Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 14.1 āraṭṭān kāraskarān puṇḍrān sauvīrān vaṅgān kaliṅgānprānūnān iti ca gatvā punastomena yajeta sarvapṛṣṭhayā vā //
BaudhDhS, 1, 2, 15.2 padbhyāṃ sa kurute pāpaṃ yaḥ kaliṅgān prapadyate /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 62.0 kaliṅgeṣu me 'medhyam //
BaudhŚS, 18, 13, 1.0 ya āraṭṭān vā gāndhārān vā sauvīrān vā karaskarān vā kaliṅgān vā gacchati //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 4.1 jātamarka kaliṅgeṣu yāmuneṣu ca candramāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 170.0 dvyañmagadhakaliṅgasūramasād aṇ //
Carakasaṃhitā
Ca, Cik., 3, 228.1 madanaṃ pippalībhirvā kaliṅgairmadhukena vā /
Mahābhārata
MBh, 1, 2, 233.13 kaliṅgaṃ dantavakraṃ ca raṇe vikramya jaghnivān /
MBh, 1, 61, 60.1 kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ /
MBh, 1, 96, 5.4 vaṅgāḥ puṇḍrāḥ kaliṅgāśca te jagmustāṃ purīṃ prati //
MBh, 1, 98, 32.2 aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhmaśca te sutāḥ /
MBh, 1, 98, 32.5 kaliṅgaviṣayaścaiva kaliṅgasya ca sa smṛtaḥ /
MBh, 1, 98, 32.5 kaliṅgaviṣayaścaiva kaliṅgasya ca sa smṛtaḥ /
MBh, 1, 177, 12.2 kaliṅgastāmraliptaśca pattanādhipatistathā //
MBh, 1, 178, 15.3 kaliṅgavaṅgādhipapāṇḍyapauṇḍrā videharājo yavanādhipaśca /
MBh, 1, 207, 9.1 aṅgavaṅgakaliṅgeṣu yāni puṇyāni kānicit /
MBh, 1, 207, 10.1 kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ /
MBh, 1, 207, 12.1 sa kaliṅgān atikramya deśān āyatanāni ca /
MBh, 2, 28, 48.2 andhrāṃstalavanāṃścaiva kaliṅgān oṣṭrakarṇikān //
MBh, 2, 48, 17.1 vaṅgāḥ kaliṅgapatayastāmraliptāḥ sapuṇḍrakāḥ /
MBh, 3, 114, 3.2 bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata //
MBh, 3, 114, 4.2 ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī /
MBh, 4, 5, 21.14 kaliṅgān dākṣiṇātyāṃśca māgadhāṃścārimardana /
MBh, 4, 5, 21.19 kaliṅgān dākṣiṇātyāṃśca yenājayad ariṃdamaḥ //
MBh, 5, 4, 25.1 kumāraśca kaliṅgānām īśvaro yuddhadurmadaḥ /
MBh, 5, 23, 23.1 mādrīputraḥ sahadevaḥ kaliṅgān samāgatān ajayad dantakūre /
MBh, 5, 47, 70.1 ayaṃ kavāṭe nijaghāna pāṇḍyaṃ tathā kaliṅgān dantakūre mamarda /
MBh, 5, 49, 28.1 yaḥ kāśīn aṅgamagadhān kaliṅgāṃśca yudhājayat /
MBh, 5, 49, 33.1 yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ /
MBh, 5, 93, 20.1 saindhavaśca kaliṅgaśca kāmbojaśca sudakṣiṇaḥ /
MBh, 6, 10, 38.1 śūrasenāḥ kaliṅgāśca bodhā maukāstathaiva ca /
MBh, 6, 10, 44.2 aṅgā vaṅgāḥ kaliṅgāśca yakṛllomāna eva ca //
MBh, 6, 10, 67.2 aupakāśca kaliṅgāśca kirātānāṃ ca jātayaḥ //
MBh, 6, 17, 32.2 patiḥ sarvakaliṅgānāṃ yayau ketumatā saha //
MBh, 6, 17, 34.1 śuśubhe ketumukhyena pādapena kaliṅgapaḥ /
MBh, 6, 49, 37.1 tato duryodhano rājā kaliṅgaṃ samacodayat /
MBh, 6, 49, 38.1 tataḥ sā mahatī senā kaliṅgānāṃ janeśvara /
MBh, 6, 49, 40.2 kaliṅgānāṃ ca samare bhīmasya ca mahātmanaḥ /
MBh, 6, 50, 1.2 tathā pratisamādiṣṭaḥ kaliṅgo vāhinīpatiḥ /
MBh, 6, 50, 2.2 yodhayāmāsa samare kaliṅgaḥ saha senayā //
MBh, 6, 50, 4.1 tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm /
MBh, 6, 50, 5.1 bhīmasenaḥ kaliṅgānām ārchad bhārata vāhinīm /
MBh, 6, 50, 7.1 rathair anekasāhasraiḥ kaliṅgānāṃ janādhipaḥ /
MBh, 6, 50, 14.2 kaliṅgaiḥ saha cedīnāṃ niṣādaiśca viśāṃ pate //
MBh, 6, 50, 16.1 sarvaiḥ kaliṅgair āsannaḥ saṃnivṛtteṣu cediṣu /
MBh, 6, 50, 17.2 śitair avākiran bāṇaiḥ kaliṅgānāṃ varūthinīm //
MBh, 6, 50, 18.1 kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ /
MBh, 6, 50, 22.1 sa tayā nihato rājan kaliṅgasya suto rathāt /
MBh, 6, 50, 23.1 hatam ātmasutaṃ dṛṣṭvā kaliṅgānāṃ janādhipaḥ /
MBh, 6, 50, 26.1 kaliṅgastu tataḥ kruddho dhanurjyām avamṛjya ha /
MBh, 6, 50, 28.1 kaliṅgastu tataḥ kruddho bhīmasenāya saṃyuge /
MBh, 6, 50, 33.1 tena śabdena vitrastā kaliṅgānāṃ varūthinī /
MBh, 6, 50, 60.1 evaṃ sā bahulā senā kaliṅgānāṃ tarasvinām /
MBh, 6, 50, 61.1 tataḥ kaliṅgasainyānāṃ pramukhe bharatarṣabha /
MBh, 6, 50, 62.1 tam āyāntam abhiprekṣya kaliṅgo navabhiḥ śaraiḥ /
MBh, 6, 50, 63.1 kaliṅgabāṇābhihatastottrārdita iva dvipaḥ /
MBh, 6, 50, 65.2 kaliṅgam abhidudrāva tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 50, 67.2 samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ /
MBh, 6, 50, 68.2 kaliṅgam avadhīt pārtho bhīmaḥ saptabhir āyasaiḥ //
MBh, 6, 50, 69.1 kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau /
MBh, 6, 50, 71.1 tataḥ kaliṅgāḥ saṃkruddhā bhīmasenam amarṣaṇam /
MBh, 6, 50, 72.2 kaliṅgāśca tato rājan bhīmasenam avākiran //
MBh, 6, 50, 74.1 punaścaiva dvisāhasrān kaliṅgān arimardanaḥ /
MBh, 6, 50, 75.1 evaṃ sa tānyanīkāni kaliṅgānāṃ punaḥ punaḥ /
MBh, 6, 50, 78.1 mohaścāpi kaliṅgānām āviveśa paraṃtapa /
MBh, 6, 50, 87.1 so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam /
MBh, 6, 50, 90.1 dhṛṣṭadyumnastu taṃ dṛṣṭvā kaliṅgaiḥ samabhidrutam /
MBh, 6, 50, 91.2 kaliṅgān samare vīrau yodhayantau manasvinau //
MBh, 6, 50, 94.1 kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām /
MBh, 6, 50, 95.1 antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm /
MBh, 6, 50, 96.2 kālo 'yaṃ bhīmarūpeṇa kaliṅgaiḥ saha yudhyate //
MBh, 6, 50, 112.1 diṣṭyā kaliṅgarājaśca rājaputraśca ketumān /
MBh, 6, 50, 112.2 śakradevaśca kāliṅgaḥ kaliṅgāśca mṛdhe hatāḥ //
MBh, 6, 50, 113.2 mahāvyūhaḥ kaliṅgānām ekena mṛditastvayā //
MBh, 6, 52, 8.1 māgadhāśca kaliṅgāśca dāśerakagaṇaiḥ saha /
MBh, 6, 66, 21.1 tato duryodhano rājā kaliṅgair bahubhir vṛtaḥ /
MBh, 6, 67, 13.2 sarvakāliṅgamukhyaiśca kaliṅgādhipatir vṛtaḥ //
MBh, 6, 83, 8.2 māgadhaiśca kaliṅgaiśca piśācaiśca viśāṃ pate //
MBh, 6, 112, 108.1 te videhāḥ kaliṅgāśca dāśerakagaṇaiḥ saha /
MBh, 7, 6, 2.1 saindhavaśca kaliṅgaśca vikarṇaśca tavātmajaḥ /
MBh, 7, 9, 51.1 vārdhakṣemiḥ kaliṅgānāṃ yaḥ kanyām āharad yudhi /
MBh, 7, 10, 15.1 aṅgān vaṅgān kaliṅgāṃśca māgadhān kāśikosalān /
MBh, 7, 19, 7.1 kaliṅgāḥ siṃhalāḥ prācyāḥ śūrābhīrā daśerakāḥ /
