Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 41.1 kṣaumāṇāṃ gaurasarṣapakalkena //
Vasiṣṭhadharmasūtra
VasDhS, 3, 55.1 gaurasarṣapakalkena kṣaumajānām //
Arthaśāstra
ArthaŚ, 14, 2, 11.1 gomayena tindukāriṣṭakalkena vā marditāṅgasya bhallātakarasānuliptasya māsikaḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
ArthaŚ, 14, 2, 28.2 eteṣāṃ mūlakalkena maṇḍūkavasayā saha //
Carakasaṃhitā
Ca, Cik., 2, 15.0 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa //
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 4, 89.2 palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa /
Ca, Cik., 1, 3, 43.1 traiphalenāyasīṃ pātrīṃ kalkenālepayen navām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 41.2 upodakātisārāya tilakalkena sādhitā //
AHS, Sū., 22, 29.1 cailaveṇikayā baddhvā māṣakalkena lepayet /
AHS, Śār., 1, 60.1 candanośīrakalkena limped ūrustanodaram /
AHS, Cikitsitasthāna, 2, 9.2 trivṛcchyāmākaṣāyeṇa kalkena ca saśarkaram //
AHS, Cikitsitasthāna, 5, 81.2 gaurasarṣapakalkena snānīyauṣadhibhiśca saḥ //
AHS, Cikitsitasthāna, 15, 34.1 snukkṣīrapalakalkena trivṛtāṣaṭpalena ca /
AHS, Kalpasiddhisthāna, 2, 36.2 sauvīrakeṇa vā yuktaṃ kalkena traivṛtena vā //
AHS, Kalpasiddhisthāna, 2, 41.1 tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ /
AHS, Kalpasiddhisthāna, 4, 29.2 yāpano ghanakalkena madhutailarasājyavān //
AHS, Utt., 9, 12.1 eraṇḍamūlakalkena puṭapāke pacet tataḥ /
AHS, Utt., 9, 13.2 śālitaṇḍulakalkena liptaṃ tadvat pariṣkṛtam //
AHS, Utt., 9, 26.1 mustādvirajanīkṛṣṇākalkenālepayet stanau /
AHS, Utt., 18, 41.1 kalkena jīvanīyena tailaṃ payasi pācitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 251.1 ucchādya kaṇakalkena tatra stīmitamastakaḥ /
Kumārasaṃbhava
KumSaṃ, 7, 9.1 tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām /
Liṅgapurāṇa
LiPur, 2, 29, 6.2 māṣakalkena cālipya pañcadravyeṇa pūjayet //
Matsyapurāṇa
MPur, 154, 542.3 mānaśilena kalkena capalo rañjitānanaḥ //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 20, 15.2 kalkena tilayuktena sarpirmiśreṇa lepayet //
Su, Cik., 25, 21.1 lākṣāviḍaṅgakalkena tailaṃ paktvāvacārayet /
Su, Utt., 40, 142.2 kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi //
Su, Utt., 40, 181.2 kalkena magadhādeśca cāṅgerīsvarasena ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 277.2 gaurasarṣapakalkena sājyenotsāditasya ca //
Garuḍapurāṇa
GarPur, 1, 100, 3.2 gaurasarṣapakalkena sājyenotsāritasya tu //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 37.0 sasnehakalkena gharṣaṇam utsādanam //
Rasahṛdayatantra
RHT, 18, 7.1 tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /
RHT, 18, 44.2 kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //
Rasamañjarī
RMañj, 6, 48.1 mardayettena kalkena tāmrapātrodaraṃ lipet /
Rasaprakāśasudhākara
RPSudh, 1, 51.1 lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /
RPSudh, 1, 107.1 kalkenānena sahitaṃ sūtakaṃ ca vimardayet /
RPSudh, 1, 144.3 kalkena lepitānyeva dhmāpayed andhamūṣayā //
RPSudh, 2, 19.2 arkamūlabhavenaiva kalkena parilepitā //
RPSudh, 3, 48.1 vākucībījakalkena kaṇḍūpāme vināśayet /
RPSudh, 4, 9.1 patrāṇi lepayettena kalkenātha prayatnataḥ /
RPSudh, 11, 59.1 veṣṭitāṃ pūrvakalkena ravigharmeṇa śoṣayet /
Rasaratnasamuccaya
