Occurrences

Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 32, 12.1 so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram /
MBh, 1, 116, 29.1 rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram /
MBh, 2, 11, 64.1 tapasā ye ca tīvreṇa tyajantīha kalevaram /
MBh, 3, 181, 24.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 3, 281, 60.2 jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram //
MBh, 6, BhaGī 8, 5.1 antakāle ca māmeva smaranmuktvā kalevaram /
MBh, 6, BhaGī 8, 6.1 yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram /
MBh, 9, 51, 4.2 jagāma tridivaṃ rājan saṃtyajyeha kalevaram //
MBh, 12, 9, 12.2 caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram //
MBh, 12, 9, 31.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 12, 27, 22.2 āsīna evam evedaṃ śoṣayiṣye kalevaram //
MBh, 12, 27, 25.2 sarve mām anujānīta tyakṣyāmīdaṃ kalevaram //
MBh, 12, 235, 27.1 ataḥ paraṃ paramam udāram āśramaṃ tṛtīyam āhustyajatāṃ kalevaram /
MBh, 12, 309, 40.1 purā jarā kalevaraṃ vijarjarīkaroti te /
MBh, 12, 318, 53.1 tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram /
MBh, 12, 318, 57.1 sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram /
MBh, 12, 329, 25.2 sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt /
MBh, 13, 40, 50.1 yogenānupraviśyeha gurupatnyāḥ kalevaram /
MBh, 13, 40, 51.2 tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram //
MBh, 13, 40, 58.1 tato viṣṭabhya vipulo gurupatnyāḥ kalevaram /
MBh, 13, 41, 3.1 sa dadarśa tam āsīnaṃ vipulasya kalevaram /
MBh, 13, 41, 19.2 svaṃ kalevaram āviśya śakraṃ bhītam athābravīt //
MBh, 14, 19, 40.1 jīvaḥ kāyaṃ vahati cecceṣṭayānaḥ kalevaram /
MBh, 14, 80, 18.2 asminn eva raṇoddeśe śoṣayiṣye kalevaram //
MBh, 15, 23, 20.2 tapasā śoṣayiṣyāmi yudhiṣṭhira kalevaram //
MBh, 15, 33, 31.2 kalevaram ihaitat te dharma eṣa sanātanaḥ //
MBh, 15, 44, 38.1 ihaiva śoṣayiṣyāmi tapasāhaṃ kalevaram /
MBh, 15, 45, 35.1 yadṛcchayānuvrajatā mayā rājñaḥ kalevaram /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 19.1 tadbhaktas tatsamāsaktaḥ śanair muñcet kalevaram /
Rāmāyaṇa
Rām, Ār, 70, 23.2 tad icchāmy abhyanujñātā tyaktum etat kalevaram //
Rām, Ki, 13, 18.2 divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ //
Rām, Ki, 61, 15.2 necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram //
Amarakośa
AKośa, 2, 335.1 aṅgaṃ pratīko 'vayavo 'paghano 'tha kalevaram /
AKośa, 2, 584.2 kabandho 'strī kriyāyuktam apamūrdhakalevaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 81.1 yaṃ yam eva smaran bhāvaṃ tyajaty ante kaḍevaram /
Divyāvadāna
Divyāv, 2, 385.0 bhadrakā bata śroṇāparāntakā manuṣyakāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māmasmāt pūtikalevarādalpakṛcchreṇa parimocayantīti //
Divyāv, 18, 99.1 tasya taccharīraṃ kalevaraṃ mahāsamudre utplutam //
Divyāv, 18, 103.1 evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam //
Kirātārjunīya
Kir, 11, 16.1 prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare /
Kūrmapurāṇa
KūPur, 2, 31, 88.2 viveśa cāntaragṛhaṃ samādāya kalevaram //
KūPur, 2, 31, 98.2 nṛtyamāno mahāyogī hastanyastakalevaraḥ //
KūPur, 2, 31, 104.1 sthāpayitvā mahādevo dadau tacca kalevaram /
Liṅgapurāṇa
LiPur, 1, 76, 43.2 viṣṇoḥ kalevaraṃ caiva bibhrataḥ parameṣṭhinaḥ //
LiPur, 1, 86, 21.2 ṣaṭkauśikaṃ samudbhūtaṃ bhajatyeṣa kalevaram //
LiPur, 1, 94, 30.2 bhūtānāṃ saṃplave cāpi viṣṇoścaiva kalevaram //
LiPur, 1, 107, 43.2 nihatya tvāṃ śivāstreṇa tyajāmyetatkalevaram //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 109.2 kaḍebare mūtrapurīṣabhājane ramanti mūrkhā na ramanti paṇḍitāḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 12.2 dakṣakopācca tatyāja sā satī svaṃ kalevaram //
ViPur, 3, 18, 76.3 kānane sa nirāhārastatyāja svaṃ kalevaram //
ViPur, 3, 18, 87.1 smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram /
ViPur, 4, 24, 122.2 kṛtaṃ mamatvaṃ mohāndhair nitye 'nityakalevaraiḥ //
ViPur, 5, 5, 23.1 te ca gopā mahaddṛṣṭvā pūtanāyāḥ kalevaram /
ViPur, 5, 37, 53.2 yoge sthitvāhamapyetatparityakṣye kalevaram //
ViPur, 5, 38, 1.2 arjuno 'pi tadānviṣya kṛṣṇarāmakalevare /
ViPur, 6, 7, 13.2 ātmany ātmamayaṃ bhāvaṃ kaḥ karoti kalevare //
ViPur, 6, 7, 14.1 kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ /
ViPur, 6, 7, 15.2 karoti paṇḍitaḥ svāmyam anātmani kalevare //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 12.2 jīvanti nātmārtham asau parāśrayaṃ mumoca nirvidya kutaḥ kalevaram //
BhāgPur, 1, 6, 3.2 kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram //
BhāgPur, 1, 9, 23.2 tyajan kalevaraṃ yogī mucyate kāmakarmabhiḥ //
BhāgPur, 1, 9, 24.1 sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham /
BhāgPur, 1, 15, 12.2 anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham //
BhāgPur, 1, 15, 35.2 bhūbhāraḥ kṣapito yena jahau tacca kalevaram //
BhāgPur, 1, 18, 3.2 vaiyāsakerjahau śiṣyo gaṅgāyāṃ svaṃ kalevaram //
BhāgPur, 1, 18, 38.1 tato 'bhyetyāśramaṃ bālo gale sarpakalevaram /
BhāgPur, 1, 19, 21.1 sarve vayaṃ tāvadihāsmahe 'tha kalevaraṃ yāvadasau vihāya /
BhāgPur, 2, 8, 3.2 kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram //
BhāgPur, 3, 30, 31.1 ekaḥ prapadyate dhvāntaṃ hitvedaṃ svakalevaram /
BhāgPur, 4, 4, 18.1 atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śitikaṇṭhagarhiṇaḥ /
BhāgPur, 4, 7, 44.2 tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ /
BhāgPur, 4, 7, 58.1 evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram /
BhāgPur, 4, 14, 35.1 ṛṣibhiḥ svāśramapadaṃ gate putrakalevaram /
BhāgPur, 4, 18, 24.1 kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare /
BhāgPur, 4, 20, 3.2 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram //
BhāgPur, 4, 23, 13.2 brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram //
BhāgPur, 11, 5, 12.2 gṛheṣu yuñjanti kalevarasya mṛtyuṃ na paśyanti durantavīryam //
Bhāratamañjarī
BhāMañj, 13, 433.2 vane kalevaraṃ tyaktvā tridivaṃ prayayau kṛtī //
BhāMañj, 13, 1303.1 tataḥ kālena mahatā kṣapayitvā kalevaram /
BhāMañj, 13, 1662.1 tyaktvā kalevaraṃ janturnirmokamiva pannagaḥ /
BhāMañj, 15, 49.1 dagdhumabhyudyataṃ kṣatturatha tatra kalevaram /
Gītagovinda
GītGov, 1, 45.1 candanacarcitanīlakalevarapītavasanavanamālī /
GītGov, 2, 25.2 śramajalasakalakalevarayā varamadanamadāt atilolam //
GītGov, 11, 44.1 śyāmalamṛdulakalevaramaṇḍalam adhigatagauradukūlam /
Hitopadeśa
Hitop, 1, 47.2 māṃsamūtrapurīṣāsthipūrite'tra kalevare /
Kathāsaritsāgara
KSS, 1, 4, 108.2 vyāḍiṃ vidhūya taddagdhamindradattakalevaram //
KSS, 1, 7, 105.1 tatrārādhya punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
KSS, 2, 4, 108.1 tarumaprāpnuvanso 'tha lebhe hastikalevaram /
KSS, 5, 3, 238.1 tatrāhūya taror mūle vetālaṃ nṛkalevare /
Kālikāpurāṇa
KālPur, 52, 14.2 mantraṃ kalevaragataṃ tasmādaṅgaṃ prakīrtitam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 196.1 klinnaṃ pādodakenaiva yasya nityaṃ kalebaram /
Rasārṇava
RArṇ, 12, 290.1 mahīṃ samuddhṛtavato varāhasya kalevarāt /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 30.1 tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 1.3 ūrdhvamūlam adhaḥśākhaṃ vṛkṣākāraṃ kalevaram //
ToḍalT, Dvitīyaḥ paṭalaḥ, 2.1 brahmāṇḍe yāni tīrthāni tāni santi kalevare /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 1.2 sārdhatrikoṭināḍīnām ālayaṃ ca kalevaram /
Ānandakanda
ĀK, 1, 23, 491.2 mahīṃ samuddhṛtavato varāhasya kalevarāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 10.0 kalevarasthitis tasya kartavyety upadiśyate //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 37.1 tataḥ katipayāhaḥsu viklinnāt tu kalevarāt /
GokPurS, 4, 47.1 mṛtas tadvṛkṣaśākhāyāṃ lagnaṃ tasya kalevaram /
Haribhaktivilāsa
HBhVil, 3, 78.2 antakāle ca mām eva smaran muktvā kalevaram /
HBhVil, 4, 294.1 dvādaśākṣaramantrais tu niyuktāni kalevare /
HBhVil, 5, 68.3 vahninā hṛdayasthena dahet tac ca kalevaram //
HBhVil, 5, 118.1 tatrādau sakale nyasej jīvaprāṇau kalevare /
Janmamaraṇavicāra
JanMVic, 1, 128.2 yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 46.1 galacchoṇitadhārābhimukhā digdhakalevarā /
SkPur (Rkh), Revākhaṇḍa, 34, 20.1 yastattīrthaṃ samāsādya tyajatīha kalevaram /
SkPur (Rkh), Revākhaṇḍa, 35, 18.2 kṛcchracāndrāyaṇairnityaṃ kṛśaṃ kurvankalevaram //
SkPur (Rkh), Revākhaṇḍa, 54, 2.1 brahmahatyāsamāviṣṭo juhomyagnau kalevaram /
SkPur (Rkh), Revākhaṇḍa, 108, 14.2 pakṣamāsopavāsaiśca karśayanti kalevaram //
SkPur (Rkh), Revākhaṇḍa, 118, 12.2 paraṃ hi sukhamutsṛjya karśayanvai kalevaram //
SkPur (Rkh), Revākhaṇḍa, 120, 25.1 akāmo vā sakāmo vā tatra tīrthe kalevaram /
SkPur (Rkh), Revākhaṇḍa, 189, 31.2 kalevaravimuktaḥ sa ityevaṃ śaṅkaro 'bravīt //