Occurrences

Mahābhārata
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Āyurvedadīpikā

Mahābhārata
MBh, 3, 253, 19.3 mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate //
Viṣṇupurāṇa
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 351.1 śṛgālo jambukaḥ kroṣṭā gomāyur mṛgadhūrtakaḥ /
Bhāratamañjarī
BhāMañj, 13, 413.2 asminpitṛvane ghore śṛgālo yad amāṃsabhuk //
BhāMañj, 13, 430.1 tamabravīcchṛgālo 'tha svasti gacchāmyahaṃ vibho /
Hitopadeśa
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 1, 84.9 tam uddiśya tena kṣetrapatinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ /
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Kathāsaritsāgara
KSS, 1, 6, 59.1 te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 7.2 śṛgālo vañcakaḥ kroṣṭā pheravaḥ pherujambukau /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 37.1, 4.0 lopākaḥ svalpaśṛgālo mahālāṅgūlaḥ //