MBh, 7, 19, 11.1 pṛṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ paundramadrakāḥ /
MBh, 7, 45, 21.2 kaliṅgāśca niṣādāśca krāthaputraśca vīryavān /
MBh, 7, 52, 17.1 duḥśāsanaḥ subāhuśca kaliṅgaścāpyudāyudhaḥ /
MBh, 7, 68, 32.2 prācyāśca dākṣiṇātyāśca kaliṅgapramukhā nṛpāḥ //
MBh, 7, 116, 10.2 tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ //
MBh, 7, 116, 11.1 tāṃ ca senām atikramya kaliṅgānāṃ duratyayām /
MBh, 7, 130, 18.1 kaliṅgānāṃ ca sainyena kaliṅgasya suto raṇe /
MBh, 7, 130, 18.1 kaliṅgānāṃ ca sainyena kaliṅgasya suto raṇe /
MBh, 7, 130, 20.1 kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ /
MBh, 7, 165, 79.1 bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ /
MBh, 8, 4, 37.2 śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ //
MBh, 8, 5, 20.1 vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā /
MBh, 8, 12, 59.2 kaliṅgavaṅgāṅganiṣādavīrā jighāṃsavaḥ pāṇḍavam abhyadhāvan //
MBh, 8, 17, 3.2 gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata //
MBh, 8, 30, 45.1 kāraskarān mahiṣakān kaliṅgān kīkaṭāṭavīn /
MBh, 8, 30, 60.2 kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā //
MBh, 8, 48, 7.2 ayaṃ jetā madrakaliṅgakekayān ayaṃ kurūn hanti ca rājamadhye //
MBh, 8, 49, 79.1 kaliṅgavaṅgāṅganiṣādamāgadhān sadāmadān nīlabalāhakopamān /
MBh, 9, 32, 22.1 kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravastathā /
MBh, 9, 44, 59.2 dhūmraḥ śvetaḥ kaliṅgaśca siddhārtho varadastathā //
MBh, 12, 4, 2.2 kaliṅgaviṣaye rājan rājñaścitrāṅgadasya ca //
MBh, 13, 33, 20.1 dramilāśca kaliṅgāśca pulindāścāpyuśīnarāḥ /
Rāmāyaṇa
Rām, Ay, 65, 12.1 kaliṅganagare cāpi prāpya sālavanaṃ tadā /
Rām, Ki, 40, 11.2 tathā vaṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ //
Amarakośa
AKośa, 2, 115.2 etasyaiva kaliṅgendrayavabhadrayavaṃ phale //
AKośa, 2, 237.1 kaliṅgabhṛṅgadhūmyāṭā atha syācchatapatrakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 19.2 trihimatalapalāśā joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ //
AHS, Cikitsitasthāna, 1, 6.2 pippalībhir yutān gālān kaliṅgair madhukena vā //
AHS, Cikitsitasthāna, 8, 34.1 kaliṅgamagadhājyotiḥsūraṇān vāṃśavardhitān /
AHS, Cikitsitasthāna, 8, 160.1 kaliṅgalāṅgalīkṛṣṇāvahnyapāmārgataṇḍulaiḥ /
AHS, Cikitsitasthāna, 8, 161.1 lavaṇottamavahnikaliṅgayavāṃściribilvamahāpicumandayutān /
AHS, Cikitsitasthāna, 10, 11.1 kaliṅgahiṅgvativiṣāvacāsauvarcalābhayam /
AHS, Cikitsitasthāna, 12, 25.2 kaliṅgakuṣṭhakramukapriyaṅgvativiṣāgnikān //
AHS, Cikitsitasthāna, 19, 4.1 trāyantīmustabhūnimbakaliṅgakaṇacandanaiḥ /
AHS, Cikitsitasthāna, 19, 34.1 sakaliṅgavacās tulyā dviguṇāśca yathottaram /
AHS, Cikitsitasthāna, 19, 59.1 mustā triphalā madanaṃ karañja āragvadhaḥ kaliṅgayavāḥ /
AHS, Utt., 22, 55.1 kvāthaḥ pānaṃ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ /
AHS, Utt., 28, 39.1 māgadhikāgnikaliṅgaviḍaṅgair bilvaghṛtaiḥ savarāpalaṣaṭkaiḥ /