RRS, 4, 44.2 kṛtakalkena saṃlipya puṭedviṃśativārakam /
RRS, 5, 211.2 kāṃsyārakūṭapatrāṇi tena kalkena lepayet /
RRS, 5, 233.2 kāñjikena tatastena kalkena parimardayet //
RRS, 12, 27.1 mardayettena kalkena tāmrapātrodaraṃ limpet /
RRS, 13, 49.2 dvayoḥ samaṃ tāmrapattraṃ pūrvakalkena melayet //
RRS, 16, 19.1 piṣṭaviśvābdakalkena vidhāya khalu cakrikām /
Rasaratnākara
RRĀ, R.kh., 2, 38.2 dinaikaṃ tena kalkena vastre liptvā ca vartikām //
RRĀ, R.kh., 8, 92.2 kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //
RRĀ, R.kh., 9, 61.2 kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //
RRĀ, Ras.kh., 3, 5.1 ācchādyālepya kalkena cāndhayitvā viśoṣayet /
RRĀ, Ras.kh., 3, 116.2 etāsāṃ piṇḍakalkena veṣṭayetpūrvagolakam //
RRĀ, Ras.kh., 5, 18.2 dinārdhaṃ tena kalkena pūrvavatkeśarañjanam //
RRĀ, V.kh., 3, 95.1 etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /
RRĀ, V.kh., 3, 107.1 bhāvayedātape tīvre tatkalkena vilepya ca /
RRĀ, V.kh., 4, 27.1 ācchādya tena kalkena śarāveṇa nirudhya ca /
RRĀ, V.kh., 4, 83.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 84.1 ardhakalkena lepyātha pādakalkena vā punaḥ /
RRĀ, V.kh., 4, 84.1 ardhakalkena lepyātha pādakalkena vā punaḥ /
RRĀ, V.kh., 4, 94.2 mardayettulyatulyāṃśaṃ tena kalkena sādhayet //
RRĀ, V.kh., 4, 96.2 tatastasyaiva patrāṇi tena kalkena lepayet //
RRĀ, V.kh., 4, 99.2 āvartya ḍhālayettasmiṃstena kalkena bhāvitam //
RRĀ, V.kh., 4, 125.2 pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //
RRĀ, V.kh., 4, 148.2 prathamaṃ samakalkena ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 149.1 ardhakalkena lepyo'tha pādakalkena vai punaḥ /
RRĀ, V.kh., 4, 149.1 ardhakalkena lepyo'tha pādakalkena vai punaḥ /
RRĀ, V.kh., 5, 5.1 sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /
RRĀ, V.kh., 5, 26.2 pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //
RRĀ, V.kh., 6, 19.1 peṣayettena kalkena nāgacūrṇaṃ vimardayet /
RRĀ, V.kh., 6, 34.1 vidhāya lepakalkena tato mūṣāṃ nirudhya ca /
RRĀ, V.kh., 6, 51.1 pūrvatāmrasya patrāṇi kalkenānena lepayet /
RRĀ, V.kh., 6, 119.2 piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //
RRĀ, V.kh., 6, 121.1 kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /
RRĀ, V.kh., 6, 123.1 kārpāsapatrakalkena ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 7, 20.2 samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet //
RRĀ, V.kh., 7, 30.1 jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /
RRĀ, V.kh., 7, 36.1 mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /
RRĀ, V.kh., 7, 67.2 samena pūrvakalkena ruddhvā tadvatpuṭe pacet //
RRĀ, V.kh., 7, 75.1 tridinaṃ mātuluṅgāmlair etatkalkena lepayet /
RRĀ, V.kh., 8, 10.1 lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 13.2 pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet //
RRĀ, V.kh., 8, 14.1 evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /
RRĀ, V.kh., 8, 28.1 tena kalkena vaṅgasya patrāṇi parilepayet /
RRĀ, V.kh., 9, 76.1 pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /
RRĀ, V.kh., 9, 77.1 tatastenaiva kalkena liptvā ruddhvātha śoṣayet /
RRĀ, V.kh., 10, 2.2 sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //
RRĀ, V.kh., 11, 10.1 tatkalkena limped vastre yāvad aṅgulamātrakam /
RRĀ, V.kh., 13, 48.2 tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //
