Occurrences

Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Bhallaṭaśataka
BhallŚ, 1, 31.1 grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 45.1 śṛṅkhalātantracaraṇaḥ svatantrād bhraṃśitaḥ padāt /
BKŚS, 15, 80.1 yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām /
BKŚS, 22, 184.1 paridhāya ca tām eva bībhatsām asthiśṛṅkhalām /
Daśakumāracarita
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 2, 1, 12.1 atha tasya rājakumārasya kamalamūḍhaśaśikiraṇarajjudāmanigṛhītamiva rajataśṛṅkhalopagūḍhaṃ caraṇayugalamāsīt //
DKCar, 2, 1, 41.1 kṣaṇe ca tasminmumuce tadaṅghriyugalaṃ rajataśṛṅkhalayā //
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //
Liṅgapurāṇa
LiPur, 2, 28, 43.1 kuṇḍale kuṇḍale kāryaṃ śṛṅkhalāparimaṇḍalam /
LiPur, 2, 28, 43.2 śṛṅkhalādhāravalayam avalaṃbena yojayet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 254.2 śṛgālaghaṇṭā vajrākṣī vajravallī tu śṛṅkhalā //
Bhāratamañjarī
BhāMañj, 13, 834.1 striyo hi nāma saṃsārakārāmandiraśṛṅkhalāḥ /
Gītagovinda
GītGov, 3, 1.1 kaṃsāriḥ api saṃsāravāsanābandhaśṛṅkhalām /
Kathāsaritsāgara
KSS, 1, 7, 62.1 baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā /
KSS, 2, 5, 118.2 tāṃ śunī śṛṅkhalābaddhā rurodhāpūrvarodhinī //
KSS, 5, 1, 211.2 badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā //
KSS, 5, 2, 204.2 saṃtyajya śṛṅkhalāpāśam iva yātā tato 'pyaham //
KSS, 6, 1, 169.1 akasmācca tadaivātra karī troṭitaśṛṅkhalaḥ /
Rasahṛdayatantra
RHT, 5, 45.1 gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat /
RHT, 11, 7.2 mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam //
Rasaprakāśasudhākara
RPSudh, 9, 34.2 adhaḥpuṣpī madhurākhyā śṛṅkhalā gṛñjanīti ca //
Rasaratnasamuccaya
RRS, 11, 62.2 śṛṅkhalādrutibandhau ca bālakaśca kumārakaḥ //
RRS, 11, 79.2 śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ /
Rasaratnākara
RRĀ, V.kh., 16, 62.2 tatrasthaṃ pakvabījena jārayetsaptaśṛṅkhalaiḥ //
RRĀ, V.kh., 18, 81.1 sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam /
RRĀ, V.kh., 18, 84.1 catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 18, 95.1 pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /
Rasādhyāya
RAdhy, 1, 12.2 vadāmi vyañjito yatra yuktibhiḥ śṛṅkhalārasaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 2.0 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti //
RAdhyṬ zu RAdhy, 12.2, 3.0 yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi //
RAdhyṬ zu RAdhy, 478.2, 34.0 tadyathā prathamam 1 aṣṭādaśasaṃskārasaṃskṛtaḥ śṛṅkhalārasaḥ //
Rasārṇava
RArṇ, 11, 141.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
Rājanighaṇṭu
RājNigh, Śat., 190.1 kokilākṣaḥ śṛgālī ca śṛṅkhalā rakaṇas tathā /
RājNigh, Śat., 190.2 śṛṅgālaghaṇṭī vajrāsthiśṛṅkhalā vajrakaṇṭakaḥ //
Ānandakanda
ĀK, 1, 5, 49.1 anena kramayogena yadi jīrṇā triśṛṅkhalā /
Āryāsaptaśatī
Āsapt, 1, 9.1 pūrṇanakhendur dviguṇitamañjīrā premaśṛṅkhalā jayati /
Śukasaptati
Śusa, 1, 12.4 dṛḍhalohaśṛṅkhalānāṃ bhavatu vivadhapāśabandhanam /
Śusa, 17, 3.17 so 'pi ca prabhātāyāṃ niśi prathamamevotthāya svarṇaśṛṅkhalā gṛhītvā jagāma /
Mugdhāvabodhinī
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 19, 38.2, 6.2 śṛṅkhalābaddhanāmā syāddehalohavidhāyakaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 79.3, 1.0 śṛṅkhalābandhamāha vajrādīti //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 79.3, 3.0 citraprabhāvām alaukikasāmarthyāṃ vegena vyāptiṃ śṛṅkhalābandhasūtasya dehe iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 79.3, 2.0 so'pi raso baddhaḥ khoṭarūpaḥ śṛṅkhalābaddha ityucyate //
Rasārṇavakalpa
RAK, 1, 257.1 atha śṛṅkhalākalpaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 23.1 śṛṅkhalāyudhahastaiśca pāśaiścaiva sudāruṇaiḥ /