Daśakumāracarita
DKCar, 2, 7, 1.0 rājādhirājanandana nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgān //
DKCar, 2, 7, 2.0 kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi //
DKCar, 2, 7, 7.0 ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena gaccha kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya iti //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 36.0 tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Divyāvadāna
Divyāv, 3, 109.1 piṅgalaśca kaliṅgeṣu mithilāyāṃ ca pāṇḍukaḥ /
Harivaṃśa
HV, 23, 29.2 puṇḍraḥ kaliṅgaś ca tathā bāleyaṃ kṣatram ucyate /
HV, 23, 32.2 kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya me śṛṇu //
Kūrmapurāṇa
KūPur, 1, 43, 27.1 niṣadho vasudhāraśca kaliṅgastriśikhaḥ śubhaḥ /
KūPur, 1, 45, 40.1 puṇḍrāḥ kaliṅgā magadhā dākṣiṇātyāścakṛtsnaśaḥ /
KūPur, 2, 38, 9.1 kaliṅgadeśapaścārdhe parvate 'marakaṇṭake /
Liṅgapurāṇa
LiPur, 2, 1, 23.2 śrutvā rājā samabhyetya kaliṅgo vākyamabravīt //
LiPur, 2, 1, 61.1 rājñā nirastaḥ krūreṇa kaliṅgena mahīyasā /
Matsyapurāṇa
MPur, 48, 25.2 puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate /
MPur, 48, 29.2 puṇḍrāḥ kaliṅgāśca tathā aṅgasya tu nibodhata //
MPur, 48, 77.3 aṅgastathā kaliṅgaśca puṇḍraḥ suhmastathaiva ca //
MPur, 96, 5.2 āmrātakaṃ kapitthāni kaliṅgamatha vālukam //
MPur, 114, 36.1 āvantāśca kaliṅgāśca mūkāścaivāndhakaiḥ saha /
MPur, 114, 47.2 navarāṣṭrā māhiṣikāḥ kaliṅgāścaiva sarvaśaḥ //
MPur, 163, 72.2 bhojāḥ pāṇḍyāśca vaṅgāśca kaliṅgāstāmraliptakāḥ //
Suśrutasaṃhitā
Su, Utt., 40, 35.1 kaliṅgātiviṣāhiṅgusauvarcalavacābhayāḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.1, 3.0 kaccitte gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni //
Viṣṇupurāṇa
ViPur, 2, 3, 16.1 puṇḍrāḥ kaliṅgā magadhā dākṣiṇādyāśca kṛtsnaśaḥ /
ViPur, 4, 18, 13.1 yasya kṣetre dīrghatamasāṅgavaṅgakaliṅgasuhmapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata //
ViPur, 4, 24, 65.1 kaliṅgamāhiṣamahendrabhaumān guhā bhokṣyanti //
ViPur, 5, 28, 10.2 kaliṅgarājapramukhā rukmiṇaṃ vākyamabruvan //
ViPur, 5, 28, 15.1 tato jahāsa svanavatkaliṅgādhipatirdvija /
ViPur, 5, 28, 17.1 dṛṣṭvā kaliṅgarājānaṃ prakāśadaśanānanam /
ViPur, 5, 28, 24.1 kaliṅgarājaṃ cādāya visphurantaṃ balādbalaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 79.2 trihimatalapalāśāḥ joṅgakaḥ śākaśālau kramukadhavakaliṅgacchāgakarṇāśvakarṇāḥ //
Bhāratamañjarī
BhāMañj, 6, 231.1 bhīmasenaḥ kaliṅgānāṃ praviśyātha varūthinīm /
BhāMañj, 6, 233.1 nihatya kuñjarānīkaṃ kaliṅgānāṃ prahāriṇām /
BhāMañj, 6, 234.1 niḥśeṣitakaliṅgasya bhīmasenasya nādataḥ /
BhāMañj, 7, 302.1 aṅgānvaṅgānkaliṅgāṃśca dākṣiṇātyāṃśca pāṇḍavaḥ /
BhāMañj, 7, 569.1 kaliṅgakulasaṃhāraṃ kṛtvā tūrṇaṃ vṛkodaraḥ /
BhāMañj, 13, 31.1 citrāṅgadasya tanayāṃ kaliṅganṛpateḥ purā /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 13.2 kaliṅgo mallikāpuṣpa indravṛkṣo'tha vṛkṣakaḥ //
Garuḍapurāṇa