RRĀ, V.kh., 13, 59.2 yāmametena kalkena lepyā vārtākamūṣikā //
RRĀ, V.kh., 15, 26.2 viṃśavāraṃ prayatnena tena kalkena lepayet //
RRĀ, V.kh., 15, 28.2 peṣayenmātuluṃgāmlaistena kalkena lepayet //
RRĀ, V.kh., 17, 5.2 anena kṣārakalkena pūrvapatrāṇi lepayet //
RRĀ, V.kh., 18, 163.1 athavā vajrabījaṃ ca pūrvakalkena lepitam /
RRĀ, V.kh., 18, 164.1 talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 20, 17.1 kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet /
RRĀ, V.kh., 20, 28.2 vajramūṣodare cātha tena kalkena lepya vai //
RRĀ, V.kh., 20, 64.1 śuddhāni tāmrapatrāṇi tena kalkena lepayet /
Rasendracintāmaṇi
RCint, 3, 165.1 jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /
RCint, 8, 63.1 pattūramūlakalkena svarasena dahettataḥ /
Rasendracūḍāmaṇi
RCūM, 4, 61.2 yojayitvātha kalkena yathāpūrvaṃ vimardayet //
RCūM, 4, 62.2 piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //
RCūM, 12, 39.2 kṛtakalkena saṃlipya puṭed viṃśativārakam //
RCūM, 13, 46.1 vartayitvā tu taṃ golaṃ kalkenānena lepayet /
RCūM, 13, 65.1 kāntakalkena vaidūryaṃ saha gandhena māritam /
RCūM, 14, 224.2 kāñjikena tatastena kalkena parimardayet //
Rasendrasārasaṃgraha
RSS, 1, 82.2 dinaikaṃ tena kalkena vastraṃ liptvā tu varttikām //
RSS, 1, 184.1 badarīpallavotthena kalkena lepayedbhiṣak /
Rasārṇava
RArṇ, 6, 36.1 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
RArṇ, 6, 38.2 lepayettena kalkena kāṃsyapātre nidhāpayet /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 94.2 kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 8, 38.1 khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /
RArṇ, 10, 18.1 mathyamānasya kalkena sambhaveddhi gatitrayam /
RArṇ, 11, 39.2 kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //
RArṇ, 11, 178.3 kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //
RArṇ, 11, 182.2 tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /
RArṇ, 11, 184.1 kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /
RArṇ, 11, 197.2 sahadevīvahniśikhākalkena kramate rasaḥ //
RArṇ, 12, 92.3 karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //
RArṇ, 12, 131.1 kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /
RArṇ, 12, 330.1 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /
RArṇ, 15, 166.1 piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /
RArṇ, 15, 187.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
RArṇ, 15, 190.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 192.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 194.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 196.1 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /
RArṇ, 16, 4.1 kalkenānena saṃchannamāroṭarasasaṃyutam /
RArṇ, 16, 62.1 pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /
RArṇ, 16, 70.1 palaikanāgapatrāṇi tena kalkena lepayet /
RArṇ, 17, 49.2 anena siddhakalkena tārāriṣṭaṃ tu yojayet //
RArṇ, 17, 50.1 prathame samakalkena dvitīye tu tadardhakam /
RArṇ, 17, 71.1 prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /
RArṇ, 17, 73.1 tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /
RArṇ, 17, 139.1 nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /
RArṇ, 17, 141.1 sāmudradhātukalkena lepayitvā vicakṣaṇaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 59.2, 2.0 tena vā mūlakalkena pakvaṃ ghṛtaṃ pibet pūrvaguṇam //
