Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
Atharvaveda (Paippalāda)
AVP, 4, 5, 1.2 tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm //
Atharvaveda (Śaunaka)
AVŚ, 4, 4, 1.2 tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm //
AVŚ, 5, 25, 1.2 śepo garbhasya retodhāḥ sarau parṇam ivā dadhat //
AVŚ, 6, 101, 1.2 yathāṅgaṃ vardhatāṃ śepas tena yoṣitam ij jahi //
AVŚ, 7, 90, 3.1 yathā śepo apāyātai strīṣu cāsad anāvayāḥ /
AVŚ, 9, 7, 13.0 krodho vṛkkau manyur āṇḍau prajā śepaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.5 yā na ūrū uśatī viśrayātai yasyām uśantaḥ praharema śepam /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 22.4 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam /
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 9.2 capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.8 yasyām uśantaḥ praharāma śepaṃ yasyām u kāmā bahavo niviṣṭyā iti //
Ṛgveda
ṚV, 5, 2, 7.1 śunaś cicchepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ /
ṚV, 9, 112, 4.2 śepo romaṇvantau bhedau vār in maṇḍūka icchatīndrāyendo pari srava //
ṚV, 10, 85, 37.2 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam //
ṚV, 10, 105, 2.1 harī yasya suyujā vivratā ver arvantānu śepā /