Occurrences

Carakasaṃhitā
Mahābhārata
Yogasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 17, 67.2 jñeyamasthikṣaye liṅgaṃ sandhiśaithilyameva ca //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 1, 18.2 tad atyartham upayujyamānaṃ glāniśaithilyadaurbalyābhinirvṛttikaraṃ śarīrasya bhavati /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Cik., 5, 137.2 snigdhasvinnaśarīrāya gulme śaithilyamāgate //
Ca, Cik., 5, 173.2 gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet //
Ca, Cik., 2, 1, 46.2 na tasya liṅgaśaithilyaṃ syānna śukrakṣayo niśi //
Mahābhārata
MBh, 12, 308, 49.1 atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ /
MBh, 13, 125, 26.2 vivaktuṃ prāptiśaithilyāt tenāsi hariṇaḥ kṛśaḥ //
Yogasūtra
YS, 2, 47.1 prayatnaśaithilyānantyasamāpattibhyām //
YS, 3, 38.1 bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ //
Amaruśataka
AmaruŚ, 1, 82.2 na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 29.2 anyathā śoṣaśaithilyadāhamohān karoti tat //
AHS, Sū., 8, 52.2 annasaṃghātaśaithilyaviklittijaraṇāni ca //
AHS, Sū., 10, 11.2 so 'tyabhyastas tanoḥ kuryāc chaithilyaṃ timiraṃ bhramam //
AHS, Sū., 11, 17.2 rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ //
AHS, Sū., 27, 35.2 bhīmūrchāyantraśaithilyakuṇṭhaśastrātitṛptayaḥ //
AHS, Śār., 5, 104.2 śaithilyaṃ piṇḍike vāyur nītvā nāsāṃ ca jihmatām //
AHS, Nidānasthāna, 13, 4.2 dhātūnāṃ syācca śaithilyam ojasaśca guṇakṣayaḥ //
AHS, Cikitsitasthāna, 14, 85.1 snigdhasvinnaśarīrasya gulme śaithilyam āgate /
AHS, Cikitsitasthāna, 14, 123.1 gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 15.1 gātraśaithilyapālityapāṇḍughnaṃ śoṣaśophajit /
Daśakumāracarita
DKCar, 2, 2, 149.1 śaithilyamiva kiṃcit prajñāsattvayor anarthenedṛśena deśatyāgena saṃbhāvyate //
Kāvyādarśa
KāvĀ, 1, 43.1 śliṣṭam aspṛṣṭaśaithilyam alpaprāṇākṣarottaram /
KāvĀ, 1, 60.1 ityādi bandhapāruṣyaṃ śaithilyaṃ ca nigacchati /
KāvĀ, 1, 69.2 bandhaśaithilyadoṣas tu darśitaḥ sarvakomale //
Liṅgapurāṇa
LiPur, 1, 40, 24.1 cāturāśramaśaithilye dharmaḥ praticaliṣyati /
Matsyapurāṇa
MPur, 136, 56.2 śaithilyaṃ yāti sa rathaḥ sneho viprakṛto yathā //
Suśrutasaṃhitā
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Cik., 31, 53.1 susnigdhā tvagviṭśaithilyaṃ dīpto 'gnirmṛdugātratā /
Viṣṇupurāṇa
ViPur, 4, 13, 69.1 jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārthaṃ pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ //
ViPur, 5, 18, 29.1 anurāgeṇa śaithilyamasmāsu vrajato hareḥ /
ViPur, 5, 18, 29.2 śaithilyam upayāntyāśu kareṣu valayānyapi //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 38.1, 2.1 tasya karmaṇo bandhakāraṇasya śaithilyaṃ samādhibalād bhavati //
Bhāratamañjarī
BhāMañj, 10, 109.2 na hyahaṃkāraśaithilyaṃ paryante 'pyabhimāninām //
Garuḍapurāṇa
GarPur, 1, 53, 10.2 pūrvamitreṣu śaithilyaṃ prītimanyaiḥ karoti ca //
GarPur, 1, 162, 5.1 dhātūnāṃ sparśaśaithilyamāmajaśca guṇakṣayaḥ /
Hitopadeśa
Hitop, 2, 110.5 tato 'nujīvinām apyāhāradāne śaithilyadarśanād damanakakaraṭakāv anyonyaṃ cintayataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
Rasaratnasamuccaya
RRS, 8, 62.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
Rasendracintāmaṇi
RCint, 8, 215.1 na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /
Rasendracūḍāmaṇi
RCūM, 4, 82.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
Rasādhyāya
RAdhy, 1, 321.1 sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
Rājanighaṇṭu
RājNigh, Pipp., 259.2 māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam //
RājNigh, Āmr, 257.1 śirā parṇasya śaithilyaṃ kuryāt tasyāsrahṛd rasaḥ /
RājNigh, Pānīyādivarga, 58.2 jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu //
RājNigh, Kṣīrādivarga, 91.2 dāhakaṃ gātraśaithilyaṃ mardanānna ca bhakṣaṇāt //
RājNigh, Kṣīrādivarga, 95.2 jarāśaithilyaharaṇaṃ balasaṃtarpaṇaṃ param //
Tantrasāra
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
Tantrāloka
TĀ, 5, 103.1 svabalākramaṇāddehaśaithilyāt kampamāpnuyāt /
TĀ, 6, 19.2 anyakartavyaśaithilyātsaṃbhāvyānuśayatvataḥ //
Ānandakanda
ĀK, 1, 25, 82.1 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
Āryāsaptaśatī
Āsapt, 2, 269.1 dehastambhaḥ skhalanaṃ śaithilyaṃ vepathuḥ priyadhyānam /
Āsapt, 2, 563.1 śaithilyena bhṛtā api bhartuḥ kāryaṃ tyajanti na suvṛttāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 13.2 pācanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
MuA zu RHT, 19, 51.2, 3.0 nidrā atiśayena nidrā ālasyaṃ aṅgāṅgaśaithilyaṃ jvaraḥ prasiddhaḥ tamo mūrchā dāha ūṣmā punarnābhitale bastau alpamalpaṃ śūlaṃ jaḍatāsyasya aruciḥ nirabhilāpitā bhaṅgo'ṅgasya aṅgamardanaṃ bhokturetāni lakṣaṇāni rasājīrṇe syur ityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 62.2, 3.0 malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 17.0 malaśaithilyakārakaṃ malāśca dvādaśa doṣāḥ //
RRSṬīkā zu RRS, 8, 62.2, 18.0 tacchaithilyajanakam //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 7.3 śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta /
SkPur (Rkh), Revākhaṇḍa, 131, 8.3 śaithilyabhāvājjarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta //