Occurrences

Gautamadharmasūtra
Pāraskaragṛhyasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Āyurvedadīpikā

Gautamadharmasūtra
GautDhS, 2, 7, 8.1 śvaśṛgālagardabhasaṃhrāde //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Lalitavistara
LalVis, 2, 17.2 nada buddhasiṃhanādaṃ trāsaya paratīrthikaśṛgālān //
LalVis, 7, 1.26 kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan /
Mahābhārata
MBh, 2, 68, 15.2 uvācedaṃ sahasaivopagamya siṃho yathā haimavataḥ śṛgālam //
MBh, 3, 253, 19.3 mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate //
MBh, 5, 47, 98.2 mṛgāḥ śṛgālāḥ śitikaṇṭhāśca kākā gṛdhrā baḍāścaiva tarakṣavaśca //
MBh, 7, 20, 37.1 kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām /
MBh, 9, 22, 75.1 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani /
Manusmṛti
ManuS, 5, 164.2 śṛgālayoniṃ prāpnoti pāparogaiś ca pīḍyate //
ManuS, 11, 200.1 śvaśṛgālakharair daṣṭo grāmyaiḥ kravyādbhir eva ca /
Rāmāyaṇa
Rām, Ār, 45, 40.1 yad antaraṃ siṃhaśṛgālayor vane yad antaraṃ syandanikāsamudrayoḥ /
Amarakośa
AKośa, 2, 224.2 śṛgālavañcakakroṣṭupherupheravajambukāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 89.2 śvaśṛgāloṣṭragṛdhrākhukākānūkāś ca vātikāḥ //
AHS, Śār., 6, 47.1 yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe /
AHS, Utt., 6, 42.2 śṛgālaśalyakolūkajalaukāvṛṣabastajaiḥ //
AHS, Utt., 7, 30.1 śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca pūjitam /
AHS, Utt., 38, 12.1 śṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ /
Bodhicaryāvatāra
BoCA, 5, 66.1 yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum /
BoCA, 8, 31.2 śṛgālā api yadgandhān nopasarpeyurantikam //
Divyāvadāna
Divyāv, 13, 141.1 tatra yaṃ bhūmau sthāpayati sa śṛgālairanyaiścatuṣpadairbhakṣyate //
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Kūrmapurāṇa
KūPur, 2, 17, 33.2 śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet //
Laṅkāvatārasūtra
LAS, 2, 139.24 tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi /
Liṅgapurāṇa
LiPur, 1, 65, 69.1 śṛgālarūpaḥ sarvārtho muṇḍaḥ sarvaśubhaṅkaraḥ /
Matsyapurāṇa
MPur, 153, 135.2 śṛgālagṛdhravāyasāḥ paraṃ pramodamādadhuḥ kvacidvikṛṣṭalocanaḥ śavasya rauti vāyasaḥ //
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 29, 36.2 dakṣiṇādvāmagamanaṃ praśastaṃ śvaśṛgālayoḥ /
Su, Sū., 46, 72.1 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //
Su, Ka., 7, 43.1 śvaśṛgālatarakṣvṛkṣavyāghrādīnāṃ yadānilaḥ /
Su, Utt., 60, 41.2 kharāśvāśvatarolūkakarabhaśvaśṛgālajam //
Viṣṇupurāṇa
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 3, 18, 86.2 yathāsau śvaśṛgālādyā yonīrjagrāha pārthivaḥ //
Viṣṇusmṛti
ViSmṛ, 43, 34.1 śvabhiḥ śṛgālaiḥ kravyādaiḥ kākakaṅkabakādibhiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 351.1 śṛgālo jambukaḥ kroṣṭā gomāyur mṛgadhūrtakaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 42.2 te dustarām atitaranti ca devamāyāṃ naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye //
Bhāratamañjarī
BhāMañj, 13, 409.1 kālena pañcatāṃ yātaḥ sa ca prāptaḥ śṛgālatām /
BhāMañj, 13, 413.2 asminpitṛvane ghore śṛgālo yad amāṃsabhuk //
BhāMañj, 13, 430.1 tamabravīcchṛgālo 'tha svasti gacchāmyahaṃ vibho /
BhāMañj, 13, 638.1 śṛgāleneti gadite punaḥ śavabhṛtaśca tān /
BhāMañj, 13, 762.2 śakraḥ śṛgālarūpeṇa kṛpayā vaktumāyayau //
BhāMañj, 13, 1296.1 tatroce vānaraḥ premṇā śṛgālaṃ svinnamānasaḥ /
BhāMañj, 13, 1298.1 etadeva śṛgālena pṛṣṭaḥ provāca vānaraḥ /
Hitopadeśa
Hitop, 1, 55.3 śṛgālāt pāśabaddho 'sau mṛgaḥ kākena rakṣitaḥ //
Hitop, 1, 56.5 sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 1, 84.9 tam uddiśya tena kṣetrapatinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ /
Hitop, 1, 85.2 iti mṛgavāyasaśṛgālakathā /
Hitop, 1, 188.3 tam avalokya sarve śṛgālāś cintayanti sma /
Hitop, 1, 188.5 tatas tanmadhyād ekena vṛddhaśṛgālena pratijñā kṛtā /
Hitop, 1, 192.3 tato 'sau rājyalābhākṛṣṭaḥ karpūratilakaḥ śṛgāladarśitavartmanā dhāvan mahāpaṅke nimagnaḥ /
Hitop, 1, 192.5 sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye /
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 1, 193.1 tato mahāpaṅke nimagno hastī śṛgālair bhakṣitaḥ /
Hitop, 3, 59.9 sa parair hanyate mūḍho nīlavarṇaśṛgālavat //
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 60.11 śṛgālāś ca taṃ viśiṣṭavarṇam avalokya sāṣṭāṅgapātaṃ praṇamyocuḥ yathājñāpayati devaḥ iti /
Hitop, 3, 60.14 tatas tena vyāghrasiṃhādīn uttamaparijanān prāpya sadasi śṛgālān avalokya lajjamānenāvajñayā svajñātayaḥ sarve dūrīkṛtāḥ /
Hitop, 3, 60.15 tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ /
Hitop, 3, 60.15 tato viṣaṇṇān śṛgālān avalokya kenacid vṛddhaśṛgālenaitat pratijñātaṃ mā viṣīdata yad anenānītijñena vayaṃ marmajñāḥ /
Hitop, 3, 60.17 yato 'mī vyāghrādayo varṇamātravipralabdhāḥ śṛgālam ajñātvā rājānam imaṃ manyante /
Kathāsaritsāgara
KSS, 1, 6, 59.1 te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
Rasaratnākara
RRĀ, V.kh., 17, 55.1 śṛgālameṣakūrmāhiśalyāni ca śilājatu /
Rasārṇava
RArṇ, 7, 127.1 śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 7.2 śṛgālo vañcakaḥ kroṣṭā pheravaḥ pherujambukau /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 37.1, 4.0 lopākaḥ svalpaśṛgālo mahālāṅgūlaḥ //