varṣapavitraṃ gobhagaṃ pṛthivyuparam varuṇavāyvitamam /
Vārāhagṛhyasūtra
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
Carakasaṃhitā
Ca, Vim., 1, 16.0 pippalyo hi kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāś ca tāḥ sadyaḥ śubhāśubhakāriṇyo bhavanti āpātabhadrāḥ prayogasamasādguṇyāt doṣasaṃcayānubandhāḥ satatam upayujyamānā hi guruprakleditvācchleṣmāṇam utkleśayanti auṣṇyāt pittaṃ na ca vātapraśamanāyopakalpante 'lpasnehoṣṇabhāvāt yogavāhinyastu khalu bhavanti tasmātpippalīr nātyupayuñjīta //
Lalitavistara
LalVis, 5, 77.23 pūrvakarmaśubhasaṃcitasya te dīrgharātrakuśaloditasya te /
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
Mahābhārata
MBh, 1, 150, 17.5 hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ //
MBh, 1, 212, 1.266 dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet /
MBh, 3, 186, 95.1 nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām /
MBh, 3, 219, 45.1 evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām /
MBh, 5, 39, 16.1 jñātayo vardhanīyāstair ya icchantyātmanaḥ śubham /
MBh, 12, 194, 21.2 śubhe tvasau tuṣyati duṣkṛte tu na tuṣyate vai paramaḥ śarīrī //
MBh, 12, 309, 51.1 hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ /
MBh, 12, 309, 89.2 śubhānyācaritavyāni paralokam abhīpsatā //
Manusmṛti
ManuS, 12, 8.1 mānasaṃ manasaivāyam upabhuṅkte śubhāśubham /
Rāmāyaṇa
Rām, Ār, 23, 10.1 anāgatavidhānaṃ tu kartavyaṃ śubham icchatā /
Rām, Ār, 48, 9.2 dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate //
Rām, Ār, 71, 6.1 hṛdaye hi naravyāghra śubham āvirbhaviṣyati /
Rām, Ki, 4, 26.2 girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām //
Rām, Ki, 31, 10.2 na vismarasi susnigdham upakārakṛtaṃ śubham //
Rām, Su, 7, 40.1 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām /
Rām, Yu, 20, 9.2 yasya me śāsato jihvā prayacchati śubhāśubham //
Rām, Yu, 107, 29.2 rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā //
Abhidharmakośa
AbhidhKo, 2, 20.2 yuktaḥ bālastathārūpye upekṣāyurmanaḥśubhaiḥ //
Amarakośa
AKośa, 1, 152.1 śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham /
AKośa, 1, 154.1 praśastavācakāny amūny ayaḥ śubhāvaho vidhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 89.2 kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ //
Bodhicaryāvatāra
BoCA, 4, 17.2 alabhyamāne mānuṣye pāpameva kutaḥ śubham //
BoCA, 5, 81.2 guṇopakārikṣetre ca duḥkhite ca mahacchubham //
BoCA, 7, 46.1 tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt /
BoCA, 10, 56.2 bodhisattvaśubhaiḥ sarvairjagat sukhitamastu ca //
BoCA, 10, 58.1 mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe /
Harṣacarita
Harṣacarita, 1, 121.1 saujanyajanmabhūmayo bhūyasā śubhena sajjananirmāṇaśilpakalā iva bhavādṛśyo dṛśyante //
Kūrmapurāṇa
KūPur, 1, 1, 39.1 caturbhujā śaṅkhacakrapadmahastā śubhānvitā /
Liṅgapurāṇa
LiPur, 1, 26, 32.2 tasmātsarvaprayatnena kartavyāḥ śubhamicchatā //
LiPur, 1, 55, 74.1 mānavānāṃ śubhaṃ hyete haranti ca durātmanām /
LiPur, 1, 65, 90.1 manovego niśācāraḥ sarvalokaśubhapradaḥ /
LiPur, 1, 90, 4.2 na hi yogātparaṃ kiṃcin narāṇāṃ dṛśyate śubham //
LiPur, 2, 3, 73.2 tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham //
Matsyapurāṇa
MPur, 7, 52.1 ajānan kila tatkāryamātmanaḥ śubhamācaran /
MPur, 49, 9.2 brahmavādaparākrāntāñchubhadā tv ilinā hy abhūt //
MPur, 74, 3.2 mandārasaptamīṃ tadvacchubhadāṃ śubhasaptamīm //
MPur, 118, 74.2 kṛtaṃ svayaṃ ruciramathātriṇā śubhaṃ śubhāvahaṃ ca hi dadṛśe sa madrarāṭ //
MPur, 145, 44.1 ātmavatsarvabhūteṣu yo hitāya śubhāya ca /
Nāṭyaśāstra
NāṭŚ, 3, 96.1 samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet /
Pañcārthabhāṣya
Suśrutasaṃhitā
Su, Sū., 29, 54.2 svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
Ṭikanikayātrā
Ṭikanikayātrā, 4, 1.2 upajayakarayukto vā śubhamadhye śubham upāsajña //
Ṭikanikayātrā, 4, 3.2 kṛṣṇe gocaraśubhado na śubhaṃ pakṣe śubham ato 'nyat //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 28.1 jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe /
Bhāratamañjarī
BhāMañj, 13, 780.2 dāridryakleśaduḥkhaiśca jantūnāṃ śubhaduṣkṛte //
Garuḍapurāṇa
GarPur, 1, 7, 7.2 viṣṇuśaktyāḥ sarasvatyāḥ pūjāṃ śṛṇu śubhapradām //
GarPur, 1, 65, 97.1 gūḍho maṇiśca śubhado nitambaśca guruḥ śubhaḥ /
GarPur, 1, 69, 18.2 hīno 'piyastallabhate kadācid vipākayogānmahataḥ śubhasya //
GarPur, 1, 71, 7.2 kalhāraśaṣpakabhujaṅgabhujāṃ ca patraprāptatviṣo marakatāḥ śubhadā bhavanti //
GarPur, 1, 75, 5.1 evaṃvidhaṃ bahuguṇaṃ maṇimāvahanti karketanaṃ śubhālaṅkṛtaye narā ye /
Gītagovinda
GītGov, 1, 20.1 śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram /
Hitopadeśa
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 105.3 ete śubhapradā nityaṃ gavāṃ yātrāpraveśayoḥ //
KṛṣiPar, 1, 119.2 sudṛḍhā kṛṣakaiḥ kāryā śubhadā sarvakarmasu //
KṛṣiPar, 1, 124.2 trayodaśī tṛtīyā ca saptamī ca śubhāvahā //
KṛṣiPar, 1, 220.2 medhiḥ kāryo narairnaiva yadīcchedātmanaḥ śubham //
KṛṣiPar, 1, 229.2 asmābhirmānitā sarvaiḥ sāsmān pātu śubhapradā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.2 rogāmbudhau bhavajanasya nimajjato yaḥ potaḥ prayacchatu śubhāni sa kāśirājaḥ //
Rasaratnasamuccaya
RRS, 4, 55.2 niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //
RRS, 11, 11.1 prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
Rasendracūḍāmaṇi
RCūM, 12, 49.2 niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //
Rasārṇava
RArṇ, 2, 130.2 paścātkarma vidhātavyamātmanaḥ śubhamicchatām //
RArṇ, 10, 35.1 dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /
RArṇ, 10, 35.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
Rājanighaṇṭu
RājNigh, Parp., 88.2 medhākṛd viṣadoṣaghnī pācanī śubhadāyinī /
RājNigh, 13, 191.2 gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham //
Skandapurāṇa
SkPur, 11, 23.3 jyeṣṭhā ca sā bhavitrī te anye cānu tataḥ śubhe //
SkPur, 14, 3.1 namaḥ kleśavināśāya dātre ca śubhasampadām /
SkPur, 21, 53.2 anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham //
Ānandakanda
ĀK, 1, 15, 267.2 bahupratānā svarṇābhā phalabījā śubhapradā //
ĀK, 1, 24, 206.1 jalūkā madanākhyeyaṃ jāyate śubhadā nṛṇām /
ĀK, 2, 7, 21.1 amlena varjitaṃ cātidīpanaṃ pācanaṃ śubham /
ĀK, 2, 7, 96.1 tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham /
ĀK, 2, 8, 145.1 etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ /
ĀK, 2, 8, 164.1 gulmaśūlapraśamanaṃ bhūṣitaṃ ca śubhāvaham /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 16, 4.0 śubhāśubhakāriṇyo bhavantīti sadyaḥ śubhakāriṇyaḥ atyabhyāsaprayoge tv aśubhakāriṇyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 35.1, 3.0 tata eva sa karmātmā śubhāśubhakalaṅkitaḥ //
Dhanurveda
DhanV, 1, 30.1 ato nijabalonmānaṃ dhanuḥ syācchubhakārakam /
DhanV, 1, 35.2 navaparvaṃ ca kodaṇḍaṃ caturddhā śubhadāyakam //
Haribhaktivilāsa
HBhVil, 2, 15.1 kārttike dhanavṛddhiḥ syān mārgaśīrṣe śubhapradam /
HBhVil, 2, 49.2 bhāryānāśo yonihīne kaṇṭhahīne śubhakṣayaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 94.2 ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 2.0 idaṃ sukṛtaphalaṃ suvihitakarmaphalam idaṃ kiyat sukṛte śubhānvaye janma svatantrā dhīḥ svādhīnabuddhir ityarthaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 51.2 yad dānaṃ dīyate tasmai tad dānaṃ śubhakārakam //
Rasakāmadhenu
RKDh, 1, 2, 64.1 dvātriṃśatpalikaṃ devi śubhaṃ tu parikīrtitam /
RKDh, 1, 2, 64.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
Rasārṇavakalpa
RAK, 1, 209.1 puṣye samuddhṛtā yatnād vijayāṃ ca śubhāvahām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 79.2 na mayopārjitaṃ bhadre pāpabuddhyā śubhaṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 65, 9.1 godānaṃ tatra kartavyaṃ vastradānaṃ śubhāvaham /
SkPur (Rkh), Revākhaṇḍa, 76, 21.2 pāpaṃ me praśamaṃ yātu etu vṛddhiṃ śubhaṃ sadā //
SkPur (Rkh), Revākhaṇḍa, 99, 13.2 pannaga tvaṃ mahābāho revāṃ gaccha śubhaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 224, 6.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /