Occurrences

Carakasaṃhitā
Mahābhārata
Divyāvadāna
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Yājñavalkyasmṛti
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āryāsaptaśatī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 17, 55.2 stambhaṃ śaityaṃ ca todaṃ ca janayatyanavasthitam //
Mahābhārata
MBh, 3, 262, 36.2 śaityam agniriyān nāhaṃ tyajeyaṃ raghunandanam //
MBh, 8, 63, 76.2 śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam //
Divyāvadāna
Divyāv, 19, 135.1 nābhijānāmi gośīrṣacandanasyāpīdṛśaṃ śaityam yadbhagavatā adhiṣṭhitāyāścitāyāḥ //
Suśrutasaṃhitā
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 42, 8.4 tasya punar anyayoniḥ kaṭuko rasaḥ sa śleṣmaṇaḥ pratyanīkatvāt kaṭukatvānmādhuryamabhibhavati raukṣyāt snehaṃ lāghavādgauravamauṣṇyācchaityaṃ vaiśadyātpaicchilyam iti /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
Yājñavalkyasmṛti
YāSmṛ, 3, 77.2 rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam //
Rasendracūḍāmaṇi
RCūM, 15, 42.2 rasasya kurute vīryaśaityaṃ tadvīryanāśanam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 83.2 atisevanataḥ pramehaśaityaṃ jaḍatāmāndyamukhānkaroti doṣān //
Āryāsaptaśatī
Āsapt, 2, 200.2 alam ālavālavalayacchalena kuṇḍalitam iva śaityam //
Āsapt, 2, 351.2 jagati nidāghanirastaṃ śaityaṃ durgatrayaṃ śrayati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 56.2 jvaraṃ śaityaṃ vepathorvā sambandhaṃ vrajati drutam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 36.2 salilādrasanāṃ śaityaṃ snehaṃ kledaṃ samārdavam //