GarPur, 1, 55, 14.1 kaliṅgavaṅgapuṇḍrāṅgā vaidarbhā mūlakāstathā /
GarPur, 1, 169, 19.1 kaliṅgālābunī pittanāśinī vātakāriṇī /
Hitopadeśa
Hitop, 1, 186.4 mṛgeṇoktamasti kaliṅgaviṣaye rukmāṅgado nāma nṛpatiḥ /
Kathāsaritsāgara
KSS, 3, 5, 92.1 avanamya kare datte kaliṅgair agragais tataḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 138.2 kaliṅgo mallikāpuṣpa indravṛkṣo'tha vṛkṣakaḥ //
Rasamañjarī
RMañj, 2, 57.1 kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam /
Rasaratnasamuccaya
RRS, 10, 95.1 mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk /
Rasaratnākara
RRĀ, Ras.kh., 1, 15.2 kaliṅgakāravallyamlatailakūṣmāṇḍarājikāḥ //
Rasendracintāmaṇi
RCint, 3, 209.1 kūṣmāṇḍakaṃ karkaṭīṃ ca kaliṅgaṃ kāravellakam /
RCint, 6, 85.1 sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ /
Rasendracūḍāmaṇi
RCūM, 9, 29.1 mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk /
Rasendrasārasaṃgraha
RSS, 1, 113.1 kūṣmāṇḍaṃ karkaṭaṃ caiva kaliṅgaṃ kāravellakam /
Ratnadīpikā
Ratnadīpikā, 1, 9.2 siṃhale ca kaliṅge ca mātaṅge ca himālaye /
Ratnadīpikā, 4, 3.1 siṃhale ca kaliṅge ca nīlānāmākaraṃ viduḥ /
Ratnadīpikā, 4, 3.2 uttamaṃ siṃhalodbhūtaṃ madhyamaṃ ca kaliṅgajam //
Rājanighaṇṭu
RājNigh, Mūl., 10.1 bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā /
RājNigh, Mūl., 169.1 māṃsalaphalaḥ kaliṅgaś citraphalaś citravallikaś citraḥ /
RājNigh, Mūl., 170.1 kaliṅgo madhuraḥ śītaḥ pittadāhaśramāpahaḥ /
RājNigh, Prabh, 52.2 kaliṅgo mallikāpuṣpaḥ prāvṛṣyaḥ śakrapādapaḥ //
RājNigh, Prabh, 59.2 kapītanaḥ kaliṅgaś ca śyāmalaḥ śaṅkhinīphalaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 57.2 kaliṅge ca smṛtaścātha khago vāyau ca pakṣiṇi //
Ānandakanda
ĀK, 1, 6, 96.1 kaliṅgaṃ kāravellaṃ ca kūṣmāṇḍaḥ karkaṭī tathā /
ĀK, 2, 8, 49.1 pauṇḍramataṅgahimācalasaurāṣṭrasupārakosalakaliṅgāḥ /
ĀK, 2, 8, 52.1 kaliṅgakosalau deśau mataṅgādrihimālayau /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 8.0 atha jātibhedā yathā yadyapi nāgārjunamate aṣṭādaśa lohajātayaḥ santi tadyathā māṇḍūraṃ māṇḍūkaṃ sāraṃ lohaṃ madhyasāralohaṃ sthūlasāralohaṃ cakramardalohaṃ bandhalohaṃ vajrakalohaṃ surāyasaṃ kaliṅgaṃ bhadralohaṃ garalasthitalohaṃ vajraṃ pāṇḍiniravam arbudakam kāntaṃ kuliśamiti tathāpyanyeṣāṃ mate tvaṣṭaiva śreṣṭhatamāḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 6.1 kośale ca kaliṅge ca magadhe ca himālaye /
Bhāvaprakāśa
BhPr, 6, 2, 158.2 kaliṅgaṃ cāpi kāliṅgaṃ tathā bhadrayavā api //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 59.2 purā kaliṅgadeśīyo brāhmaṇaḥ śambhunāmakaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 12.2 kṣudrāṇḍaṃ gurutāḍaṃ syātkaliṅgajamayo matam //
Mugdhāvabodhinī
MuA zu RHT, 19, 46.2, 1.2 kūṣmāṇḍaṃ karkaṭī caiva kaliṅgaṃ kāravellakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 7.1 kaliṅgadeśāt paścārdhe parvate 'marakaṇṭake /
Yogaratnākara
YRā, Dh., 290.1 kūṣmāṇḍaṃ karkaṭī kolaṃ kaliṅgaṃ karamardakam /