Ānandakanda
ĀK, 1, 4, 46.1 tatkalkena lipedūrdhvaṃ bhāṇḍaṃ samyak nirodhayet /
ĀK, 1, 4, 90.1 jambīranīraiḥ saṃmardya yāmaṃ kalkena tena ca /
ĀK, 1, 4, 208.2 sūkṣmacūrṇaṃ tu yat kiṃcit pūrvakalkena saṃyutam //
ĀK, 1, 4, 378.1 bālo vidhyati kalkena yuvā patrapralepataḥ /
ĀK, 1, 4, 458.2 viṃśadvāraṃ prayatnena tena kalkena lepayet //
ĀK, 1, 4, 460.2 secayenmātuluṅgāmlaiḥ tena kalkena lepayet //
ĀK, 1, 23, 63.2 tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ //
ĀK, 1, 23, 203.1 kṣīrakandasya kalkena vajramūṣāṃ pralepayet /
ĀK, 1, 23, 322.1 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet /
ĀK, 1, 23, 528.2 triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ //
ĀK, 1, 24, 59.2 palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //
ĀK, 1, 24, 156.2 piṣṭikābandhanaṃ kṛtvā kalkenānena sundari //
ĀK, 1, 24, 175.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
ĀK, 1, 24, 178.2 piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 25, 59.2 yojayitvādyakalkena yathāpūrvaṃ vimardayet //
ĀK, 2, 1, 63.1 tena kalkena liptvāntaśchidramūṣāṃ nirodhayet /
ĀK, 2, 7, 25.1 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 10.0 bhājanena yathā traiphalenāyasīṃ pātrīṃ kalkenālepayet ityādau //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 31.1 tatkalkena bahirgolaṃ lepayedaṅgulonmitam /
ŚdhSaṃh, 2, 12, 68.2 tilāmalakakalkena snāpayetsarpiṣāthavā //
ŚdhSaṃh, 2, 12, 101.2 mudrayettena kalkena varāṭānāṃ mukhāni ca //
ŚdhSaṃh, 2, 12, 165.1 dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 9.2 kāṃsyāraghoṣapatrāṇi tena kalkena lepayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 24.0 cāṅgerī amlapatrikā prasiddhā tatkalkeneti trayāṇāṃ dravyāṇāṃ vyastānāṃ militānāṃ vā kalkaṃ vadanti tajjñāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 14.0 asmatsaṃpradāye tu tat poṭṭalīkam uktadravyakalkena pralepitaṃ kṛtvā paścād vālukāyāṃ bhūmigatāyāṃ madhye kṣiptvā tadupari saptāṣṭabhir gomayairādīpayet //
Bhāvaprakāśa
BhPr, 7, 3, 62.1 tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /
BhPr, 7, 3, 152.0 pralimpettena kalkena vastramaṅgulamātrakam //
Haribhaktivilāsa
HBhVil, 4, 58.3 siddhārthakānāṃ kalkena tilakalkena vā punaḥ //
HBhVil, 4, 58.3 siddhārthakānāṃ kalkena tilakalkena vā punaḥ //
HBhVil, 4, 79.2 siddhārthakānāṃ kalkena dantaśṛṅgamayasya ca /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 11.3 kalkena melayet sūtaṃ gaganaṃ tadadhaūrdhvagam //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 13.0 punaḥ sāritapiṣṭiṃ sāritā yā rasendrabījapiṣṭis tām anena kalkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ //
Rasakāmadhenu
RKDh, 1, 1, 240.2 piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari //
RKDh, 1, 5, 16.4 kalkena lepayetsūtaṃ gaganaṃ ca tadūrdhvagam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
RRSṬīkā zu RRS, 8, 62.2, 14.1 tatkalkena lipedvastraṃ yāvad aṅgulamātrakam /
RRSṬīkā zu RRS, 11, 71.2, 10.1 kalkena melayet sūtaṃ gaganaṃ ca tadadhordhvagam /
Rasārṇavakalpa
RAK, 1, 150.2 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet //
RAK, 1, 464.2 ṣoḍaśāṃśena kalkena kramate sarvadhātuṣu //
RAK, 1, 469.1 pūrvakalkena saṃviddhaṃ ṣoḍaśāṃśena kāñcanam /