Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Liṅgapurāṇa
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Hitopadeśa
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 212, 1.266 dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet /
Rāmāyaṇa
Rām, Ār, 71, 6.1 hṛdaye hi naravyāghra śubham āvirbhaviṣyati /
Amarakośa
AKośa, 1, 152.1 śvaḥ śreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maṅgalaṃ śubham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 89.2 kṛtvā yacchubham āptaṃ śubham astu paraṃ tato jagataḥ //
Bodhicaryāvatāra
BoCA, 4, 17.2 alabhyamāne mānuṣye pāpameva kutaḥ śubham //
BoCA, 5, 81.2 guṇopakārikṣetre ca duḥkhite ca mahacchubham //
Liṅgapurāṇa
LiPur, 1, 90, 4.2 na hi yogātparaṃ kiṃcin narāṇāṃ dṛśyate śubham //
LiPur, 2, 3, 73.2 tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham //
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
Hitopadeśa
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Rasaratnasamuccaya
RRS, 11, 11.1 prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
Rasārṇava
RArṇ, 10, 35.1 dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /
Skandapurāṇa
SkPur, 21, 53.2 anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham //
Ānandakanda
ĀK, 2, 7, 21.1 amlena varjitaṃ cātidīpanaṃ pācanaṃ śubham /
ĀK, 2, 7, 96.1 tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham /
Mugdhāvabodhinī
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
Rasakāmadhenu
RKDh, 1, 2, 64.1 dvātriṃśatpalikaṃ devi śubhaṃ tu parikīrtitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 79.2 na mayopārjitaṃ bhadre pāpabuddhyā śubhaṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 76, 21.2 pāpaṃ me praśamaṃ yātu etu vṛddhiṃ śubhaṃ sadā //
SkPur (Rkh), Revākhaṇḍa, 224, 6.1 tatra tīrthe tu yatkiṃcicchubhaṃ vā yadi vāśubham /