Occurrences

Carakasaṃhitā
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāvyādarśa
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 1, 18.2 tad atyartham upayujyamānaṃ glāniśaithilyadaurbalyābhinirvṛttikaraṃ śarīrasya bhavati /
Ca, Cik., 5, 173.2 gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet //
Yogasūtra
YS, 2, 47.1 prayatnaśaithilyānantyasamāpattibhyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 52.2 annasaṃghātaśaithilyaviklittijaraṇāni ca //
AHS, Sū., 11, 17.2 rakte 'mlaśiśiraprītisirāśaithilyarūkṣatāḥ //
AHS, Sū., 27, 35.2 bhīmūrchāyantraśaithilyakuṇṭhaśastrātitṛptayaḥ //
AHS, Cikitsitasthāna, 14, 123.1 gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 15.1 gātraśaithilyapālityapāṇḍughnaṃ śoṣaśophajit /
Kāvyādarśa
KāvĀ, 1, 69.2 bandhaśaithilyadoṣas tu darśitaḥ sarvakomale //
Suśrutasaṃhitā
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Viṣṇupurāṇa
ViPur, 4, 13, 69.1 jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārthaṃ pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ //
Hitopadeśa
Hitop, 2, 110.5 tato 'nujīvinām apyāhāradāne śaithilyadarśanād damanakakaraṭakāv anyonyaṃ cintayataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
Rasaratnasamuccaya
RRS, 8, 62.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
Rasendracūḍāmaṇi
RCūM, 4, 82.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
Rasādhyāya
RAdhy, 1, 321.1 sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 322.2, 1.0 sthālikāmadhye dugdhaṃ kṣiptvā mukhe śaithilyadātharaṃ baddhvā tatra dāthare gandhakaṃ kṣiptvā kaṇṭhe mṛttikayā liptvopari agniṣṭaṃ kṣiptvā ghaṭīdvayaṃ yāvajjvālayet //
Rājanighaṇṭu
RājNigh, Pipp., 259.2 māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam //
RājNigh, Pānīyādivarga, 58.2 jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu //
RājNigh, Kṣīrādivarga, 95.2 jarāśaithilyaharaṇaṃ balasaṃtarpaṇaṃ param //
Ānandakanda
ĀK, 1, 25, 82.1 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 13.2 pācanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 62.2, 3.0 malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 17.0 malaśaithilyakārakaṃ malāśca dvādaśa doṣāḥ //
RRSṬīkā zu RRS, 8, 62.2, 18.0 tacchaithilyajanakam //
RRSṬīkā zu RRS, 9, 42.2, 6.0 evaṃ nyūnādhikaḥ pacanakālo rasayogidravyādyudgamaśālitvāvayavaśaithilyakāṭhinyādyanurodhena svabuddhyaiva tarkya iti bhāvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 7.3 śaithilyatā vā jarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta /
SkPur (Rkh), Revākhaṇḍa, 131, 8.3 śaithilyabhāvājjarayānvitasya tvatsauhṛdaṃ naśyati naiva tāta //