Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
Carakasaṃhitā
Ca, Sū., 17, 47.2 karṣet kuryāttadā śūlaṃ saśaityastambhagauravam //
Ca, Sū., 17, 55.2 stambhaṃ śaityaṃ ca todaṃ ca janayatyanavasthitam //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 26, 55.1 madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ /
Ca, Sū., 27, 69.1 mandavāteṣu śasyante śaityamādhuryalāghavāt /
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 1, 39.1 snehādvātaṃ śamayati śaityāt pittaṃ niyacchati /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Vim., 1, 14.1 tatra tailaṃ snehauṣṇyagauravopapannatvād vātaṃ jayati satatam abhyasyamānaṃ vāto hi raukṣyaśaityalāghavopapanno viruddhaguṇo bhavati viruddhaguṇasaṃnipāte hi bhūyasālpam avajīyate tasmāttailaṃ vātaṃ jayati satatam abhyasyamānam /
Ca, Vim., 1, 14.2 sarpiḥ khalvevameva pittaṃ jayati mādhuryācchaityānmandatvācca pittaṃ hy amadhuram uṣṇaṃ tīkṣṇaṃ ca /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Cik., 3, 81.2 marmacchedo bahiḥ śaityaṃ dāho 'ntaścaiva majjage //
Ca, Cik., 3, 92.1 śaityaṃ kāso 'rucistandrāpipāsādāharugvyathāḥ /
Ca, Cik., 3, 93.1 chardiḥ śaityaṃ muhurdāhastṛṣṇā moho 'sthivedanā /
Ca, Cik., 5, 15.2 śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya //
Mahābhārata
MBh, 2, 68, 35.2 śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi //
MBh, 3, 262, 36.2 śaityam agniriyān nāhaṃ tyajeyaṃ raghunandanam //
MBh, 8, 63, 76.2 śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam //
MBh, 12, 247, 4.1 apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā /
MBh, 12, 329, 10.2 dhārayanti mahīṃ dyāṃ ca śaityād vāryamṛtaṃ yathā //
MBh, 14, 17, 20.3 śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ //
MBh, 16, 9, 13.2 nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca //
Rāmāyaṇa
Rām, Ār, 15, 23.2 śaityād agāgrastham api prāyeṇa rasavaj jalam //
Rām, Utt, 26, 7.1 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 45.2 śaityaprasādamādhuryair varas tam anu vāṃśikaḥ //
AHS, Sū., 11, 8.1 śvaityaśaityaślathāṅgatvaṃ śvāsakāsātinidratāḥ /
AHS, Sū., 12, 27.1 pittaṃ yāti cayaṃ kopaṃ na tu kālasya śaityataḥ /
AHS, Śār., 5, 26.1 satatoṣmasu gātreṣu śaityaṃ yasyopalakṣyate /
AHS, Nidānasthāna, 16, 29.2 snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ //
AHS, Nidānasthāna, 16, 32.2 śaityagauravaśūlāni kaṭvādyupaśayo 'dhikam //
AHS, Cikitsitasthāna, 1, 87.2 viparītaṃ jvaroṣmāṇaṃ jayet pittaṃ ca śaityataḥ //
AHS, Utt., 37, 19.2 saśaityamukhamādhuryair vidyācchleṣmādhikaṃ viṣam //
Divyāvadāna
Divyāv, 19, 135.1 nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ //
Kumārasaṃbhava
KumSaṃ, 1, 36.1 nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ /
Liṅgapurāṇa
LiPur, 1, 21, 77.2 auṣṇyamagnau tathā śaityam apsu śabdo 'mbare tathā //
LiPur, 1, 70, 134.1 śaityādekārṇave tasmin vāyunā tena saṃhatāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 40, 6.3 raukṣyalāghavaśaityāni na te hanyuḥ samīraṇam //
Su, Sū., 40, 8.2 snehagauravaśaityāni na te tatkarmakāriṇaḥ //
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Sū., 45, 145.1 tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su, Sū., 45, 163.2 snehagauravaśaityāni saratvaṃ ca tathā tathā //
Su, Sū., 46, 144.1 hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ /
Su, Sū., 46, 510.2 taddhyasya śaityena nihanti pittam ākledibhāvācca nayatyadhastāt //
Su, Nid., 1, 33.1 śaityaśophagurutvāni tasminneva kaphāvṛte /
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Cik., 1, 118.1 śaityauṣṇyajananārthāya snehasaṃgrahaṇāya ca /
Su, Utt., 6, 16.2 śaityagauravapaicchilyadūṣikāharṣaṇānvitam //
Su, Utt., 18, 55.2 tatsnehaśaityādvarṇyaṃ syāddṛṣṭeśca balavardhanam //
