Occurrences

Baudhāyanadharmasūtra
Kauṣītakagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 41.1 kṣaumāṇāṃ gaurasarṣapakalkena //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 55.1 gaurasarṣapakalkena kṣaumajānām //
VasDhS, 6, 40.1 na kalko na kuhako bhavet //
Arthaśāstra
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 11.1 gomayena tindukāriṣṭakalkena vā marditāṅgasya bhallātakarasānuliptasya māsikaḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 14.1 kuṣṭhasya priyālakalkakaṣāyaḥ pratīkāraḥ //
ArthaŚ, 14, 2, 16.1 vaṭakaṣāyasnātaḥ sahacarakalkadigdhaḥ kṛṣṇo bhavati //
ArthaŚ, 14, 2, 21.1 pāribhadrakatvaktilakalkapradigdhaṃ śarīram agninā jvalati //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
ArthaŚ, 14, 2, 28.2 eteṣāṃ mūlakalkena maṇḍūkavasayā saha //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 117.0 vipūyavinīyajityā muñjakalkahaliṣu //
Carakasaṃhitā
Ca, Sū., 4, 7.1 pañcavidhaṃ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti /
Ca, Sū., 4, 7.3 yaḥ piṇḍo rasapiṣṭānāṃ sa kalkaḥ parikīrtitaḥ /
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 26, 84.12 upodikā tilakalkasiddhā heturatīsārasya /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 41.7 kuṣṭhatālīśakalkaṃ balvajayūṣe maireyasurāmaṇḍe tīkṣṇe kaulatthe vā yūṣe maṇḍūkaparṇīpippalīsampāke vā saṃplāvya pāyayedenām /
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 15.0 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa //
Ca, Cik., 3, 243.1 kalkairmadanamustānāṃ pippalyā madhukasya ca /
Ca, Cik., 3, 246.2 kalkaḥ sarpirguḍaḥ kṣaudraṃ jvaraghno bastiruttamaḥ //
Ca, Cik., 3, 248.2 pippalīphalamustānāṃ kalkena madhukasya ca //
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 4, 88.2 pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam //
Ca, Cik., 4, 89.2 palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa /
Ca, Cik., 4, 89.3 lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham //
Ca, Cik., 5, 66.3 eta eva ca kalkāḥ syuḥ kaṣāyaḥ pañcamūlikaḥ //
Ca, Cik., 5, 118.3 pañcabhāgasthitaṃ pūtaṃ kalkaiḥ saṃyojya kārṣikaiḥ //
Ca, Cik., 5, 119.2 kalkaistāmalakīvīrājīvantīcandanotpalaiḥ //
Ca, Cik., 5, 124.2 ghṛtamikṣurasaṃ kṣīramabhayākalkapādikam //
Ca, Cik., 5, 126.3 śeṣe 'ṣṭabhāge tasyaiva puṣpakalkaṃ pradāpayet //
Ca, Cik., 1, 3, 30.2 raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ //
Ca, Cik., 1, 3, 43.1 traiphalenāyasīṃ pātrīṃ kalkenālepayen navām /
Mahābhārata
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 1, 214.1 tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ /
MBh, 1, 1, 214.2 prasahya vittāharaṇaṃ na kalkas tānyeva bhāvopahatāni kalkaḥ /
MBh, 1, 1, 214.2 prasahya vittāharaṇaṃ na kalkas tānyeva bhāvopahatāni kalkaḥ /
MBh, 1, 57, 68.61 siddhārthayavakalkaiśca snātaṃ sarvauṣadhair api /
MBh, 1, 176, 29.6 lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam /
MBh, 12, 208, 10.1 kalkāpetām aparuṣām anṛśaṃsām apaiśunām /
Rāmāyaṇa
Rām, Ay, 85, 68.1 kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca /
Rām, Ay, 85, 69.2 śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 41.2 upodakātisārāya tilakalkena sādhitā //
AHS, Sū., 15, 46.1 ete vargā doṣadūṣyādy apekṣya kalkakvāthasnehalehādiyuktāḥ /
AHS, Sū., 20, 5.2 kalkakvāthādibhiś cādyaṃ madhupaṭvāsavair api //
AHS, Sū., 20, 7.2 kalkādyair avapīḍas tu sa tīkṣṇair mūrdharecanaḥ //
AHS, Sū., 20, 11.1 bindudvayonāḥ kalkāder yojayen na tu nāvanam /
AHS, Sū., 22, 4.2 kalkair yuktaṃ vipakvaṃ vā yathāsparśaṃ prayojayet //
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 22, 13.1 kalko rasakriyā cūrṇas trividhaṃ pratisāraṇam //
AHS, Sū., 22, 29.1 cailaveṇikayā baddhvā māṣakalkena lepayet /
AHS, Sū., 24, 17.2 bilvamātraṃ pṛthak piṇḍaṃ māṃsabheṣajakalkayoḥ //
AHS, Sū., 26, 40.1 athetarā niśākalkayukte 'mbhasi pariplutāḥ /
AHS, Sū., 29, 26.2 tilakalkājyamadhubhir yathāsvaṃ bheṣajena ca //
AHS, Sū., 29, 45.2 vraṇe na dadyāt kalkaṃ vā snehāt kledo vivardhate //
AHS, Sū., 30, 34.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
AHS, Śār., 1, 60.1 candanośīrakalkena limped ūrustanodaram /
AHS, Śār., 1, 87.1 kuṣṭhatālīśakalkaṃ vā surāmaṇḍena pāyayet /
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Śār., 2, 11.1 peyām amadyapā kalke sādhitāṃ pāñcakaulike /
AHS, Śār., 2, 41.2 cūrṇaṃ snehena kalkaṃ vā kvāthaṃ vā pāyayet tataḥ //
AHS, Cikitsitasthāna, 1, 94.1 guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya vā /
AHS, Cikitsitasthāna, 1, 128.2 dhātrīdrākṣāsitānāṃ vā kalkam āsyena dhārayet //
AHS, Cikitsitasthāna, 2, 9.2 trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram //
AHS, Cikitsitasthāna, 3, 10.1 vidāryādigaṇakvāthakalkasiddhaṃ ca kāsajit /
AHS, Cikitsitasthāna, 3, 17.2 athavā pippalīkalkaṃ ghṛtabhṛṣṭaṃ sasaindhavam //
AHS, Cikitsitasthāna, 3, 26.2 phalayaṣṭyāhvakalkair vā vidārīkṣurasāplutaiḥ //
AHS, Cikitsitasthāna, 3, 55.1 tailabhṛṣṭaṃ ca vaidehīkalkākṣaṃ sasitopalam /
AHS, Cikitsitasthāna, 3, 62.2 kalkais tat sarvakāseṣu śvāsahidhmāsu ceṣyate //
AHS, Cikitsitasthāna, 3, 94.1 payasyāpippalīvāṃśīkalkaiḥ siddhaṃ kṣate hitam /
AHS, Cikitsitasthāna, 3, 103.2 kalkaiḥ svaguptājīvantīmedarṣabhakajīvakaiḥ //
AHS, Cikitsitasthāna, 3, 106.2 pippalyaṣṭapale kalke prasthaṃ siddhe ca śītale //
AHS, Cikitsitasthāna, 3, 148.2 dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite //
AHS, Cikitsitasthāna, 3, 164.2 rasakalkair ghṛtaṃ pakvaṃ hanti kāsajvarārucīḥ //
AHS, Cikitsitasthāna, 3, 175.1 pattrakalkaṃ ghṛtabhṛṣṭaṃ tilvakasya saśarkaram /
AHS, Cikitsitasthāna, 5, 37.1 badarīpattrakalkaṃ vā ghṛtabhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 5, 81.2 gaurasarṣapakalkena snānīyauṣadhibhiśca saḥ //
AHS, Cikitsitasthāna, 6, 45.2 kaṭvīmadhukakalkaṃ ca pibet sasitam ambhasā //
AHS, Cikitsitasthāna, 8, 57.2 ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet //
AHS, Cikitsitasthāna, 8, 94.1 samūtrasnehalavaṇaṃ kalkair yuktaṃ phalādibhiḥ /
AHS, Cikitsitasthāna, 9, 25.1 kalko bilvaśalāṭūnāṃ tilakalkaśca tatsamaḥ /
AHS, Cikitsitasthāna, 9, 25.1 kalko bilvaśalāṭūnāṃ tilakalkaśca tatsamaḥ /
AHS, Cikitsitasthāna, 9, 29.1 kolānāṃ bālabilvānāṃ kalkaiḥ śāliyavasya ca /
AHS, Cikitsitasthāna, 9, 54.1 unduruṃ cāntrarahitaṃ tena vātaghnakalkavat /
AHS, Cikitsitasthāna, 9, 75.1 natayaṣṭyāhvakalkājyakṣaudratailavatānu ca /
AHS, Cikitsitasthāna, 9, 89.1 pītvā śatāvarīkalkaṃ kṣīreṇa kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 9, 92.2 kalkastilānāṃ kṛṣṇānāṃ śarkarāpāñcabhāgikaḥ //
AHS, Cikitsitasthāna, 10, 8.2 uṣṇāmbunā vā tatkalkaṃ nāgaraṃ vāthavābhayām //
AHS, Cikitsitasthāna, 11, 8.2 toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā //
AHS, Cikitsitasthāna, 11, 21.2 mūlakalkaṃ pibed dadhnā madhureṇāśmabhedanam //
AHS, Cikitsitasthāna, 13, 17.1 kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam /
AHS, Cikitsitasthāna, 13, 30.2 tato 'nilaghnaniryūhakalkasnehair nirūhayet //
AHS, Cikitsitasthāna, 13, 33.1 gomūtreṇa pibet kalkaṃ ślaiṣmike pītadārujam /
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 34.1 snukkṣīrapalakalkena trivṛtāṣaṭpalena ca /
AHS, Cikitsitasthāna, 15, 38.1 pīlukalkopasiddhaṃ vā ghṛtam ānāhabhedanam /
AHS, Cikitsitasthāna, 15, 42.1 citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa vā pibet /
AHS, Cikitsitasthāna, 15, 43.2 kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṃ jayet //
AHS, Cikitsitasthāna, 15, 62.2 kṣīreṇa satrivṛtkalkenorubūkaśṛtena vā //
AHS, Cikitsitasthāna, 16, 42.2 pibennikumbhakalkaṃ vā dviguḍaṃ śītavāriṇā //
AHS, Cikitsitasthāna, 17, 8.1 ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā /
AHS, Cikitsitasthāna, 19, 18.1 vāsāmṛtānimbavarāpaṭolavyāghrīkarañjodakakalkapakvam /
AHS, Cikitsitasthāna, 19, 69.1 snuggaṇḍe sarṣapāt kalkaḥ kukūlānalapācitaḥ /
AHS, Cikitsitasthāna, 20, 6.1 phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam /
AHS, Cikitsitasthāna, 20, 20.2 taṃ kaṣāyaṃ kaṇāgālakṛmijitkalkayojitam //
AHS, Cikitsitasthāna, 20, 22.1 trivṛtkalkaṃ phalakaṇākaṣāyāloḍitaṃ tataḥ /
AHS, Cikitsitasthāna, 21, 49.1 kalkaṃ samadhu vā cavyapathyāgnisuradārujam /
AHS, Cikitsitasthāna, 21, 58.2 aṣṭāṃśaśeṣitarasena punaśca tena prasthaṃ ghṛtasya vipacet picubhāgakalkaiḥ //
AHS, Cikitsitasthāna, 21, 70.2 mūlakalkād daśapalaṃ payo dattvā caturguṇam //
AHS, Cikitsitasthāna, 21, 75.1 pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ /
AHS, Cikitsitasthāna, 21, 80.1 pattrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam /
AHS, Cikitsitasthāna, 22, 41.2 tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ //
AHS, Cikitsitasthāna, 22, 45.1 balākaṣāyakalkābhyāṃ tailaṃ kṣīrasamaṃ pacet /
AHS, Kalpasiddhisthāna, 1, 14.1 phalādikvāthakalkābhyāṃ siddhaṃ tatsiddhadugdhajam /
AHS, Kalpasiddhisthāna, 1, 26.1 jīmūtakalkaṃ cūrṇaṃ vā pibecchītena vāriṇā /
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
AHS, Kalpasiddhisthāna, 1, 39.1 dhānyatumburuyūṣeṇa kalkastasya viṣāpahaḥ /
AHS, Kalpasiddhisthāna, 2, 9.2 trivṛtkalkakaṣāyābhyāṃ sādhitaḥ sasito himaḥ //
AHS, Kalpasiddhisthāna, 2, 36.2 sauvīrakeṇa vā yuktaṃ kalkena traivṛtena vā //
AHS, Kalpasiddhisthāna, 2, 41.1 tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ /
AHS, Kalpasiddhisthāna, 2, 55.2 siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca //
AHS, Kalpasiddhisthāna, 3, 30.2 niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet //
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 4, 3.2 vastau ca yasmin paṭhito na kalkaḥ sarvatra dadyād amum eva tatra //
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 26.1 ekaikaḥ prasṛto vastiḥ kṛṣṇākalko vṛṣatvakṛt /
AHS, Kalpasiddhisthāna, 4, 29.2 yāpano ghanakalkena madhutailarasājyavān //
AHS, Kalpasiddhisthāna, 4, 44.1 hapuṣāmiśigāṅgeyīkalkair vātaharaḥ param /
AHS, Kalpasiddhisthāna, 4, 50.1 tat payaḥ phalavaidehīkalkadvilavaṇānvitam /
AHS, Kalpasiddhisthāna, 5, 16.2 kuṣṭhakramukakalkaṃ ca pāyayetāmlasaṃyutam //
AHS, Kalpasiddhisthāna, 5, 17.2 gomūtreṇa trivṛtpathyākalkaṃ vādho'nulomanam //
AHS, Kalpasiddhisthāna, 5, 26.1 dāhādiṣu trivṛtkalkaṃ mṛdvīkāvāriṇā pibet /
AHS, Kalpasiddhisthāna, 6, 8.2 rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā //
AHS, Kalpasiddhisthāna, 6, 10.1 svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ /
AHS, Kalpasiddhisthāna, 6, 15.2 kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ //
AHS, Kalpasiddhisthāna, 6, 16.2 kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam //
AHS, Kalpasiddhisthāna, 6, 17.2 nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā //
AHS, Kalpasiddhisthāna, 6, 20.1 mandaḥ kalkasame kiṭṭe cikkaṇo madanopame /
AHS, Utt., 1, 9.1 aindrībrāhmīvacāśaṅkhapuṣpīkalkaṃ ghṛtaṃ madhu /
AHS, Utt., 2, 68.1 harītakīvacākuṣṭhakalkaṃ mākṣikasaṃyutam /
AHS, Utt., 5, 7.2 pralepe kalkam eteṣāṃ kvāthaṃ ca pariṣecane //
AHS, Utt., 7, 29.1 yaṣṭīkalkam apasmāraharaṃ dhīvāksvarapradam /
AHS, Utt., 9, 1.3 kṛcchronmīle purāṇājyaṃ drākṣākalkāmbusādhitam /
AHS, Utt., 9, 12.1 eraṇḍamūlakalkena puṭapāke pacet tataḥ /
AHS, Utt., 9, 13.2 śālitaṇḍulakalkena liptaṃ tadvat pariṣkṛtam //
AHS, Utt., 9, 26.1 mustādvirajanīkṛṣṇākalkenālepayet stanau /
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 13, 69.2 hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ //
AHS, Utt., 18, 24.1 yaṣṭyāhvākṣīrakākolīkalkayuktaṃ nihanti tat /
AHS, Utt., 18, 41.1 kalkena jīvanīyena tailaṃ payasi pācitam /
AHS, Utt., 18, 58.2 ebhiḥ kalkaiḥ kharaṃ pakvaṃ satailaṃ māhiṣaṃ ghṛtam //
AHS, Utt., 20, 18.2 śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat //
AHS, Utt., 22, 78.2 guḍūcīnimbakalkottho madhutailasamanvitaḥ //
AHS, Utt., 24, 2.2 tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet //
AHS, Utt., 24, 50.1 caturguṇena payasā kalkairebhiśca kārṣikaiḥ /
AHS, Utt., 25, 54.1 kalkaṃ saṃrohaṇaṃ kuryāt tilānāṃ madhukānvitam /
AHS, Utt., 25, 56.1 tilavad yavakalkaṃ tu kecid icchanti tadvidaḥ /
AHS, Utt., 26, 15.1 kalkādīnyavakṛtte tu vicchinnapravilambinoḥ /
AHS, Utt., 30, 21.1 tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe /
AHS, Utt., 30, 38.2 snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm //
AHS, Utt., 30, 40.1 kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu /
AHS, Utt., 34, 2.1 tilakalkaghṛtakṣaudrair lepaḥ pakve tu pāṭite /
AHS, Utt., 34, 12.1 kalkaiścūrṇaiḥ kaṣāyāṇāṃ kṣaudrayuktairupācaret /
AHS, Utt., 34, 59.1 durgandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā /
AHS, Utt., 37, 31.1 upanāho ghṛte bhṛṣṭaḥ kalko 'jājyāḥ sasaindhavaḥ /
AHS, Utt., 38, 23.2 virecanaṃ trivṛnnīlītriphalākalka iṣyate //
AHS, Utt., 38, 29.1 aṅkollamūlakalko vā bastamūtreṇa kalkitaḥ /
AHS, Utt., 39, 44.2 rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ //
AHS, Utt., 39, 116.1 tatkalkasvarasaṃ prātaḥ śucitāntavapīḍitam /
AHS, Utt., 39, 125.1 tatkalkaṃ vā samaghṛtaṃ ghṛtapātre khajāhatam /
AHS, Utt., 39, 156.1 śatāvarīkalkakaṣāyasiddhaṃ ye sarpir aśnanti sitādvitīyam /
AHS, Utt., 40, 29.2 kulīraśṛṅgyā yaḥ kalkam āloḍya payasā pibet //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 251.1 ucchādya kaṇakalkena tatra stīmitamastakaḥ /
Daśakumāracarita
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Kumārasaṃbhava
KumSaṃ, 7, 9.1 tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām /
Kāmasūtra
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Liṅgapurāṇa
LiPur, 2, 29, 6.2 māṣakalkena cālipya pañcadravyeṇa pūjayet //
Matsyapurāṇa
MPur, 154, 542.3 mānaśilena kalkena capalo rañjitānanaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 11, 22.1 tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ /
Su, Sū., 13, 19.2 gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet /
Su, Sū., 16, 6.1 kliṣṭajihmāpraśastasūcīvyadhād gāḍhataravartitvād doṣasamudāyād apraśastavyadhād vā yatra saṃrambho vedanā vā bhavati tatra vartim upahṛtyāśu madhukairaṇḍamūlamañjiṣṭhāyavatilakalkair madhughṛtapragāḍhair ālepayettāvadyāvat surūḍha iti surūḍhaṃ cainaṃ punarvidhyet vidhānaṃ tu pūrvoktameva //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 37, 15.2 etair evauṣadhaiḥ kuryātkalkān api ca śodhanān //
Su, Sū., 37, 24.2 kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe //
Su, Sū., 39, 14.2 biḍālapadakaṃ cūrṇaṃ deyaḥ kalko 'kṣasaṃmitaḥ //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Sū., 43, 11.1 kaṣāyaiḥ svarasaiḥ kalkaiścūrṇair api ca buddhimān /
Su, Sū., 44, 7.2 prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam //
Su, Sū., 44, 8.2 tatkalkabhāgaḥ samahauṣadhārdhaḥ sasaindhavo mūtrayutaś ca peyaḥ //
Su, Sū., 44, 15.1 bhittvā dvidhekṣuṃ parilipya kalkaistribhaṇḍijātaiḥ pratibadhya rajjvā /
Su, Sū., 44, 47.2 tayoḥ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet //
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Sū., 46, 294.1 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni //
Su, Śār., 2, 13.2 kuryātkalkān picūṃś cāpi pathyānyācamanāni ca //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 39.2 teṣu tatkalkasaṃliptau pāyayeta śiśuṃ stanau //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 65.2 kalkaḥ saṃrohaṇaḥ kāryastilajo madhusaṃyutaḥ //
Su, Cik., 1, 69.1 tilavadyavakalkaṃ tu kecidāhurmanīṣiṇaḥ /
Su, Cik., 2, 92.2 ghṛtaṃ vā yadi vā prāptaṃ kalkāḥ saṃśodhanāstathā //
Su, Cik., 2, 93.1 saindhavatrivṛderaṇḍapatrakalkastu vātike /
Su, Cik., 2, 93.2 trivṛddharidrāmadhukakalkaḥ paitte tilair yutaḥ //
Su, Cik., 4, 27.1 trivṛddantīsuvarṇakṣīrīsaptalāśaṅkhinītriphalāviḍaṅgānām akṣasamāḥ bhāgā bilvamātraḥ kalkas tilvakamūlakampillakayos triphalārasadadhipātre dve dve ghṛtapātramekaṃ tadaikadhyaṃ saṃsṛjya vipacet tilvakasarpir etat snehavirecanam upadiśanti vātarogiṣu /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 7, 22.2 tilāpāmārgakadalīpalāśayavakalkajaḥ //
Su, Cik., 7, 24.1 śvadaṃṣṭrāyaṣṭikābrāhmīkalkaṃ vākṣasamaṃ pibet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 42.1 trivṛttejovatīdantīkalko nāḍīvraṇāpahaḥ /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 31.2 kalkair indrayavavyoṣatvagdārucaturaṅgulaiḥ //
Su, Cik., 9, 61.2 samabhāgāni sarvāṇi kalkapeṣyāṇi kārayet //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 15, 22.1 kvāthaṃ caiṣāṃ tathā kalkaṃ cūrṇaṃ vā snehavarjitam /
Su, Cik., 15, 46.2 balātailasya kalkāṃstu supiṣṭāṃstatra dāpayet //
Su, Cik., 16, 4.1 vātaghnamūlakalkaistu ghṛtatailavasāyutaiḥ /
Su, Cik., 17, 21.1 nipātya śastraṃ tilanāgadantīyaṣṭyāhvakalkaiḥ paripūrayettām /
Su, Cik., 17, 35.1 snuhyarkadugdhena tu kalka eṣa vartīkṛto hantyacireṇa nāḍīḥ /
Su, Cik., 18, 17.1 medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭād dviguṇaṃ paṭāntam /
Su, Cik., 18, 35.2 dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt //
Su, Cik., 18, 37.1 niṣpāvapiṇyākakulatthakalkair māṃsapragāḍhair dadhimastuyuktaiḥ /
Su, Cik., 19, 6.2 tataḥ kāle 'nilaghnānāṃ kvāthaiḥ kalkaiśca buddhimān //
Su, Cik., 19, 10.2 śuddhāyāṃ ca bhiṣagdadyāttailaṃ kalkaṃ ca ropaṇam //
Su, Cik., 19, 51.2 śuddhe ca ropaṇaṃ dadyāt kalkaṃ tailaṃ hitaṃ ca yat //
Su, Cik., 19, 57.1 pibedvāpyabhayākalkaṃ mūtreṇānyatamena ca /
Su, Cik., 20, 3.2 śuktiśrughnīyavakṣārakalkaiścālepayedbhiṣak //
Su, Cik., 20, 4.1 śyāmālāṅgalakipāṭhākalkair vāpi vicakṣaṇaḥ /
Su, Cik., 20, 6.1 manaḥśilātālakuṣṭhadārukalkaiḥ pralepayet /
Su, Cik., 20, 14.2 ajakarṇaiḥ sapālāśamūlakalkaiḥ pralepayet //
Su, Cik., 20, 15.2 kalkena tilayuktena sarpirmiśreṇa lepayet //
Su, Cik., 20, 24.2 kalkaiḥ samaricair dihyācchilākāsīsatutthakaiḥ //
Su, Cik., 20, 25.1 kuṭannaṭadārukalkair lepanaṃ vā praśasyate /
Su, Cik., 20, 25.2 pracchayitvāvagāḍhaṃ vā guñjākalkair muhurmuhuḥ //
Su, Cik., 20, 28.2 haritālaniśānimbakalkair vā sapaṭolajaiḥ //
Su, Cik., 20, 36.2 kapittharājādanayoḥ kalkaṃ vā hitam ucyate //
Su, Cik., 20, 39.2 nimbāragvadhayoḥ kalko hita utsādane bhavet //
Su, Cik., 21, 16.1 kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām /
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 28.1 teṣāṃ kalkakaṣāyābhyāṃ cakratailaṃ vipācayet /
Su, Cik., 25, 21.1 lākṣāviḍaṅgakalkena tailaṃ paktvāvacārayet /
Su, Cik., 26, 28.2 vidārimūlakalkaṃ tu śṛtena payasā naraḥ //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet /
Su, Cik., 31, 8.3 snehāccaturguṇo dravaḥ snehacaturthāṃśo bheṣajakalkas tadaikadhyaṃ saṃsṛjya vipacedityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 31, 10.2 kalkakvāthāvanirdeśe gaṇāttasmāt prayojayet //
Su, Cik., 32, 12.1 upanāhasvedastu vātaharamūlakalkair amlapiṣṭair lavaṇapragāḍhaiḥ susnigdhaiḥ sukhoṣṇaiḥ pradihya svedayet /
Su, Cik., 32, 12.2 evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ svedayet //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 38, 30.1 sarveṣu cāṣṭamo bhāgaḥ kalkānāṃ lavaṇaṃ punaḥ /
Su, Cik., 38, 32.1 kalkasnehakaṣāyāṇāmavivekādbhiṣagvaraiḥ /
Su, Cik., 38, 34.1 samyak sumathite dadyāt phalakalkamataḥ param /
Su, Cik., 38, 34.2 tato yathocitān kalkān bhāgaiḥ svaiḥ ślakṣṇapeṣitān //
Su, Cik., 38, 38.1 ekībhūte tataḥ snehe kalkasya prasṛtiṃ kṣipet /
Su, Cik., 38, 44.2 kalkair māgadhikāmbhodahapuṣāmisisaindhavaiḥ //
Su, Cik., 38, 61.1 kvāthaḥ kalkastu kartavyo vacāmadanasarṣapaiḥ /
Su, Cik., 38, 64.2 kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ //
Su, Cik., 38, 68.2 kalkair madanayaṣṭyāhvaṣaḍgranthāmarasarṣapaiḥ //
Su, Cik., 38, 72.1 sabalaiḥ pālikaiḥ kvāthaḥ kalkastu madanānvitaiḥ /
Su, Cik., 38, 81.1 śodhanadravyaniṣkvāthāstatkalkasnehasaindhavaiḥ /
Su, Cik., 38, 83.1 bṛṃhaṇadravyaniṣkvāthāḥ kalkair madhurakair yutāḥ /
Su, Cik., 38, 93.2 hapuṣāphalakalkaśca bastirutkleśanaḥ smṛtaḥ //
Su, Cik., 38, 109.2 kārṣikaiḥ saindhavonmiśraiḥ kalkair bastiḥ prayojitaḥ //
Su, Cik., 40, 45.2 śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ //
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Cik., 40, 69.2 kalko rasakriyā kṣaudraṃ cūrṇaṃ ceti caturvidham //
Su, Ka., 2, 49.1 kalkair eṣāṃ ghṛtaṃ siddhamajeyamiti viśrutam /
Su, Ka., 5, 46.1 carmavṛkṣakaṣāyaṃ vā kalkaṃ vā kuśalo bhiṣak /
Su, Ka., 7, 11.1 taṇḍulīyakakalkaṃ tu lihyāttatra samākṣikam /
Su, Ka., 7, 12.2 śirīṣeṅgudakalkaṃ tu lihyāttatra samākṣikam //
Su, Ka., 7, 25.1 varṣābhūnīlinīkvāthakalkasiddhaṃ ghṛtaṃ pibet /
Su, Ka., 7, 37.1 virecane trivṛddantītriphalākalka iṣyate /
Su, Ka., 7, 39.2 prātaḥ sātiviṣaṃ kalkaṃ lihyānmākṣikasaṃyutam //
Su, Utt., 11, 14.1 phale bṛhatyā magadhodbhavānāṃ nidhāya kalkaṃ phalapākakāle /
Su, Utt., 15, 15.2 madhukotpalakiñjalkadūrvākalkaiśca mūrdhani //
Su, Utt., 21, 16.1 kalkaireṣāṃ tathāmlaiśca pacet snehaṃ caturvidham /
Su, Utt., 21, 30.2 kalkakvāthe paraṃ pakvaṃ śarkarāmadhukaiḥ saraiḥ //
Su, Utt., 26, 5.1 pibedvā payasā tailaṃ tatkalkaṃ vāpi mānavaḥ /
Su, Utt., 38, 27.1 bṛhatīphalakalkasya dviharidrāyutasya ca /
Su, Utt., 39, 186.1 vairasye dhārayetkalkaṃ gaṇḍūṣaṃ ca tathā hitam /
Su, Utt., 39, 224.2 pakvamutkvathitaiḥ sarpiḥ kalkairebhiḥ samanvitam //
Su, Utt., 39, 241.1 samabhāgāni pācyāni kalkāṃścaitān samāvapet /
Su, Utt., 39, 252.1 kalkaiḥ kuṭajabhūnimbaghanayaṣṭyāhvacandanaiḥ /
Su, Utt., 39, 304.2 vairasye dhārayet kalkaṃ gaṇḍūṣaṃ ca yathāhitam //
Su, Utt., 40, 33.2 abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ virecayet //
Su, Utt., 40, 52.2 hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau //
Su, Utt., 40, 74.1 kacchurāmūlakalkaṃ vāpyudumbaraphalopamam /
Su, Utt., 40, 85.1 nyagrodhāditvacāṃ kalkaiḥ pūrvavaccāvakūlayet /
Su, Utt., 40, 115.2 tilakalko hitaścātra maudgo mudgarasastathā //
Su, Utt., 40, 124.1 kacchurā tilakalkaśca yogāścatvāra eva ca /
Su, Utt., 40, 142.2 kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi //
Su, Utt., 40, 181.2 kalkena magadhādeśca cāṅgerīsvarasena ca //
Su, Utt., 43, 19.1 śyāmātrivṛtkalkayutaṃ ghṛtaṃ vāpi virecanam /
Su, Utt., 45, 24.1 trapuṣīmūlakalkaṃ vā sakṣaudraṃ taṇḍulāmbunā /
Su, Utt., 45, 24.2 pibedakṣasamaṃ kalkaṃ yaṣṭīmadhukam eva vā //
Su, Utt., 54, 25.2 palāśabījasvarasaṃ kalkaṃ vā taṇḍulāmbunā //
Su, Utt., 56, 17.2 dantīyutaṃ vā magadhodbhavānāṃ kalkaṃ pibet koṣavatīrasena //
Su, Utt., 56, 18.1 uṣṇābhir adbhir magadhodbhavānāṃ kalkaṃ pibennāgarakalkayuktam /
Su, Utt., 56, 18.1 uṣṇābhir adbhir magadhodbhavānāṃ kalkaṃ pibennāgarakalkayuktam /
Su, Utt., 58, 27.1 kaṣāyakalkasarpīṃṣi bhakṣyān lehān payāṃsi ca /
Su, Utt., 58, 29.1 kalkamervārubījānāmakṣamātraṃ sasaindhavam /
Su, Utt., 58, 36.2 pibedakṣasamaṃ kalkaṃ mūtradoṣanivāraṇam //
Su, Utt., 58, 37.1 abhayāmalakākṣāṇāṃ kalkaṃ badarasaṃmitam /
Su, Utt., 58, 38.1 udumbarasamaṃ kalkaṃ drākṣāyā jalasaṃyutam /
Su, Utt., 58, 67.1 ghṛtāḍhakaṃ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ /
Su, Utt., 61, 35.1 śṛtaiḥ kalkaiśca bhūnimbapūtīkavyoṣacitrakaiḥ /
Viṣṇusmṛti
ViSmṛ, 19, 18.1 grāmānniṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ //
ViSmṛ, 19, 18.1 grāmānniṣkramyāśaucānte kṛtaśmaśrukarmāṇas tilakalkaiḥ sarṣapakalkair vā snātāḥ parivartitavāsaso gṛhaṃ praviśeyuḥ //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 277.2 gaurasarṣapakalkena sājyenotsāditasya ca //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 24.2 vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 21.1 turuṣko yāvanaḥ kalkaḥ piṇyākaḥ piṇḍitaḥ kapiḥ /
Garuḍapurāṇa
GarPur, 1, 100, 3.2 gaurasarṣapakalkena sājyenotsāritasya tu //
GarPur, 1, 168, 51.1 snehaṃ ca tatsamaṃ kṣīraṃ kalkaśca snehapādakaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
NiSaṃ zu Su, Cik., 29, 12.32, 37.0 sasnehakalkena gharṣaṇam utsādanam //
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
Rasahṛdayatantra
RHT, 12, 12.2 pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //
RHT, 16, 5.2 karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena //
RHT, 18, 7.1 tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /
RHT, 18, 43.2 krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //
RHT, 18, 44.2 kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //
RHT, 19, 18.2 athavā bhasma ca kṛtvā baddho vā kalkayogena //
RHT, 19, 77.1 rasavādo'nantaguṇo dravagolakakalkabhedena /
Rasamañjarī
RMañj, 2, 42.1 kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake /
RMañj, 5, 33.1 cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /
RMañj, 6, 48.1 mardayettena kalkena tāmrapātrodaraṃ lipet /
RMañj, 7, 14.2 tatkalkaiśchāditaṃ kṛtvā pakṣaikaṃ bhūdhare pacet //
RMañj, 8, 26.1 lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī /
Rasaprakāśasudhākara
RPSudh, 1, 51.1 lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /
RPSudh, 1, 106.2 jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //
RPSudh, 1, 107.1 kalkenānena sahitaṃ sūtakaṃ ca vimardayet /
RPSudh, 1, 125.2 rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //
RPSudh, 1, 127.1 bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /
RPSudh, 1, 136.1 kalkametad adhordhvaṃ hi madhye sūtaṃ nidhāpayet /
RPSudh, 1, 144.3 kalkena lepitānyeva dhmāpayed andhamūṣayā //
RPSudh, 2, 19.2 arkamūlabhavenaiva kalkena parilepitā //
RPSudh, 3, 48.1 vākucībījakalkena kaṇḍūpāme vināśayet /
RPSudh, 4, 9.1 patrāṇi lepayettena kalkenātha prayatnataḥ /
RPSudh, 4, 49.1 kalkamadhye viniḥkṣipya dinasaptakameva hi /
RPSudh, 11, 4.0 sahasravedhī tatkalko jāyate nātra saṃśayaḥ //
RPSudh, 11, 6.1 vetrayaṣṭyā ca rāgiṇyā pītakalkaṃ prajāyate /
RPSudh, 11, 34.1 agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ /
RPSudh, 11, 59.1 veṣṭitāṃ pūrvakalkena ravigharmeṇa śoṣayet /
RPSudh, 11, 76.1 kalkaṃ dadyātprayatnena tāravarṇaṃ prajāyate /
RPSudh, 11, 85.2 vārāhākhyapuṭaikena jāyate kalka uttamaḥ //
RPSudh, 11, 109.2 pacedyāmāṣṭakaṃ samyak kalka evaṃ prajāyate /
RPSudh, 11, 126.1 ghaṭikādvayamānena śuddhakalkaḥ prajāyate /
Rasaratnasamuccaya
RRS, 2, 66.2 vajrakandaniśākalkaphalacūrṇasamanvitam //
RRS, 2, 67.1 tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /
RRS, 4, 44.2 kṛtakalkena saṃlipya puṭedviṃśativārakam /
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 121.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //
RRS, 5, 211.2 kāṃsyārakūṭapatrāṇi tena kalkena lepayet /
RRS, 5, 233.2 kāñjikena tatastena kalkena parimardayet //
RRS, 11, 114.1 kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /
RRS, 12, 27.1 mardayettena kalkena tāmrapātrodaraṃ limpet /
RRS, 12, 30.2 tāmrapātre vinikṣipya tatkalkaṃ kajjalīkṛtam //
RRS, 12, 43.2 bhṛṅgīkāsaharīpunarnavāmahāmandārapattrodbhavaiḥ kalkaṃ vālukayantrapācitam idaṃ sarvajvarasyāntakṛt //
RRS, 12, 61.1 parṇeṣu sūtakalkaṃ taṃ gartāyāṃ sthāpayed dṛḍham /
RRS, 12, 61.2 kalkād upari tatparṇair gartāvaktraṃ prapūrayet //
RRS, 12, 63.1 sūtaliptadalaiḥ sārdhaṃ kalkaṃ khalle vimardayet /
RRS, 12, 64.1 sthāpayetkhallitaṃ kalkaṃ yojayed guñjamātrayā /
RRS, 12, 139.3 tataḥ saṃpeṣya tatkalkaṃ mardayettridinaṃ punaḥ //
RRS, 13, 49.2 dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet //
RRS, 16, 19.1 piṣṭaviśvābdakalkena vidhāya khalu cakrikām /
RRS, 16, 35.2 melayetprāktanaṃ kalkaṃ bhāvayettadanantaram //
RRS, 16, 81.2 vicūrṇya pūrvavatkalkaṃ tadardhena vinikṣipet //
RRS, 16, 85.1 kapardatulyaṃ rasagandhakalkaṃ lohaṃ mṛtaṃ ṭaṅkaṇakaṃ ca tulyam /
Rasaratnākara
RRĀ, R.kh., 2, 38.2 dinaikaṃ tena kalkena vastre liptvā ca vartikām //
RRĀ, R.kh., 2, 45.1 śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca /
RRĀ, R.kh., 8, 13.2 tenālipya suvarṇasya kalkaśca mriyate puṭāt //
RRĀ, R.kh., 8, 92.2 kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //
RRĀ, R.kh., 9, 3.2 svāduryato bhavennimbakalko rātriniveśitaḥ //
RRĀ, R.kh., 9, 61.2 kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //
RRĀ, Ras.kh., 2, 111.2 śuddhasūtaṃ taptakhalve tatkalkaṃ kṣīrakandake //
RRĀ, Ras.kh., 3, 5.1 ācchādyālepya kalkena cāndhayitvā viśoṣayet /
RRĀ, Ras.kh., 3, 116.2 etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam //
RRĀ, Ras.kh., 5, 18.2 dinārdhaṃ tena kalkena pūrvavatkeśarañjanam //
RRĀ, Ras.kh., 5, 34.1 samaṃ kalkaṃ kāntapātre nimbatailena bhāvayet /
RRĀ, Ras.kh., 5, 53.2 pakṣamekaṃ kṣipedbhūmau bhāṇḍātkalkaṃ samuddharet //
RRĀ, Ras.kh., 5, 54.1 kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
RRĀ, Ras.kh., 6, 3.2 tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ //
RRĀ, V.kh., 3, 86.2 punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //
RRĀ, V.kh., 3, 95.1 etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /
RRĀ, V.kh., 3, 96.2 dolāyantre sāranāle pūrvakalkayute pacet /
RRĀ, V.kh., 3, 107.1 bhāvayedātape tīvre tatkalkena vilepya ca /
RRĀ, V.kh., 4, 27.1 ācchādya tena kalkena śarāveṇa nirudhya ca /
RRĀ, V.kh., 4, 42.1 tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /
RRĀ, V.kh., 4, 83.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 84.1 ardhakalkena lepyātha pādakalkena vā punaḥ /
RRĀ, V.kh., 4, 84.1 ardhakalkena lepyātha pādakalkena vā punaḥ /
RRĀ, V.kh., 4, 94.2 mardayettulyatulyāṃśaṃ tena kalkena sādhayet //
RRĀ, V.kh., 4, 96.2 tatastasyaiva patrāṇi tena kalkena lepayet //
RRĀ, V.kh., 4, 99.2 āvartya ḍhālayettasmiṃstena kalkena bhāvitam //
RRĀ, V.kh., 4, 125.2 pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //
RRĀ, V.kh., 4, 148.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 149.1 ardhakalkena lepyo'tha pādakalkena vai punaḥ /
RRĀ, V.kh., 4, 149.1 ardhakalkena lepyo'tha pādakalkena vai punaḥ /
RRĀ, V.kh., 5, 5.1 sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /
RRĀ, V.kh., 5, 25.2 asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //
RRĀ, V.kh., 5, 26.2 pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //
RRĀ, V.kh., 6, 19.1 peṣayettena kalkena nāgacūrṇaṃ vimardayet /
RRĀ, V.kh., 6, 34.1 vidhāya lepakalkena tato mūṣāṃ nirudhya ca /
RRĀ, V.kh., 6, 51.1 pūrvatāmrasya patrāṇi kalkenānena lepayet /
RRĀ, V.kh., 6, 77.2 sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //
RRĀ, V.kh., 6, 119.2 piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //
RRĀ, V.kh., 6, 121.1 kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /
RRĀ, V.kh., 6, 122.1 aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /
RRĀ, V.kh., 6, 123.1 kārpāsapatrakalkena ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 7, 20.2 samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet //
RRĀ, V.kh., 7, 30.1 jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /
RRĀ, V.kh., 7, 31.1 tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /
RRĀ, V.kh., 7, 36.1 mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /
RRĀ, V.kh., 7, 67.2 samena pūrvakalkena ruddhvā tadvatpuṭe pacet //
RRĀ, V.kh., 7, 75.1 tridinaṃ mātuluṅgāmlair etatkalkena lepayet /
RRĀ, V.kh., 8, 10.1 lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 13.2 pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet //
RRĀ, V.kh., 8, 14.1 evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /
RRĀ, V.kh., 8, 28.1 tena kalkena vaṅgasya patrāṇi parilepayet /
RRĀ, V.kh., 8, 90.2 piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //
RRĀ, V.kh., 9, 6.3 tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //
RRĀ, V.kh., 9, 10.2 taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //
RRĀ, V.kh., 9, 76.1 pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /
RRĀ, V.kh., 9, 77.1 tatastenaiva kalkena liptvā ruddhvātha śoṣayet /
RRĀ, V.kh., 10, 2.2 sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //
RRĀ, V.kh., 10, 73.1 etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /
RRĀ, V.kh., 11, 10.1 tatkalkena limped vastre yāvad aṅgulamātrakam /
RRĀ, V.kh., 13, 48.2 tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //
RRĀ, V.kh., 13, 59.2 yāmametena kalkena lepyā vārtākamūṣikā //
RRĀ, V.kh., 15, 26.2 viṃśavāraṃ prayatnena tena kalkena lepayet //
RRĀ, V.kh., 15, 28.2 peṣayenmātuluṃgāmlaistena kalkena lepayet //
RRĀ, V.kh., 17, 5.2 anena kṣārakalkena pūrvapatrāṇi lepayet //
RRĀ, V.kh., 17, 8.1 kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /
RRĀ, V.kh., 17, 8.1 kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /
RRĀ, V.kh., 18, 163.1 athavā vajrabījaṃ ca pūrvakalkena lepitam /
RRĀ, V.kh., 18, 164.1 talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 20, 15.2 ekavīrākandakalkairvajramūṣāṃ pralepayet /
RRĀ, V.kh., 20, 17.1 kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet /
RRĀ, V.kh., 20, 28.2 vajramūṣodare cātha tena kalkena lepya vai //
RRĀ, V.kh., 20, 64.1 śuddhāni tāmrapatrāṇi tena kalkena lepayet /
RRĀ, V.kh., 20, 78.2 kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet //
RRĀ, V.kh., 20, 93.2 piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //
RRĀ, V.kh., 20, 128.1 tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /
Rasendracintāmaṇi
RCint, 3, 14.2 dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
RCint, 3, 165.1 jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /
RCint, 3, 166.1 tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /
RCint, 8, 63.1 pattūramūlakalkena svarasena dahettataḥ /
RCint, 8, 198.2 ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //
RCint, 8, 201.2 utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau //
Rasendracūḍāmaṇi
RCūM, 4, 61.2 yojayitvātha kalkena yathāpūrvaṃ vimardayet //
RCūM, 4, 62.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //
RCūM, 4, 74.2 pataṃgikalkato jātā lohe tāratvahematā //
RCūM, 12, 39.2 kṛtakalkena saṃlipya puṭed viṃśativārakam //
RCūM, 13, 46.1 vartayitvā tu taṃ golaṃ kalkenānena lepayet /
RCūM, 13, 65.1 kāntakalkena vaidūryaṃ saha gandhena māritam /
RCūM, 14, 74.3 liptapādāṃśasūtāni tasmin kalke nigūhayet //
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 109.2 vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam //
RCūM, 14, 224.2 kāñjikena tatastena kalkena parimardayet //
Rasendrasārasaṃgraha
RSS, 1, 82.2 dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām //
RSS, 1, 88.1 śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃnirodhayet /
RSS, 1, 184.1 badarīpallavotthena kalkena lepayedbhiṣak /
Rasārṇava
RArṇ, 6, 36.1 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
RArṇ, 6, 38.2 lepayettena kalkena kāṃsyapātre nidhāpayet /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 93.2 tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //
RArṇ, 6, 94.2 kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 6, 134.2 vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //
RArṇ, 7, 128.2 tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //
RArṇ, 8, 20.2 ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /
RArṇ, 8, 38.1 khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /
RArṇ, 10, 18.1 mathyamānasya kalkena sambhaveddhi gatitrayam /
RArṇ, 11, 39.2 kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //
RArṇ, 11, 78.1 bālastu pattralepena kalkayogena yauvanaḥ /
RArṇ, 11, 100.1 mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /
RArṇ, 11, 178.3 kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //
RArṇ, 11, 182.2 tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /
RArṇ, 11, 184.1 kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /
RArṇ, 11, 189.1 punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam /
RArṇ, 11, 197.2 sahadevīvahniśikhākalkena kramate rasaḥ //
RArṇ, 12, 92.3 karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //
RArṇ, 12, 131.1 kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /
RArṇ, 12, 231.1 etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /
RArṇ, 12, 330.1 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 14, 3.2 dvipadī rajasāmardya yāvattat kalkatāṃ gatam //
RArṇ, 15, 67.2 palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //
RArṇ, 15, 164.1 khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ /
RArṇ, 15, 166.1 piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /
RArṇ, 15, 187.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
RArṇ, 15, 190.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 192.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 194.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 196.1 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /
RArṇ, 16, 4.1 kalkenānena saṃchannamāroṭarasasaṃyutam /
RArṇ, 16, 56.2 mākṣikakalkabhāgaikaṃ catvāro golakasya ca /
