Occurrences

Ratnaṭīkā
Sātvatatantra

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 66.1 tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 74.1 upasparśanenākṣapitakaluṣakṣāpaṇārthaṃ prāṇāyāmaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 77.1 kaluṣābhāve 'pi cittasyātinirmalatvāpādanārtham abhyāsārthaṃ nityaṃ kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 82.1 tadakṣapitakaluṣakṣapaṇārthaṃ japaḥ kartavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 93.1 vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 68.1 mahākaluṣavidhvaṃsī sarvakāmavarapradaḥ /