Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 66.1 tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 74.1 upasparśanenākṣapitakaluṣakṣāpaṇārthaṃ prāṇāyāmaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 77.1 kaluṣābhāve 'pi cittasyātinirmalatvāpādanārtham abhyāsārthaṃ nityaṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 82.1 tadakṣapitakaluṣakṣapaṇārthaṃ japaḥ kartavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 93.1 vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 4.0 kāmakrodhadveṣāḥ kaluṣaṃ tasyāpyajñāne 'ntarbhāvaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 7.0 tadidaṃ saṃśayādi kaluṣaṃ ca saha bījena mithyājñānam ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 22.0 atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor vā //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 23.0 nāpi kaluṣamicchāyā bhāvaḥ kiṃtvadharmavikārā evaite jñānecchābhyāṃ saha kṣīrodakavad abhinnā iva gṛhyante //