Su, Utt., 39, 88.1 tamaḥpraveśanaṃ hikkā kāsaḥ śaityaṃ vamistathā /
Su, Utt., 47, 65.2 tāḥ śaityācchamayeyuśca pittapānātyayāntaram //
Su, Utt., 64, 32.1 hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
Viṣṇupurāṇa
ViPur, 5, 30, 30.2 śaityāhlādakaraṃ tāmrabālapallavaśobhitam //
Yājñavalkyasmṛti
YāSmṛ, 3, 77.2 rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 25.0 āmalakaṃ pittaṃ śītavīryatvāt svādupākitayā ca kaphaṃ raukṣyāl lāghavāc ca śaityaraukṣyalāghavais tu na vātam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.1 mādhuryaśaityapaicchilyasnehagauravamandatāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 36.1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 213.1 hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ /
Garuḍapurāṇa
GarPur, 1, 147, 4.1 hṛllāsaśchardanaṃ kāsaḥ staṃbhaḥ śaityaṃ tvagādiṣu /
GarPur, 1, 147, 75.1 antardāho bahiḥ śaityaṃ śvāso hikkā hi majjage /
GarPur, 1, 167, 28.2 snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ //
GarPur, 1, 167, 31.2 śaityagauravaśūlāgnikaṭvājyapayaso 'dhikam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 27.1 amlatvāt pavanaṃ hanti pittam mādhuryaśaityataḥ /
MPālNigh, Abhayādivarga, 28.1 kuryātpittaṃ tadamlatvāt kapham mādhuryaśaityataḥ /
Mātṛkābhedatantra
MBhT, 12, 48.2 toye śaityaṃ na jāyeta tathaivauṣadhasevane //
Rasamañjarī
RMañj, 10, 38.1 śaityaṃ dadhyannapānāni yasya tāpakarāṇi ca /
Rasaratnasamuccaya
RRS, 12, 45.2 dugdhaṃ hitaṃ syādiha śṛṅgaverarasena śaityeṣu niṣevaṇīyaḥ //
RRS, 14, 1.1 agnimāndyaṃ jvaraḥ śaityaṃ vāntiḥ śoṇitapūyayoḥ /
Rasendracūḍāmaṇi
RCūM, 15, 42.2 rasasya kurute vīryaśaityaṃ tadvīryanāśanam //
Rājanighaṇṭu
RājNigh, Mūl., 41.2 vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt //
RājNigh, Kar., 91.1 navamallikātiśaityā surabhiḥ sarvarogahṛt //
RājNigh, 12, 13.2 śaityasugandhadaṃ cārdraṃ śuṣkaṃ lepe tadanyathā //
RājNigh, 12, 66.1 svacchaṃ bhṛṅgārapattraṃ laghutaraviśadaṃ tolane tiktakaṃ cet svāde śaityaṃ suhṛdyaṃ bahalaparimalāmodasaurabhyadāyi /
RājNigh, 13, 136.2 sekaprayogataścaiva śākhāśaityānilāpahā //
RājNigh, Śālyādivarga, 89.2 vīryeṇoṣṇo laghuś caiva kaphaśaityāpahārakaḥ //
RājNigh, Māṃsādivarga, 30.2 rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam //
RājNigh, Rogādivarga, 83.2 atisevanataḥ pramehaśaityaṃ jaḍatāmāndyamukhānkaroti doṣān //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 3.0 nanu yadi saṃskāram anuvartate sarpis tadānīṃ maricacitrakādidravyābhisaṃskṛtasya ghṛtasya śaityādiguṇāviparyāsaḥ prāptaḥ //
SarvSund zu AHS, Sū., 16, 3.1, 5.0 yad asya śaityādayo guṇā vinaśyantyauṣṇyādayaś cotpadyante iti //
SarvSund zu AHS, Sū., 16, 14.1, 5.0 tathā coktam yathāsattvaṃ tu śaityoṣṇe vasāmajjños tu nirdiśet iti //
Ānandakanda
ĀK, 1, 15, 368.1 lolayitvāvatāryaivaṃ śaitye kṣaudraṃ sitārdhakam /
Āryāsaptaśatī
Āsapt, 2, 53.1 apamānitam iva samprati guruṇā grīṣmeṇa durbalaṃ śaityam /
Āsapt, 2, 200.2 alam ālavālavalayacchalena kuṇḍalitam iva śaityam //
Āsapt, 2, 351.2 jagati nidāghanirastaṃ śaityaṃ durgatrayaṃ śrayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 6.0 vātastviha meghasambandhāhitaśaityo'rkatāpaparipanthī bhavati śaśino'vyāhatabalatvaṃ sūryasya paripanthino'bhihatapratāpatvād anuguṇamedhavātavarṣaṇayogācca //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 19.3 atyarthaṃ mārdavaṃ śaityam atyarthaṃ sāndrameva ca /
Bhāvaprakāśa
BhPr, 6, 2, 41.1 hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 56.2 jvaraṃ śaityaṃ vepathorvā sambandhaṃ vrajati drutam //
Nāḍīparīkṣā, 1, 79.1 dehe śaityaṃ mukhe śvāso nāḍī tīvrātidāhikā /
Nāḍīparīkṣā, 1, 80.1 mukhe nāḍī yadā nāsti madhye śaityaṃ bahiḥ klamaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 36.2 salilādrasanāṃ śaityaṃ snehaṃ kledaṃ samārdavam //