RArṇ, 16, 62.1 pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /
RArṇ, 16, 70.1 palaikanāgapatrāṇi tena kalkena lepayet /
RArṇ, 16, 77.2 kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //
RArṇ, 16, 82.1 tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /
RArṇ, 16, 92.1 svedayedāranālena mardayet pūrvakalkavat /
RArṇ, 17, 49.2 anena siddhakalkena tārāriṣṭaṃ tu yojayet //
RArṇ, 17, 50.1 prathame samakalkena dvitīye tu tadardhakam /
RArṇ, 17, 69.2 indragopasamaṃ kalkaṃ puṭayogena jārayet //
RArṇ, 17, 70.1 tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /
RArṇ, 17, 71.1 prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /
RArṇ, 17, 73.1 tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /
RArṇ, 17, 139.1 nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /
RArṇ, 17, 141.1 sāmudradhātukalkena lepayitvā vicakṣaṇaḥ /
RArṇ, 18, 2.2 prathamaṃ śodhayeddehaṃ paścāt kalkaṃ samācaret /
RArṇ, 18, 13.1 athavā bhasmatāṃ prāptaṃ ṣaḍvāraṃ kalkayogataḥ /
RArṇ, 18, 73.1 snehe dhṛtaṃ ca yatkalkaṃ kaṅguṇītailasaṃyutam /
Rājanighaṇṭu
RājNigh, 12, 100.1 piṇyākaḥ kapijaḥ kalkaḥ piṇḍitaḥ piṇḍatailakaḥ /
RājNigh, Śālyādivarga, 113.0 palalaṃ tilakalkaṃ syāttilacūrṇaṃ ca piṣṭakam //
RājNigh, Rogādivarga, 37.2 rasaścūrṇaṃ kaṣāyaścāvalehaḥ kalka ityapi //
RājNigh, Rogādivarga, 39.0 taiḥ pakvair avalehaḥ syātkalko madhvādimarditaiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 45.2, 4.0 tathā saha mūlapuṣpābhyāṃ vartate sahamūlapuṣpī tasyāḥ śaṅkhapuṣpyāśca kalkaṃ prayuñjīta //
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
SarvSund zu AHS, Utt., 39, 59.2, 2.0 tena vā mūlakalkena pakvaṃ ghṛtaṃ pibet pūrvaguṇam //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Tantrāloka
TĀ, 8, 288.2 ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ //
Ānandakanda
ĀK, 1, 4, 46.1 tatkalkena lipedūrdhvaṃ bhāṇḍaṃ samyak nirodhayet /
ĀK, 1, 4, 84.1 tadūrdhvaṃ bhūlatākalkaṃ kṣiptvā ruddhvā viśoṣayet /
ĀK, 1, 4, 90.1 jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca /
ĀK, 1, 4, 128.2 kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham //
ĀK, 1, 4, 208.2 sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam //
ĀK, 1, 4, 241.1 tatkalkam ātape tāmrapātre saṃsthāpayettryaham /
ĀK, 1, 4, 378.1 bālo vidhyati kalkena yuvā patrapralepataḥ /
ĀK, 1, 4, 458.2 viṃśadvāraṃ prayatnena tena kalkena lepayet //
ĀK, 1, 4, 460.2 secayenmātuluṅgāmlaiḥ tena kalkena lepayet //
ĀK, 1, 5, 11.1 mahājārasamāyuktaṃ kalkaṃ kuryād vicakṣaṇaḥ /
ĀK, 1, 6, 65.1 mūtrayuktaṃ haṭhād baddhaṃ tyajet kalkaṃ rasāyane /
ĀK, 1, 11, 22.1 dhamedgāḍhaṃ prayatnena tatkalkaṃ ca yadā bhavet /
ĀK, 1, 15, 566.2 karīṣabhasmanoddhūlya dehaṃ kalkairvilepayet //
ĀK, 1, 16, 99.2 haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam //
ĀK, 1, 16, 99.2 haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam //
ĀK, 1, 17, 52.2 tilatailaṃ ca tatkalkam etaiḥ saṃyuktam auṣadham //
ĀK, 1, 17, 73.1 kṛṣṇāmadanasindhūtthaiḥ kalkairmadhuyutairvamet /
ĀK, 1, 17, 81.2 tugākṣīrībhavaṃ kalkaṃ vāpi karkārubījakam //
ĀK, 1, 22, 20.1 kṣīreṇa piṣṭaṃ tatkalkaṃ pītvā rogairvimucyate /
ĀK, 1, 23, 63.2 tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ //
ĀK, 1, 23, 71.1 rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ /
ĀK, 1, 23, 74.2 mardayed dinamekaṃ tu tatkalkairvastralepanam //
ĀK, 1, 23, 201.1 ekavīrākandakalkairvajramūṣāṃ pralepayet /
ĀK, 1, 23, 203.1 kṣīrakandasya kalkena vajramūṣāṃ pralepayet /
ĀK, 1, 23, 322.1 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet /
ĀK, 1, 23, 327.1 ekavāraṃ kandakalke mūkamūṣāgataṃ rasam /
ĀK, 1, 23, 528.2 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ //
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 23, 565.2 himakarakṛtakalkaṃ lohapātrasthamāsaṃ tridinatanuviśuddhaṃ kalkamenaṃ variṣṭham //
ĀK, 1, 23, 601.1 dvipadīrajasā mardyaṃ yāvattatkalkatāṃ gatam /
ĀK, 1, 24, 59.2 palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //
ĀK, 1, 24, 156.2 piṣṭikābandhanaṃ kṛtvā kalkenānena sundari //
ĀK, 1, 24, 175.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
ĀK, 1, 24, 178.2 piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 25, 59.2 yojayitvādyakalkena yathāpūrvaṃ vimardayet //
ĀK, 1, 25, 60.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //
ĀK, 2, 1, 63.1 tena kalkena liptvāntaśchidramūṣāṃ nirodhayet /
ĀK, 2, 1, 109.2 punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase //
ĀK, 2, 1, 134.2 yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam //
ĀK, 2, 5, 22.2 tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā //
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 7, 25.1 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 17.0 piṇyākaḥ tilakalkaḥ nighaṇṭukāras tv āha piṇyāko haritaśigruḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 22.4, 10.0 bhājanena yathā traiphalenāyasīṃ pātrīṃ kalkenālepayet ityādau //
ĀVDīp zu Ca, Cik., 1, 37.2, 7.0 abhayāpippalīkalkaiḥ sukhoṣṇaistaṃ virecayed iti //
ĀVDīp zu Ca, Cik., 2, 6.2, 3.0 atra ca kalkopalepādi nopakṣīṇamapi yadavaśiṣṭaṃ bhavati tadeva grāhyaṃ vacanabalāt //
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 6.0 śatāvarītyantena kalkacchedaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 23.2, 1.0 jīvaketyādau vidāryantaiḥ kalkaiḥ kṣīrajalābhyāṃ ghṛtaṃ sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 3, 10.2, 1.0 vivarjayed iti medādikalkaṃ varjayet //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 11.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 11, 15.2 tatastu gālite hemni kalko'yaṃ dīyate samaḥ //
ŚdhSaṃh, 2, 11, 16.1 punardhamedatitarāṃ yathā kalko vilīyate /
ŚdhSaṃh, 2, 11, 16.2 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
ŚdhSaṃh, 2, 11, 31.1 tatkalkena bahirgolaṃ lepayedaṅgulonmitam /
ŚdhSaṃh, 2, 12, 68.2 tilāmalakakalkena snāpayetsarpiṣāthavā //
ŚdhSaṃh, 2, 12, 101.2 mudrayettena kalkena varāṭānāṃ mukhāni ca //
ŚdhSaṃh, 2, 12, 165.1 dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 ayaṃ kalkaḥ śilāsindūrajaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 4.0 kalkagrahaṇena sāndro yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 6.0 svarṇamānasamaḥ kalka evamityamunā prakāreṇa velātrayaṃ trivāramityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.2 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 2.0 arkakṣīraprakāravad ajākṣīreṇa gandhakakalkaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 3.0 tathānena prakāreṇa nirguṇḍīsvarasena gandhakakalkaṃ kāryamiti prayogāntaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 7.0 bījapūrajaṭākalkānupānamatra doṣādyapekṣayā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
Abhinavacintāmaṇi
ACint, 1, 61.1 karṣapramāṇaṃ kalkaṃ syād guñjāmātraṃ rasauṣadham /
ACint, 1, 62.1 yāmaṃ kalkaṃ kaṣāyavīryam akhilaṃ cūrṇaṃ ca pakṣatrayaṃ ṣaṇmāsaṃ ghṛtalehayo sapurayor māsatrayaṃ modakaḥ /
ACint, 1, 63.1 kvāthaś ca kalkaś ca rasaś ca yāmaṃ yāmatrayaṃ modakavarticūrṇam /
ACint, 1, 64.2 kalkaś ca cūrṇaṃ ca ghaṭī tṛtīye kaṣāyakaṃ jīryati yāmamātre //
ACint, 1, 71.1 athātaḥ svarasaḥ kalkaḥ kvāthaś ca himaphāṇṭakau /
ACint, 1, 74.2 karṣamānena kalkaḥ syān madhvādidviguṇaṃ kṣipet /
ACint, 1, 78.1 kalkadravyapalaṃ śuṇṭhī pippalī cārdhakārṣikī /
ACint, 1, 80.1 kvāthaṃ caturguṇaṃ vāri kalkam aṣṭaguṇaṃ tathā /
Bhāvaprakāśa
BhPr, 7, 3, 12.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
BhPr, 7, 3, 17.1 tatastu galite hemni kalko'yaṃ dīyate samaḥ /
BhPr, 7, 3, 17.2 punardhamedatitarāṃ yathā kalko vilīyate /
BhPr, 7, 3, 17.3 evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //
BhPr, 7, 3, 62.1 tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /
BhPr, 7, 3, 152.0 pralimpettena kalkena vastramaṅgulamātrakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 dhamettato hemni dugdhakaiḥ samaiva bhāgato dadyāt dhamettato hemni gālite samaḥ hemasamaḥ kalkaḥ dīyeta tato dhamet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 4.0 yathā kalko na tiṣṭhati evaṃ kṣāratrayaṃ dadyāt svarṇamṛtirbhavet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.1 svāduryatra bhavennimbakalko rātridivoṣitaḥ /
Haribhaktivilāsa
HBhVil, 4, 58.3 siddhārthakānāṃ kalkena tilakalkena vā punaḥ //
HBhVil, 4, 58.3 siddhārthakānāṃ kalkena tilakalkena vā punaḥ //
HBhVil, 4, 74.2 dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalavalkalaiḥ //
HBhVil, 4, 74.2 dhānyakalkaiḥ parṇakalkaiḥ rasaiś ca phalavalkalaiḥ //
HBhVil, 4, 79.2 siddhārthakānāṃ kalkena dantaśṛṅgamayasya ca /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 11.3 kalkena melayet sūtaṃ gaganaṃ tadadhaūrdhvagam //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 16, 5.2, 10.0 sāraṇataile kalkamāha vidrumetyādi //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 11.0 sāraṇakalkavidhānamāha bhāvyam ityādi //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 18, 46.2, 13.0 punaḥ sāritapiṣṭiṃ sāritā yā rasendrabījapiṣṭis tām anena kalkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ //
MuA zu RHT, 18, 46.2, 14.0 sāraṇakalkapācanamāha yāvadityādi //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 19, 18.2, 1.0 athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā //
MuA zu RHT, 19, 77.2, 4.0 kena kṛtvā rasavādo'nantaḥ dravagolakakalkānāṃ pratyekamanantatvāt rasavādo'pyanantaḥ //
Rasakāmadhenu
RKDh, 1, 1, 60.2 cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /
RKDh, 1, 1, 61.2 kalko mūrchanamāraṇabandhanauṣadhījanitaḥ //
RKDh, 1, 1, 63.2 etadapi kalkasattvapātanārthameva /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 71.5 sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /
RKDh, 1, 1, 178.1 śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /
RKDh, 1, 1, 240.2 piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari //
RKDh, 1, 5, 16.4 kalkena lepayetsūtaṃ gaganaṃ ca tadūrdhvagam /
RKDh, 1, 5, 17.6 ciñcāphalāmlasehuṇḍapatrakalkaniṣevaṇaiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 88.2, 6.0 asyām eva mūṣāyāṃ tattailam apagatakalkavimalam āpūryam asminnadhikam adhastād drutabījaprakṣepasamakālam eva samāvarjanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam //
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 8.0 pāradaghaṭitakalkastu yogataraṅgiṇyādigranthokto bodhyaḥ //
RRSṬīkā zu RRS, 8, 52.2, 11.2 asya kalkasya siddhasya bhāga ekaśca ṭaṅkaṇaḥ //
RRSṬīkā zu RRS, 8, 52.2, 14.0 evaṃ nāgārjunādigranthe tāratvotpādakakalko'pi draṣṭavyaḥ //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 62.2, 11.0 sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 12.1 tryūṣaṇādikalko'pi rasaratnākare'bhihitaḥ /
RRSṬīkā zu RRS, 8, 62.2, 14.1 tatkalkena lipedvastraṃ yāvad aṅgulamātrakam /
RRSṬīkā zu RRS, 8, 92, 2.0 dhmānena mūṣāyāṃ lohe tāmrādau drute sati krāmaṇadravyakalkasahitasya pāradasya yat prakṣepaṇaṃ sa vedhaḥ kṣepa iti khyātaḥ //
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 9, 75.2, 5.0 puṣpādīnām atimṛdudravyāṇāṃ kalkāder vā svedanārtham asya yantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 11, 71.2, 10.1 kalkena melayet sūtaṃ gaganaṃ ca tadadhordhvagam /
Rasasaṃketakalikā
RSK, 2, 28.2 brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet //
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
Rasārṇavakalpa
RAK, 1, 150.2 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet //
RAK, 1, 367.1 kim atra cintyaṃ yadi pītagandhakaṃ palāśaniṣṭhīvitakalkamarditam /
RAK, 1, 392.1 tatkalkaṃ golakaṃ kṛtvā bījapūrarasena ca /
RAK, 1, 464.2 ṣoḍaśāṃśena kalkena kramate sarvadhātuṣu //
RAK, 1, 466.1 munivṛkṣarasaiścaiva tatkalkaṃ tu kārayet /
RAK, 1, 469.1 pūrvakalkena saṃviddhaṃ ṣoḍaśāṃśena kāñcanam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 59.1 etāni śoṣayitvā tu kalkaṃ kṛtvā punaḥ punaḥ /
Yogaratnākara
YRā, Dh., 24.1 kalkaṃ kṛtvā kumāryadbhistena tāni pralepayet /
YRā, Dh., 52.2 kāsīsāmalakalkākte lohe'ṅgaṃ dṛśyate mukham //
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
YRā, Dh., 217.1 savyoṣatriphalāvahnikanyākalke tuṣāmbuni /