Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 12.2 jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram //
BhāgPur, 1, 6, 3.2 kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram //
BhāgPur, 1, 9, 23.2 tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ //
BhāgPur, 1, 9, 24.1 sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham /
BhāgPur, 1, 15, 12.2 anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham //
BhāgPur, 1, 15, 35.2 bhūbhāraḥ kṣapito yena jahau tacca kalevaram //
BhāgPur, 1, 18, 3.2 vaiyāsakerjahau śiṣyo gaṅgāyāṃ svaṃ kalevaram //
BhāgPur, 1, 18, 38.1 tato 'bhyetyāśramaṃ bālo gale sarpakalevaram /
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 2, 8, 3.2 kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram //
BhāgPur, 3, 30, 31.1 ekaḥ prapadyate dhvāntaṃ hitvedaṃ svakalevaram /
BhāgPur, 4, 4, 18.1 atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ /
BhāgPur, 4, 7, 44.2 tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ /
BhāgPur, 4, 7, 58.1 evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram /
BhāgPur, 4, 14, 35.1 ṛṣibhiḥ svāśramapadaṃ gate putrakalevaram /
BhāgPur, 4, 18, 24.1 kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare /
BhāgPur, 4, 20, 3.2 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram //
BhāgPur, 4, 23, 13.2 brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram //
BhāgPur, 11, 5, 12.2 gṛheṣu yuñjanti kalevarasya mṛtyuṃ na paśyanti durantavīryam //