Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 1, 41.1 kṣaṇe ca tasminmumuce tadaṅghriyugalaṃ rajataśṛṅkhalayā //
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //